SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २८८२-२८८७.) दशम उद्देशक: बितियपदसाहुवंदण, उभो गेलण्ण थेर असती य । आलवणादी उ पदे, जयणाए समायरे भिक्खू ॥२८८७॥ साधुवंदणं ति अण्णगच्छं साधू संपद्विता । अण्णो साधू ते द? भणाति-प्रमुगसाहुस्स बंदणं करेज्जह, सो परिहारतवं पडिवण्णो जस्स परिभाइतं (तियं) हत्थे, सो प्रयाणतो वंदिउं वंदणयं कधेति, तस्स ण दोसो। "उभयो गेलण्णं" त्ति कप्पट्टियं अणुपरिहारिय परिहारिप्रो अएते जति तिणि वि गिलाणा ताहे गच्छेल्लया सव्वं जयणाए करेंति । का जयणा ? भण्णति - गच्छेल्लया परिहारिय-भायणेहिं हिंडित्ता कप्पट्टियस्स पणाति, सो प्रणपरिहारियस्स पणामेति, सो वि परिहारियस्स । प्रत्य कप्पट्टियप्रणुपरिहारिया पणामे पि ण वएंति तो सयमेव गच्छिल्लया करेंति । जति गच्छिल्लया सब्वे वि गिलाणा तो ते कप्पट्ठियादिया तिणि जयणाए सव्वं पि करेजा। परिहारिनो गच्छिल्लयभायणेसु प्राणिउं प्रणुपरिहारियस्स पणामेति, सो कप्पट्टियस्स, सो वि गच्छिल्लयाणं । "थेर असतिए" त्ति थेरा पायरिया, तेसि वेयावञ्चकरस्स असती, वेयावच्चकरवाघाए वा अण्णो य सलद्धीमो णत्यि, ताहे परिहारिभो वि करेज जयणाए, सो गुरुभायणेसु हिंडिउं अणुपरिहारियस्स पणामेति । कप्पट्टियस्स वा सो वि पायरियाणं देति । एवमादिसु कज्जेसु मालवणादीपदे जयणाए भिक्खू समाचरेदित्यर्थः ।।२८८७॥ मुत्ताणि' । इदाणिं एतेसिं चेव छण्हं सुत्ताणं दुगादिसंजोगसुत्ता वत्तव्वा । तत्थ 'दुगसंजोगे पण्णरस सुत्ता भवंति । तत्य पढमं दसमं पनरसमं च । एते तिण्णि दुगसंजोगसुत्ता सुत्तेणेव गहिया, सेसा बारस अत्यतो वत्तव्वा । उतिगसंजोगेण वीसं सुत्ता भवंति । तत्थ छट्ठ पणरसमं च दो वि सुत्ता सुत्तेणेव गहिता, सेसा ।। भद्वारस प्रत्येणेव वसव्वा । चउसंजोगेणं पण्णरस, ते प्रत्येणेव वत्तव्या। "पंचसंजोगेण छ, तेवि प्रत्येण वत्तव्वा । छक्कगसंजोगे एक्कं तं सुतेणेव भणितं । एवं एते सत्तावन्नं संजोगमुत्ता भवंति । एतेसि प्रत्यो पुषसुत्तसमो। 'दुगसंजोगेण उग्घातियं प्रणुग्घातियं वा कहं संभवति ? भण्णति - प्रावती से उग्धातिया कारणे उ दाणं अणुग्धातियं । एवं उग्घायाणुग्घायसंभवो। अहवा - तवेण अणुग्घातं कालतो उग्धातियं, एवं उवउजिऊण भावेतव्वं ॥२८८७॥ १-षड् इत्यर्थः । २-के इति विचार्यम्-१२, १३, १४,१५,१६। २३, २४, २५, २६ ॥ ३४, ३५,३६॥ ४५,४६ ५६=१५॥ ३-१२३, १२४, १२५, १२६ । १३४, १३५, १३६ । १४५, १४६ । १५६ । २३४, २३५, २३६ । '२४५, २४६ । २५६ । ३४५, ३४६ । ३५६, ४६६ - २० । ४-१२३४, १२३५, १२३६ । १२४५, १२४६ । १२५६ । १३४५, १३४६ । १४५६ । २३४५, २३४६ । २४५६ । ३४५६ । १३५६ । २३५६ = १५ । -१२३४५-१२३४६-१३४५६-२३४५६-१२३५६-१२४५६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy