SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ४ पत्थर - णिदरिस णत्थं भण्णति - सभाष्य- चूर्णिके निशीथसूत्रे श्रद्धाणे वत्थव्वा, पत्तमपत्ता य जोयणदुवे य । चत्तारि बारस, न जग्गसु विगिंचणातियणे || २६४६ ॥ अह सुद्धेण उड्डण अट्ठधरस्या तिरियं चउरो एवं बत्तीस घरा कायव्या । पढमघरट्टयपंतीए अधो इमे पुरिसविभागा लिहियव्वा । श्रद्धाणिया वत्थव्वया जयणाकारी, एगो पुरिसविभागो । अद्धाणिया वत्यव्वया अजयणकारी, बितिम्रो विभागो । पत्तभूमया ततितो । श्रप्पत्तभूमगा जोयणागंता चउत्थो । दु-जोयणागंता पंचमी | चउ-जोयणागंता छट्टो । अट्ठ-जोयणागंता सत्तमो । बारस जोयणागंता मट्ठमो । उवरिमतिरिया य चउक्कपतीए उवरि कमेण इमे चउरो विभागा लिहियव्वा । न जग्गसु वा विचिणा य, श्रादियणा, सव्वं गतत्थं ॥। २६४६ ॥ आदिम चकती बितियघरातो कमेण इमे पच्छित्ता ठवेयब्वा - जे पुण संखडिपेही, अजयणपत्ता य तेसि इमा | पात्र सिय वेरत्तिय, उग्गालविगिंचणातियणे || २६४७॥ पण च भिण्णमासो, मासो लहुगो य पढमओ सुद्धो मासो तवकालगुरू, दोहि वि लहुगो य गुरुगो य || २६४८ || बितियrरए पणगं । ततियधरए भिण्णमासो । चउत्थे मासलहू । उक्कमेण भणियं । पढमघरे सुद्धोति । तिल्ले जो य मासो सो तवकालेहि दोहि वि गुरुगो | पणगतवो तवेण लहुगो । भिण्णमासो तवेण गुरुगोत्ति । अहवा - मासो तवकालगुरु, आदिपदे दोहिं वि लहू भवति । मझिल्लेसु दोसु वि पदेसु जहासं खं कान्तवेण गुरुगा भवंति ॥२६४८ ॥ बितियादि- चउकघरपती सव्वा इमेण तवसा पूरेयव्वा लहु गुरु मासो, चउरो लहुया य होंति गुरुगा य । छम्मासा लहु गुरुगा, छेदो मूलं तह दुगं च || २६४६|| कंठा इमा रयण-भंग लक्खणगाहा जह भणिय चउत्थस्सा, तह इयरस्स पढमे मुणेयध्वं । पत्ताण होइ जयणा, जा जयणा जं तु वस्थव्वे || २६५०|| Jain Education International [ सूत्र - ३५ - - पच्छद्धं ताव भणामि जे श्रद्धागिया जयणापत्ता वत्यन्त्राय जयणइत्ता जं तु तेसि पच्छित्तं चउत्थे ठाणे भयति "जहा भणियं चउत्थस्स चउत्थं" आदियणं पदं, जयणइत्ताण जहा चउथे ठाणे भणियं तहा "इयरे" ति जयणइत्ता तेसि पढमेसु तिसु ठाणेसु मुणेयव्वं मासलहुमित्यर्थः । श्रंतिल्ले मासगुरु । बितिय पंतीए जह भणियं चउत्थस्स तहा "इयरे" पत्तभूमया तेसु तिसु श्राइत्लेस ठाणेसु मुणेयव्वं अंतिल्लेसु चहु । एवं बत्तीसा वि घरा पूरेयब्वा । १ पाउसीयं न करेंति । २ वेरतीयं न गेहति । For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy