SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [सूत्र-३१ एत्य - अट्ठसु अविसुद्धे सु इमं पच्छित्तं - पढमाए वितियाए, ततिय चउत्थी य णवम दसमीए । एक्कारसि बारसियए, लताए चउरो अणुग्षाया ॥२६०२॥ ___एतासु अट्ठसु वि लतासु चउरो प्रणुग्घाया-चउगरु इत्यर्थः । ते अणुदियलतासु चउसु तवकालविसेसिया कायव्वा ॥२६० ।। इमा पुण सुद्धलतायो पंचम-छ-सत्तमियाए, अट्ठमिया तेर चोदसमियाए य । पण्णरस सोलसी वि य, लतातो एया विसुद्धातो ॥२६०३॥ एतेसु पच्चित्तं णत्थि विशुद्धभावत्वात् ॥२६०३॥ जं भणियं "उपरिष्टाद्वक्ष्यमाणमि" ति तद्वक्ष्यति - दोण्ह वि कयरो गुरुओ, अणुग्गयत्थमियमुंजमाणाणं : आदेस दोणि काउं, अणुग्गते लहु गुरू इतरो ॥२६०४॥ सीसो पुच्छति - अणुदियमणसंकप्पस्स प्रत्यमियमणसंकप्पस्स य कयमो गुरुतरभो ? आयरिश्रो भणति - एत्थ पाएसदुर्ग कायव्वं ।। एत्थ एगे भणंति - "प्रणुग्गतातो अत्यमियमोजी गुरुप्रतरो । कम्हा ? जम्हा सो संकिलट्ठपरिणामो दिवसातो भोत्तुं पकिसतो चेव पहे रातीए भुजति, प्रविसुज्झमाणकालो य । अणुदिय भोजी पुण सवराति महियासे उं किलंतो मुंजति विसुज्झमाणकालो तेण लहुप्रतरामो।" अण्णे भणंति - "प्रत्यमियभोजीग्रो प्रणुदियभोत्री गुरुप्रतरतो। कम्हा ? जम्हा सो सव्वात सहिर थोवं कालं ण सहति तेण सो संकिलिट्ठपरिणामो । इयरो पुण चितेइ - बहु मे कालो सोढव्यो तेण मुंजइ मतो बहुततरो।" इमो थियपक्सो - मणुदिए पतिसमयं विसुज्झमाणकालो त्ति गुरुतरो। एयं सव्वं कालणिप्फण्णं पच्छित्तं भणियं ॥२६०४।। इदाणि दव्व-भावनिप्फणं पच्छित्तं भण्णति : त पुण इमेहि ठाणेहिं णायं होज - गविसण गहिए बालोय णमोक्कारे मुंजणे य संलेहे । सुद्धो विगिंचमाणो, अविगिंचणे होतिमा सोही ॥२६०५।। अणुदितो प्रत्यमितो वा इमेहि ठाणेहिं णातो. कए उवोगे पदभेदकए णायं जहा अणादेतो अत्यमितो वा ततो बिय स णियत्ततो सुद्धो। मह गबेसणं करेंतेण णायं ततो चेव स णियत्ततो सुद्धो। मह गहिते णायं जं गहितं तं विगिचंतो सुद्धो।। मह मालोएंतेण णायं तह वि विगिचंतो सुद्धो। मह मुंजिउकामो मोक्कारं करेंतेण णायं तो विगिचंतो सुद्धो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy