SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ९६ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-३५ उत्थो भण्णति - "अविजाणतो" पच्छद्ध। चउत्थ-पक्खासितो भणति - ससित्थो उग्गारो अत्थमिए गलगं जाव पप्पति, प्रागच्छिता अजाणतस्सेव पडिपविसति, एरिसं भुजो ॥२६५५।। एवं णेगम-पक्खासितेहिं भणिए पायरियो आह - "१एते ण होंति दोण्णि वि" अस्य व्याख्या - पढमबितिए दिवा वी, उग्गालो णस्थि किमुत रयणीए । गंधे य पडिगए या, एए पुण दो यऽणादसा ।।२६५६॥ पढम-बितिया प्रादेसा अणादेसा चेव जेण दिवा वि उग्गालस्स अभावो । ततिय-चउत्या एते दोणि वि अणादेशा सूत्रविरहितत्वात् ।।२६५६॥ "२सुहणिग्गत णातमोइलण" ति अस्य व्याख्या -- पडुपण्णऽणागते वा, काले आवस्सगाण परिहाणी। जेण ण जायति मुणिणो, पमाणमेतं तु आहारे ॥२६५७॥ एवमपि तस्स णिययं, जुत्तपमाणं पि भुंजमाणस्स । वातस्स व सिंभस्स व, उदए एज्जा उ उग्गालो ॥२६५८।। जो पुण तं अत्थं वा, दवं च णाऊण णिग्गयं गिलति । तहियं सुत्तणिवातो, तत्थादेसा इमे होंति ॥२६५६।। साहुणा पमाणजुत्तं पाहारेयव्वं, जेण पडुप्पणऽणागते काले प्रावस्सयजोगाण परिहाणी ण भवति तावतियं प्राहारेयव्वं । एवं पमाणजुत्ते प्राहारेयव्वे जो ससित्थो असित्थो उग्गालो दवं वा केवलं तं जो मुहणिग्गतं जाणित्ता पच्चोगिलइ तम्मि सुत्तणिवातो ।।२६५६।। तत्थ य इमे प्रादेसा भवंति - अच्छे ससित्थ चन्धिय, मुहणिग्गय-कवल-हत्थभरिते य । अंजलिपडिते दिडे, मासाती जाव चरिमं तु ॥२६६०॥ प्रच्छं प्रागतं जइ परेण अदिटुं प्रा दियति तो मासलहुँ । अह दिटुं तो मासगुरु। ससित्थमागतं जति परेण अदिट्ठ प्रातियति तो मासगुरु । दिढे चउलहुँ । प्रह तं सित्थं अदिटुं चव्वेति तो चउलहुं । दिद्वे चउगुरु । मुहाता णिग्गतं कवलं एगहत्थे पडिच्छिउं मदिढे प्रादियति चउगुरु, दिदै छल्लहुं ।। अह एक्कं हत्थपुहं भरियं प्रदिटुं धादियति तो छल्लहुँ, दिढे छग्गुरु । प्रह अंजलिभरियं प्रदिटुं आदिति तो छग्गुरु, दिढे छेदो। अंजलि भरित्ता अण्णं भूमीए पडियं तं पि अदिटुं मादियति तो छेदो, दि8 मुलं ।। १गा० २९५२ । २ २९५२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy