SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा २८८८-२८६३] दशम उदेशक: ६६ "अणुदियगवेसि" त्ति-उप्रोगादिकालतो जाव भिक्खं | गेहति । "अणुदियगाहि" त्ति प्रादिभिक्खग्गहणकालतो जाव ण मुंजति । "अणुदियभोति" त्ति प्रादिलंबणाम्रो जाव पच्छिमो लंबणो। . एतेसु चउसु पदेसु सपडिपक्खेसु भंगरयणलक्खगेण सोलस भंगा रएयवा। रइएसु जत्थ मज्झिल्लपदेसु दोसु परोपरविरोहो दीसति । मज्झिल्लेसु वा एककम्मि दोसु वा उदितो दिट्ठो अंतिल्ले य अणुदितो ते भंगा विरुज्झमाणा वजा, सेसा गज्झा। प्रणथमियमणसंकप्पे अणथमियगवेसी अणथमियगाही प्रणथमियभोती- एतेसु चउसु पदेसु सपडिपक्खा सोलस भंगा कायव्वा । एत्थ मज्झिल्लपदेसु जत्थ परोप्पर विरोहो दीसति । मझिल्लेसु वा एक्काम्म दासु वा अत्यामग्रो दिट्ठो, अंते य अणत्थमित्रो ते भंगा विरुज्झमाणा वज्जा, सेसा गज्झा ॥२८८८।। अणुदिय-उइय-प्रत्यमिय-प्रणत्यमिएसु चउसु वि. ठाणेसु अविरुज्झमाणभंगपरिणामपददरिगणत्थं । । भण्णति - अणुदियमणसंकप्पे, गवेस-गहणे य भुंजणे चेव। . . उग्गतऽणत्थमिते वा, अत्थं पत्ते य चत्तारि ॥२८८६॥ पढमो बितितो चउत्यो अट्ठमो य - एते चउरो घडंति । सेसा चउरो न घडंति । उदितमणसंकप्पे वि पढमो बितियो चउत्थो अट्ठमो य - एते चउरो घडंति । सेसा चउरो न घडंति । . अणथमियमणसंकप्पे पढमो बितिम्रो चउत्यो अट्ठमो य - एते चउरो गज्झा, सेसा चउरो वज्जा । प्रत्यंपत्ते वि - एते चउरो गज्झा । चतुरगहणं सर्वथानुपाती ॥२८८६॥ "अणुदियमणसंकप्पो” त्ति अस्य व्याख्या - .. सूरे अणुग्गयम्मि उ, अणुदित उदितो य होति संकप्पो । एमेवऽत्थमितम्मि वि, एगयरो होति संकप्पो ॥२८६०॥ प्रणु दिए सूरिए अणुदियमणसंकप्पो उदियमणसंकप्पो वा भवति । उदिते वि अणुदितो उदितो वा मणसंकप्पो भवति। एवं अत्यमिए वि अत्थमियमणसंकप्पो अणत्यमियमणसंकप्पो वा । अणथमिए वि अत्थमियमणसंकप्पो वा अणत्यमियमणसंकप्पो वा । एवं एगतरो संकप्पो भवति ।।२८१०॥ अणुदित-मणसंकप्पे, गवेस-गहणे य भुंजणे गुरुगा। अह संकियम्मि भुंजति, दोहि लहू उग्गए सुद्धो ॥२८६१॥ अत्थंगय-संकप्पे, गवेसणे गहण-भुंजणे गुरुगा। अह संकियम्मि भुंजति, दोहि लहू अणथमिए सुद्धो॥२८६२॥ "उग्गयवित्ती' अस्य सूत्रपदस्य व्याख्या - उग्गयवित्ती मुत्ती, मणसंकप्पे य होंति आएसा । एमेव यऽणत्थमिते, धाते पुण संखडी पुरतो ॥२८६३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy