________________
सभाष्य-चूणिके निशीथसूत्रे
[सूत्र-३१ एत्य - अट्ठसु अविसुद्धे सु इमं पच्छित्तं -
पढमाए वितियाए, ततिय चउत्थी य णवम दसमीए ।
एक्कारसि बारसियए, लताए चउरो अणुग्षाया ॥२६०२॥ ___एतासु अट्ठसु वि लतासु चउरो प्रणुग्घाया-चउगरु इत्यर्थः । ते अणुदियलतासु चउसु तवकालविसेसिया कायव्वा ॥२६० ।।
इमा पुण सुद्धलतायो
पंचम-छ-सत्तमियाए, अट्ठमिया तेर चोदसमियाए य ।
पण्णरस सोलसी वि य, लतातो एया विसुद्धातो ॥२६०३॥ एतेसु पच्चित्तं णत्थि विशुद्धभावत्वात् ॥२६०३॥ जं भणियं "उपरिष्टाद्वक्ष्यमाणमि" ति तद्वक्ष्यति -
दोण्ह वि कयरो गुरुओ, अणुग्गयत्थमियमुंजमाणाणं :
आदेस दोणि काउं, अणुग्गते लहु गुरू इतरो ॥२६०४॥ सीसो पुच्छति - अणुदियमणसंकप्पस्स प्रत्यमियमणसंकप्पस्स य कयमो गुरुतरभो ? आयरिश्रो भणति - एत्थ पाएसदुर्ग कायव्वं ।।
एत्थ एगे भणंति - "प्रणुग्गतातो अत्यमियमोजी गुरुप्रतरो । कम्हा ? जम्हा सो संकिलट्ठपरिणामो दिवसातो भोत्तुं पकिसतो चेव पहे रातीए भुजति, प्रविसुज्झमाणकालो य । अणुदिय भोजी पुण सवराति महियासे उं किलंतो मुंजति विसुज्झमाणकालो तेण लहुप्रतरामो।"
अण्णे भणंति - "प्रत्यमियभोजीग्रो प्रणुदियभोत्री गुरुप्रतरतो। कम्हा ? जम्हा सो सव्वात सहिर थोवं कालं ण सहति तेण सो संकिलिट्ठपरिणामो । इयरो पुण चितेइ - बहु मे कालो सोढव्यो तेण मुंजइ मतो बहुततरो।" इमो थियपक्सो - मणुदिए पतिसमयं विसुज्झमाणकालो त्ति गुरुतरो। एयं सव्वं कालणिप्फण्णं पच्छित्तं भणियं ॥२६०४।।
इदाणि दव्व-भावनिप्फणं पच्छित्तं भण्णति : त पुण इमेहि ठाणेहिं णायं होज -
गविसण गहिए बालोय णमोक्कारे मुंजणे य संलेहे ।
सुद्धो विगिंचमाणो, अविगिंचणे होतिमा सोही ॥२६०५।। अणुदितो प्रत्यमितो वा इमेहि ठाणेहिं णातो. कए उवोगे पदभेदकए णायं जहा अणादेतो अत्यमितो वा ततो बिय स णियत्ततो सुद्धो।
मह गबेसणं करेंतेण णायं ततो चेव स णियत्ततो सुद्धो। मह गहिते णायं जं गहितं तं विगिचंतो सुद्धो।। मह मालोएंतेण णायं तह वि विगिचंतो सुद्धो। मह मुंजिउकामो मोक्कारं करेंतेण णायं तो विगिचंतो सुद्धो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org