________________
सभाष्य-चूणिके निशोथसूत्रे
[ सूत्र-३१
उग्गय इति वा, उदो ति वा एगटुं । वर्तनं वृत्तिः । उग्गए सूरिए जस्स वित्ती सो उग्गयवित्ती। प्रादेसंतरेण वा उग्गयमुत्ती भण्ण इ । उग्गताए प्राइच्चमुत्तीए जस्स वित्ती सो उग्गयमुत्ती भण्णति ।
अहवा - मूर्तिः शरीरं, तं उग्गए प्राइच्चे वित्तिणिमित्तं जस्स चेट्ठति सो उग्गयमुत्ती भण्णति । मणसंकप्पो त्ति वा, अज्झवसाणं ति वा, चित्तं त्ति वा, एगटुं ।
तम्मि मणसंकप्पे आदेशा इमे कायवा-अणुदिते वि आदिच्चे मणसंकप्पेण उदिते वृत्तिरेव भवति, न प्रायश्चित्तमित्यर्थः । च शब्द: समुच्चए, जहा अणुदिए उदियमणसंकप्पेण णिद्दोसो तहा उदिए वि अणुदियमणसंकप्पेण सदोषेत्यर्थः । अत्थमिए वि तहेव ति। अत्थमिए वि आतिच्चे अणथमियमणसंकप्पेण वृत्तिरेव भवति न प्रायश्चित्तं । इहापि आदेशांतरं कर्तव्यं - जहा अत्थमिए वि अणत्यमियमणसंकप्पेण णिद्दोसो तहा अणथमिए वि अत्थमियमणसंकप्पेण सदोषेत्यर्थः ।
अहवा - उग्गयवित्ती उग्गयमुत्ती एतदेवादेशांतरं द्रष्टव्यम् ।
अहवा - "मणसंकप्पेण होंति आदेसा" इति उपरिष्टावक्ष्यमाणं अणुदिते अत्थमिते वा कत्थ गहणसंभवो भवति ? अतो भणति - "घाते पुण संखडी पुरतो" त्ति । "धायं" ति वा "सुभिक्खं" ति वा एगटुं । तम्मि सुभिक्खे संखडीए संभवो भवति । सा य संखडी दुविधा - पुरे संखडी, पच्छा संखडी च । पुवादिच्चे पुरेसंखडी । मज्झण्हपच्छातो पच्छासंखडी। इह पुण जा अणुदिते सा पुरेसंखडी। पुणसद्दग्गहणाग्रो प्रत्थमिए वा पच्छसंखडीसंभवो भवे ।
अहवा- धातग्गहणं अववादप्रदर्शनार्थम् । सुभिक्खे संथरते वा गिकारणे जति अणुदिते अत्थमिते । वा गहणं करेति तो पच्छित्तं, इहरहा पुण ण भवति ॥२८६३॥ .
सूत्रपदद्वयस्य-गाथाद्वयेन व्याख्या क्रियते। पूर्व प्रकृतभंगा उच्यन्ते । अणुदिय-उदिय-सोलसभंगीए इमे अट्ठ घडेमाणा जहासंखेण ठवियधा-पढमो, बितिग्रो, चउत्थो, अट्ठमो,णवमो, दसमो, बारसमो, सोलसमोय। सेसा अट्ठ वज्जिता। ततो प्रणत्यमिय अत्यमियसोलसभंगीए एते चेव अट्ठ भंगा उद्धरिता।
पढम-बितिज्जा भंगा पंचम-छ?भंगट्ठाणेसु कायव्वा । पंचम-छट्ठा पढम-बितिज्जठाणेसु कायव्वा । ततिय-चउत्थभंगा सत्तम-अट्ठमभंगट्ठाणेसु कायव्वा । सत्तमष्टमा ततिय-चउत्थठाणेसु कायव्वा । अहवा - पढमे - बितिय-ततिय च उत्थभंगा पंचम-छट्ठ-सत्तमट्ठभंगाण हेट्ठा कमेण ठावेयव्वा . एवं ठविएसु ततो इमं गंथमाह -
अणुदियमणसंकप्पे, गवेसगह भोयणम्मि पढमलता।
बितियाए तिसु असुद्धा, उग्गयभोई उ अंतिमओ ॥२८६४॥
प्राणुदियमणसंकप्पे अणुदियगवेसी अणुदियगाही 'अणुदियभोती। एसा पढमलता। बितिया - लता - मादिल्लेसु तिसु पदेसु संकप्प-गवेसण-गहणपदेसु असुद्धा, अंतिल्लं भोगिपदं तम्मि सुद्धा ॥२८६४॥
ततियाए दो असुद्धा, गहणं भोती य दोण्हि वी सुद्धा । संकप्पम्मि असुद्धा, तिसु सुद्धा अंतिमलता तु ॥२८६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org