SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ + माध्यगाथा २१०२ - २६०६ ] ग्रह भुंजतेण णायं सेसं विचिंतो सुद्धो । ग्रह सव्वमि भुत्ते संलेहसेसं तं विगिचंतो सुद्धो "अविचिणे" त्तिणाते जति भुंजति तो दव्वभावणिकष्णं पच्छितं भवति ।। २६०५ ॥ इमं दव्वणिप्फण्णं - दशम उद्देशक: संलेह पंच भागे, अवड़ दो भाए पंचमो उ भिक्खुस्स । मास चतु छच्च लहु गुरू, श्रभिक्खगहणे तिसू मूलं ॥ २६०६ || संलेहा तिण्णि लंबणा, प्रणुग्गते अत्यमिते वा सलेहसेसं णाउं भजति । पंचलंबणसेसं वा जति भुंजति । " भागो" त्ति-तिभागो, दसलंबणा जति ते भुंजति । श्रवङ्कं श्रद्धं, पण्णरसलंबणा ते सब्वं जति भुजति । " दो भागं" त्ति दोण्णि भागा वीसं लंबणा । तौसाए पंच मोतुं सेसा पणत्रीसं ते जति भुंजति । एतेसु संलेहणा दिए इमं पच्छिलं - मासलहु मासगुरु षउलहु छल्लहु छग्गुरुं । श्रभिक्खसेवं पडुच्च बितियवाराए मासगुरु आदि छेदे ठायति । ततियवाराए चलहुगादि मूले ठायति ॥ २९०६ ॥ एवं भिक्खुस्स । एमेव गणायरिए, अणवटुप्पो य होति पारंची । तम्मि वि सो चेव गमो, भावे पडिलोम वोच्छामि ||२६०७ || गण उवज्झामो तस्स वि एमेव चारणागमो । णवरं तस्स मासगुरुगादि भाढतं ततियवाराए वायति । यरयस्स वि एमेव गमो । णवरं - चउलहुगादि श्रारद्धं तिहि वाहि पारंचिए ठायति । एवं दव्वणिप्फष्णं जहा जहा दव्ववुड्डी तहा तहा पच्छितवुड्डी भवति । गतं दव्वणिप्फण्णं । इदाणि भावे पडिलोमं भणामि जहा जहा दव्यपरिहाणी तहा तहा पच्छित्तवुड्डी स्वल्पस्वल्पतरभावेन गृद्धत्वात् ॥ २६०७ ॥ - पणहीण तिभागद्धे, तिभागसेसे य पंचमो तु संलेहे ' तम्मि वि सो चेव गमो, नायं पुण पंचहिं गतेहिं ॥ २६०८ || एमेव भिक्खगहणे, भावे ततियम्मि भिक्खुणो मूलं । एमेव गणायरिए, सपया सपदा पदं हसति ॥ २६०६|| Jain Education International ७३ तम्मि भावपच्छिते जो दव्वे चारणपगारो सो चेव दट्ठव्यो । णवरं - णाणतं, "पंचह गतेहि " ति पंचभिर्मुक्तः सेसा पणवीसं तीसा । पणगेण होणा सेसा वीसं भुजंतो मासगुरुं । श्रद्धं सेसा पनरस लंबणा भुंजतो चलहुं । तिभागो दस लंबणा ते भुंजतो चउगुरुगा । तीसाए पंच लंबणा मोत्तुं सेसा पणवीसं ते प्रणाभोगतो परिभुता, जाते पुण सेसा पंच परिभुंजतस्व छल्लङ्कग्रा | संलेहसेसं भुजति छग्मुरुगा | बितियवारा मासगुरुगा आढत्तं खेदे ठायति । ततियवाराए चउलहुया श्राढतं मूले ठायति भिक्खुस्स । उवज्झायस्स भासगुरुगादि श्राढतं ततियवाराए भणवट्टे ठायति । प्रयरियस्स चउलहुश्रो प्राढत्तं ततियवारा पारंचिए ठायति । जे दव्वभावेसु सवारिहा च्छित्ता ते तवकालेहि दोहिं वि गुरुगा भवंति ॥ २६० ॥ उग्गयवित्ती प्रणयमियसंकप्पा य दो पदा व्याख्याता । For Private & Personal Use Only १० www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy