SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ६८ सभाष्य-चूणिके निशीथसूत्रे [सूत्र-३१ जे भिक्खू उग्गयवित्तीए अणथमिय-मणसंकप्पे संथडिए निवितिगिच्छा समावनेणं अप्पाणेणं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेत्ता संभुंजति, संभुंजतं वा सातिजति । अह पुण एवं जाणेजा - "अणुग्गए सूरिए, अत्थमिए वा" से जं च मुहे, जं च पाणिसि, जं च पडिग्गहे, तं विगिंचिय विसोहिय तं परिहवेमाणे नाइक्कमइ । जो तं भंजइ, भुजंतं वा सातिजति ॥सू०॥३१॥ __ "जे" ति णिसे, "भिक्खू" पुन्ववणि प्रो। उग्गतो उदितो। को सो? आदिच्चो । वत्तणं वित्तीजीवनोपायमित्यर्थः । उग्गते प्रादिच्चे वित्ती जस्स सो उग्गतवित्ती। पाठांतरेण वा उग्गतमुत्ती, उग्गताए मादिच्चमुत्तोए जस्स वित्ती सो उग्गतमुत्ती । अहवा - "मूर्तिः" शरीरं, तं जस्स प्रतिश्रयावग्रहात् उदिते आइच्चे वृत्ति-निमित्तं प्रचारं करोति सो वा उग्गयमुत्ती भण्णति । अणथमिए प्रादिच्चे जस्स मणमकप्पो भवति स भण्णांत - प्रणत्यमियमणसंकप्पो। उग्गय वित्तीगहणातो सोलसभंगीए पच्छिल्ला घट्ट भंगा गहिता। अणत्यमियसंकप्पगहणातो बितियसोलसभंगीए पच्छिल्ला चेव अट्ठ भंगा गहिता। एतेहिं सबभंगसूयणा कता । संथडिनो णाम हट्टसमत्थो, तद्दिवसं पजतभोगी वाप्रध्वानप्रतिपन्नो क्षपक ग्लानो वा न भवतीत्यर्थः । वितिगिच्छा विमर्षः मतिविप्लुता संदेह इत्यर्थः, सा णिगता वितिगिच्छा जस्स जो णिवितिगिच्छो भवति । उदिय प्रणथमिय संथडिय णिव्विति गिच्छे य असणादि मुंजतो सुद्धो। मह पुण अद्ध-भुत्तो एवं जाणति णिव्वितिगिच्छेण चित्तेण जहा - "अणुदितो अत्यमितो वा प्रादिच्चो" से जं च मुहे पक्खित्तं, जं च पाणिणा गहियं, जं च पडिग्गहे ठवियं, तं च "विगिचमाणे" त्तिपरिठविते, "विसोहेमाणे" ति णिरवयवं करेंतो, णो प्रतिषेधे, प्रतिक्कमणं लंघणं, धम्मो त्ति सुतचरणधम्मो, जिणाणं च, णो प्रतिक्कमति । जो पुण अणुदियऽयमिते ति णिन्वितिगिछेग चितेण भुजति तस्स चउगुरु पच्छित्तं । एवं संथडीए वितिगिच्छे वि सुत्तं । असंथडीए गिवितिगिच्छे वितिगिच्छे य दो सुत्ता । एवं एते चउरो सुत्ता । इदाणि णिज्जुत्तीए सुत्तसंगहगाहा - संथडममंथडे वा, णिव्वितिगिंछे तहेव वितिगिंछे। काले दव्वे भावे, पच्छित्ते मग्गणा होति ॥२८८८॥ पूर्वार्घ गतार्थम् । पम सुत्तं सथडीए णिबितिगिच्छे। तत्य-तिविधा पच्छित्तमग्गणा। कालदव्व-भावेहिं । कालपच्छित्तपरूवणत्थं भंगपरूवणा कजति । मणुदियमणसंकप्पे अणुदियगवेसी भणुदियगाही मणुदियभोती । "मणुदियमणसंकप्प"गणेण भावो चेव केवलो घेप्पति, सव्वत्थाणुपाती। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy