SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ २५ भाष्यगाथा २६४६-२६५५ दशम उद्देशकः वरं - अंतिल्लं पंतीए छेद-मूल-प्रणवद्व-पारंचिया । तगारिहा तवकालेहिं निसेसिपना, पूर्ववत् । स्थापना ॥२६५०।। एएण सुत्त ण कयं, सुत्तणिवाते इमे उ आएसा । लोही य ओमपुण्णा, केति पमाणं इमं बेति ॥२६५१।। एवं पसंगेण विकोवणट्ठा भणियं, ण एत्य सुत्तं णिवडति । सुत्तणिवाते इमे मावेसा भवंति । आयरिमो भणाति- गुणकारित्तणातो प्रोमं भोत्तव्वं जहा उग्गालो ण भवति । दिठंतो लोही। “लोहि" त्ति कवल्ली "प्रोमे" त्ति ऊणा, जति पादाणस्स अद्दहिजति तो तप्पमाणी ण छड्डेति, अंतो अंतो उव्वत्तति । अह पुण-"पुण्णं" ति-आकंठा आदाणस्स भरिया,तोतप्पमाणी भरिया मभूमाणा छडिजाति, अग्गि पि बिज्झावेति, एवं प्रतिप्पमाणं भत्तं पाणं वा पाडणा पेरियं उग्गिलिज्जति, ण प्रोमं, तम्हा प्रोमं भोत्तव्वं । विकोवणट्ठा तत्थ आयरियदेसगा इमं ओमप्पमाणं वदति ॥२६५१।। तत्तऽस्थमिते गंधे, गलगपडिगए तहेवण्णाभोगे। एए ण होति दोण्ह वि, सुहणिग्गत णातमोहलणा ॥२६५२॥ "लोही य प्रोमपुण्ण' ति प्रस्य व्याख्या - अतिमुत्ते उग्गालो, तेणोमं कुणसुजं न उग्गलति । छडिअति अतिपुण्णा, तत्ता लोही ण पुण अोमा ॥२६५३॥ गतार्था "२तत्ते" ति-अस्य व्याख्या भण्णप्ति। प्राह जति ऊणमेवं, तत्तकपल्ले व बिंदुमेगस्स। बितित्रो न संथरेवं, तंभुंजे ससूरे जं जीजे ॥२६५४॥ ___णेगम-पक्खासितो एगो भणइ – जति प्रोमं भोत्तव्वं तो इमेरिसं भोत्तव्वं, जहा - तत्तो कवल्लो, तत्ते उदगबिंदु पक्खिनो तक्खणा णासति । एवं एरिसे प्राहारेयव्वं जं मुत्तमेव जीरइ । अत्थमिए" सि अस्य व्याख्या - पश्चार्य गतार्थ । बितिमो गम-पक्खासितो भणाति - एवं एरिसे भुत्ते ण संपरति तम्हा एरिसं भुजउ सूरत्यमणवेमाए जिग्मति ॥२६५४।। "गंधे" त्ति अस्य व्याख्या - णिग्गंधो उग्गालो, सतिए गंधो उ एति ण तु सित्थं । अविजाणतो चउत्थे, पविसति गलगं तु जा पप्प ॥२६५५॥ गंधे दो प्रादेसा । एगो भणति - सूरत्थमणे जिण्ण रातो असंथरं भवति तम्हा एरिसं भुजग्री जेण प्रत्थमिए वि अण्णगंधविरहितो उग्गारो भवति, ण गंघो उग्गारस्येत्यर्थः ।। अण्णो भणइ - होउ गंधो उग्गारस्स, बहा सिस्थं णागच्छति तहा भुजउ । एते दो वि ततिम्रो प्रादेसो। १ गा० २६५१ । २ गा० २६५२ । ३ जिरे (पा०)। ४ गा० २६१२ । ५ गा० २६ ५२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy