SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २६२४--२६३० ] गीयत्थो पुण कारणे उपणे उग्गए वा अणुग्गए व गेव्हंतो जयणाए अरत्तदुट्ठो य भुजंतो प्राणं धम्मं रातीभोयणं वा णातिक्कमति । ते य श्रद्धाणपडिवण्णया तिविधा - दूइज्जता वा श्रहिंडगा वा विहरता वा । एक्केक्का सपविक्खा कायव्वा ।। २६२६ ।। इमेण भेदेण - दशम उद्दशक: दूइज्जता दुविहा, णिक्कारणिया तहेव कारणिया । सिवादी कारणिया, चक्के धूभाइया इयरे || २६२७|| इज्जता दुविहा कारणे वा, ग्रहवा - उवधिकारणा, लेवकारणा वा गच्छे वा बहुगुणतरं ति खेत्तं प्रायरियादीण वा भागाढकारणे, एतेहि कारणेहि दूइज्जता कारणिया । णिक्कारणिया असिवादिवज्जिता उत्तरावहे धम्मचक्कं, मधुरा देवणिम्मिय भो, कोसलाए व जियंतपडिमा तित्धकराण वा जम्मभूमीश्रो, एवमादिकारणेह गच्छतो णिक्कारणिगो ॥ २६२७ ॥ उवदेस अणुवदेसा, दुविहा आहिंडगा मुणेयच्वा । विहरता वियदुविहा, गच्छगया णिग्गया चेव || २६२८ || णिक्कारणिया य कारणियां य । ग्रसिवोमोदरिय-रायदुदु खुभिय- उत्तिमट्ठ - श्रहिंडगा दुविधा उवदेसा हिंडगा श्रणुवदेसाहिंडगाय । उवदेसो सुत्तत्थे घेत्तुं भविस्सायरियो देसदरिसणं करेति विसयायारभासोवलंभणिमित्तं, एसो उवसाडिगो | अणुवदेसाहिडगो को उगेण देसदंसणं करोति । विहरता दुविधा - गच्छगया गच्छणिग्गया य । गच्छवासिणो उदुबद्धे मासं मासेण विहरति । गच्छगिता दुविहा - विधिणिग्गया प्रविधिणिग्गया य । विधिणिगया जिणकविया, पडिमा पडिवण्णगा, ग्रहालंदिया, सुद्धपरिहारिया य । प्रविधिणिग्गया चोदणादीहि चोइज्जता चोयणं असहमाणा गच्छतो णिग्गच्छति ।। २६२८ । एसि भेदाणं इमे प्रणुदिय प्रत्थमितेसु लग्गंति णिक्कारणियाऽणुवदेसगा वि लग्गंति अणुदितत्थमिते । गच्छा विणिग्गया वि हु, लग्गे जति ते करेज्जेवं ॥ २६२६|| ७६ Jain Education International गेण्हंति भुंजंति वा णिक्कारणिया अणुवमा हिडगा प्रविधिणिगगया य प्रणुइय प्रत्थमिये जति तो पच्छते लग्गति । जे पुण कारणिगा उवएसा हिंडगा गच्छगय! य एए कारणे जयगाए गेव्हंता भुजंता न जे सुद्धा । गच्छणिग्गता वि जति श्रणुइयऽत्थमिए गेहति भुंजंति वा तो पच्छिते लग्गति । विधिणिग्गया तेदित्यमिणियमा ण गेव्हंति त्रिकालविषयज्ञानसम्पन्नत्वात् । २६२६ ।। पुण अहवा - अन्यो विकल्पः गच्छाद्विनिर्गतानां हवा तेसिं ततियं. अय्योऽणुतो भवे सूरो । पत्तो य पच्छिम पोरिसं तु अत्थंगतो तेसिं ॥ २६३० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy