SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्र । सूत्र-३४ इदाणिं गेलंन्नासंथडियो" -- एमेव य गेलण्णे, पट्ठवणा णवरि तत्थ भिण्णेणं । चउहिं गहणेहिं सपयं, कस्स अगीयत्थसुत्तं तु ।।२६२४।। गेलण्णासंथडी वि एवं चेव, णवरं -- लहुभिण्णमासातो अाढतं पंचमासलहुए ठायति । चउत्थवाराए भिपलुस्स मूलं । उवज्झायायरियाणं हेट्ठा पदं हुसति, चउहिं वाराहिं सपदं भवति । भावे पडिलोमं दट्टव्वं ॥२६२४।। गतो गेलण्णासंथडियो - इदाणि "२प्रदाणासंथडियो, विहे तिविधो" त्ति अस्य व्याख्या - अद्धाणासंथडिए, पवेस मज्झे तहेव उत्तिण्णे । मज्झम्मी दसगाती, पवेसे उत्तिण्णे पणगाती ।।२६२५॥ श्रद्धाणासंथडी तिविधो - विहपवेसे, विहमज्झे, विहोत्तारे । तत्थ पढम मज्झे भणाति - भिक्खुस्स संलेहादिएसु छसु ठाणेसु दस-रातिदियादी प्रारोवणाए दोमासियाए ठायति, एवं सत्तमवाराए मूलं फुसति । उवज्झायो पण्ण रसरातिदियादि सत्तमवाराए अणवते ठायति । आयरियो वीसरातिदियादि सत्तमवाराए चरम पावतीति । भावे एवं चेव पडिलोम । इदाणि पवेसे उत्तिणे य भण्णति - पवेसे उत्तारे य दोसु वि संलेहणादिसु छसु पदेसु पणगेणं .. पढवणा कम्जति मासलहुए ठायति, भिक्खुस्स अट्ठमधाराए मूलं भवति । उवज्झायस्स दसादि अट्ठमवाराए । अणवटुं प्रारयस्स पण्णरसादि अट्ठमवाराए वरिमं पावति । भावे एवं चेत्र पडिलोमं । सीसो पुच्छइ - "किं कारणं ? श्रद्धाणासंथडियो मज्झे खिप्पं सपदं पावितो? आदि अंतेसु चिरेण पावितो?" . आयरियो भणाति - प्रादी श्रद्धाणयस्स भयं उपज्जति - 'कहमद्धाणं णित्थरिस्सामि" ति, अंते वि अद्धाणस्स भुक्खा-तिसाकिलामितो ति, कारणेण चिरेण सपदं पावति । मज्झे पुण जितभयो णातिकिलंतो य अन्भत्थणातो य खिप्पं सपदं पावति । एत्थ कालणिप्फण्णं तवकालेहि विसिटुं । एत्थ एक्केक्कामो पादातो प्राणादिया दोसा, रातीभोयणदोसा य । "कस्स अगीयत्थसुत्तं तु' अस्य व्याख्या - सीसो पुच्छति - "एयं जं भणियं पच्छित्तं, एवं कस्स" ? __ आयरियो भणति - एवं सुत्तमगीयत्थस्स । भण्णइ - "किं कारणं ?" भण्णइ - सो कज्जाकज्जं जयणाजयणं वा अगीतो ण जाणति ॥२६२५॥ गीतो पुण जहत्थं जाणतो -- उग्गयमणुग्गए वा, गीयत्थो कारणे णऽतिक्कमति । दूताऽऽहिंडविहारी, ते वि य होंती सपडिवक्खा !।२६२६।। १ गा० २६२० । २ गा० २६२० । ३ अद्धाणे आति अंते, पणगादी पट्टहिं भवे चरिमं । मज्झे दसाइ सत्तहि, भावंमि विवजउ णवरं ।। पूनासक-भाष्यप्रत्यामियं गाथा अधिका समुपलभ्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy