SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २८६४-२६०१] दशम उद्देशकः ततियलताए - दो संकप्प-गवेसणपदं च असुद्धा, गहण-भोगीपदं च एतेसु दोसु वि सुद्धा। चउत्थलताए - संकप्पपदं एक असुद्धं, गवेसणं गहणं भोगीपदं च तिणि वि सुद्धा । अणुदियस्स अंतिल्ला लतेत्यर्थः ॥२८६॥ इदाणि - सुद्ध णं भावेणं चत्तारि लतातो भण्णंति - सो आदिच्चो उदितो अणुग्गतो वा णियमा उग्गयंति भण्णति - उग्गयमणसंकप्पे, अणुदितएसी य गाह भोई य । एमेव य बितियलया, सुद्धा प्राइम्मि अंते य ॥२८६६॥ उदियमणसंकप्पे अणुदियगवेसी अणुदियगाही अणुदियभोती। एसा उदिते पढमलता। बितियलताए - वि एवं चेव । णवरं - प्राति-पंतपदेसु सुद्धा । मज्झिल्लेसु दोसु पदेसु असुद्धा ॥२८६६॥ ततियलताए गवेसी, होति असुद्धो उ सेसगा सुद्धा । चत्तारि वि होंति पया, चउत्थलतियाए उदयचित्ते ॥२८६७॥ ततियाए एगं गवेसणापदं असुद्ध, सेसा संकप्पणदणभोगिपदं च तिणि वि सुद्धा । सक्नेसु पदेसु चउत्थलतिया विशुद्धा उदयचित्तत्वात् ।। एवं अत्थमिताऽणत्यमिते वि अट्ठ लता, चउरो असुद्धा, चउरो सुद्धा, तासि विभागदरिसणत्यं भण्णति - अत्यमियं अणत्थमियं वा सूरियं नियमा अत्थमियं भण्णति ।।२८६८।। अत्थंगयसंकप्पे, पढमवरं एसि गहण भोई य । दो संतेसु असुद्धो, बीया मज्झे हवई सुद्धो ॥२८१८॥ अत्थंगयसंकप्पे अणत्यमियगवेसी अणत्यमियगाही प्रणथमियभोजी एसा पढमलता। बितिया आदिअंतेसु दोसु वि असुद्धा । मज्झे गवेसगहणेसु दोसु वि सुद्धा । तइया गवसणाए, होइ विसुद्धा उ तीसु अविसुद्धा । चत्तारि वि होंति पया, चउत्थलगाए अत्थमिए ।।२८६६॥ ततियलता - एगम्मि गवेसणपदे सुद्धा, सेसेसु तिसु असुद्धा। चउत्थलताए चत्तारि वि पदा असुद्धा, अत्थमियमणसंकप्पे त्ति का ॥२८६६।। अविसुद्धलता गता। इदाणि विसुद्धलतानो भण्णति - अत्थ मियं अणत्यमियं वा णियमा अणथमियं भण्णति - अणत्थगयसंकप्पे, पढमा एसी य गहण भोई य । मण एसि गहणमुद्धो, बितिया अंतम्मि अविसुद्धा ॥२६००॥ प्रणत्थंगयसंकप्पे अणथमियगवेसी अणथमियगाही प्रशानिय भोजी । एस पढमलता। वितियलताए - आदिल्ला तिण्णि पदा विसुद्धा, अंतिल्लभोगिपदेण अावसुद्धा ॥२६००॥ मण एसणाए शुद्धा, ततिया गहभोयणे य अविसुद्धा। संकप्पे नवरि सुद्धा, तिसु वि असुद्धा उ अंतिमगा ॥२६०२। ततियलता - संकप्पे य गवेसणे य सुद्धा, गहणभोगिपदेहि दोहिं असुद्धा । चउत्थलता - संकप्पेण । णवार-सुद्धा, सेसेसु तिसु पदेसु गवसण-गहण-भोगीहिं असुद्धा, अंतिमा इति चतुर्थलता ॥२६०१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy