SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूर्णिके निशीथसुत्रे [ सूत्र- ३५ " अहवा" - शब्दो विकल्पवाची तेसि जिणकप्पियादीणं तातयं पोरिसिं सूरो "प्रपत्तो" अणुदितो भण्णति, पच्छिमं च पोरिंसि पत्तो मूरो अत्थंगतो भण्णति, तेसि च भत्तं पंथो य ततियाए णियमा । अन्यथा न कुर्वतीत्यर्थः । असंथडी णिव्वितिगिच्छो भणितो ॥२६३०|| इदाणि "मीसो" त्ति - मोसो वितिमिच्छा भगति । Ο हि पुण तस्स वितिगिच्छा भवति ? इमेहिं - वितिगिच्छ अन्भसंथड, सत्थो व पधावितो भवे तुरितं । अणुकंपा कोई, भनेण णिमंतणं कुणति || २६३१ || संथादिहिं वितिगिछो भवति । श्रद्धाणपवण्णा सत्थेण अतरा यं प्रण्णी श्रभिमुहो सत्थो आगतो । दो वि एगट्ठाणे श्रावासिता । श्रभिमुहा गंतुगसत्थि गेण य केणई श्रणुकंपा साहू णिमंतिता भत्तादिणा | साहु जम्म सत्थे सो चलितो प्रादिच्चोदयवेलार उदितो अणुदितो त्ति संकाए गहियं ।। २६३१ ॥ 1 दहं पितिविषे प्रसंथडीए वितिगच्छे ग्रह लता अमंथडिए निव्वितिगिच्छे तवारिहं पच्तिं उभयगुरु वितिगिछे पुण उभयलहु, सेसं तं चैव सव्वं मासादियं पच्छितं ततियभंगासंथ डिनिवि-तिगिच्छ सोही तु कालणिष्फण्णा । चल हुयं सव्वे वि हु, उभयगुरू एत्थ पच्छित्ता ॥ २६३२|| एमेव चरिमभंगो, पवरं एत्थ हवंति अटु लता । उभयल हुए स (य) जाणसु, कालादी एत्थ च्छित्तं ॥ २६३३ || जे भिक्खू राओ वा, वियाले वा सपाणं सभोगणं उग्गालं उग्गिलित्ता पच्चोगिलइ, पच्चोगिलंतं वा सातिज्जति | | ० ||३५|| 3 रति त्रियाला पुण्वकतं वक्खाणं सह पाणेण सपाणं, सह भोयणेण सभोयणं । उदगिरणं उग्गरो, रलयोरेकत्वात् स एव उग्गलो भण्णति, सित्थविरहियं पाणियं केवलं उड्डोएण सह गच्छतीत्यर्थः, भत्तं वा उड्डाण सह श्रागच्छति, उभयं वा । तं जो उग्गिलित्ता पच्चो गिलति भ्रष्णं वा सातिज्जति । कहं पुण सातिजति ? कस्स वि उग्गालो श्रागतो । तेण श्रणणस्स सिद्धं - उग्गालो मे श्रागतो पच्चुगिलिओ य । तेण भणियंसुंदरं कथं, एसा सातिज्यया । तस्स पायन्तं चउगुरु प्रापा दिया य दोसा । एस सुत्तत्थो । इदाणि णिज्जत्ती - उद्दद्दरे वमित्ता, आइयणे पणगत्रुडि जा तीसा । चत्तारि छच्न लह गुरु, छेदो मूलं च भिक्खुस्स || २६३४ || दुविधा दरा - धण्णदरा पोट्टदरा य, ते उद्दं जाव भरिया तं उद्दद्दरं भण्णति, पर्यायवचनेन सुभिक्ष मित्यर्थः । तस्मिन् सतियं प्रष्णादि घेत्तुं भोत्तु च वमेत्ता प्रविसिट्टभत्तलोभेण जो पुणो पञ्चादियति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy