SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २६३८-२६४५] दशम उद्देशकः जाव दळु भोच्चा पदोसे ण जग्गंति, वेरत्तियं कालं ण गेण्हंति, "विगिचण" त्ति उग्गालं उग्गालेत्ता विगिचंति, उग्गिलित्ता वा प्रादियंति ॥२६४२।। एतेसु चउसु पदेसु इमा वारणा कज्जति - वत्थव्वजयणपत्ता, सुद्धा पणगं च भिण्णमासो य । तव कालेसु विसिट्ठा, अजयणमादीसु वि विसिट्ठा ॥२६४३॥ वत्थव्वा संखडिअपेहिणो जयणापत्ता य जेण ते संखडीए जाव दळु भोच्चा पच्छा पाउसीयं पोरिसिए ण करेति, मा ण जीरिहिति, तो प्रायरिए प्रापुच्छिता णिवण्णा सुद्धा। ते चेव जति वेरतियं ण करेंति तो पंचराइंदिया तवलहुगा कालगुरू । अह उग्गालो प्रागतो विगिचति य तो भिण्णमासो तवगुरुयो काललहू । प्रह तं उग्गालं अादियति तो मासलहुं उभयगुरु। वत्थव्वसंखडिपेहिणो अजयणपत्ता य एतेसि दोण्ह वि संखडीए भोच्चा पादोसियं ण करेंति मासलहुं । वेरत्तियं ण करेंति एत्थ वि मासलहुँ। उग्गालेति विगिचति एत्थ वि मासलहुं । अादियंति एत्थ मासगुरु । एत्य वि तवकालेहिं विसेसियव्वा ॥२६४३॥ तिसु लहओ गुरु एगो, तीसु य गुरुप्रो य चउलहू अंते । तिसु चउलहुया चउगुरु, तिसु चउग्गुरु छल्लहु. अंते ॥२६४४॥ तिसु छल्लहुया छग्गुरु, तिसु छग्गुरुया य अंतिमे छेदो । छेदादी पारंची, बारसमादीसु तु चउक्कं ॥२६४५॥ "तिसु लहुप्रो गुरु एगो" ति गतार्थ । जे अण्णत्थ गंतुकामा पत्तभूमिगा पद्धं जोयणातो संखडिणिमित्त मागता तेसिं पादोसियासु तिसु ठाणेसु मासगुरु, अंते चउलहुगा। जे प्रपत्तभूमगा संखडिणिमित्तं जोयणतो पागता तेति पादोसियादिसु तिसु पदेसु च ठलहु, अंते चउगुरु। जे पुण दुजोयणातो आगता तेसिं आदिपदेसु चउगुरु, अंते छल्लहगा । जे पुण चउण्हं जोयणाणमागता तेसिं छल्लहुगा, ( अंते छग्गुरुया ।) जे अट्ठ जोयणाणमागता तेसिं छग्गगुरुगा, अंते छेदो। जे बारसण्हं जोयणाणमागता ते 'णिस भोच्चा पादोमियं ण करेंति 1 छेदो वेरतियं ण करेंति । आदिसहातो मूलं विगिचंति प्रणवट्ठो प्रादियंति पारंचियं । “छेदादी पारंची" - प्रादिसहातो मूलणवटा एते चउरो पायच्छित्ता। बारसमादीसु तु चउक्कं जे तस्स प्रादियो प्रारम्भ कमेण ठावेयव्वा । अहवा - पडिलोमेण बारसादिसु पदेसु सम्वेसु चउक्कं दट्ठव्वं ॥२६४५।। सव्वेसु य चउक्कादेसु जे तवारिह तवकालेहि विसेसियव्वा दोहिं लहु, तवगुरु, कालगुरु, अत! दोहिं वि गुरुगं भणितो वि एस अत्यो पत्थारमंतरेण ण सुठु प्रवबोधो त्ति। . १ प्रत्यन्त । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy