________________
भाष्यगाथा २८८२-२८८७.)
दशम उद्देशक: बितियपदसाहुवंदण, उभो गेलण्ण थेर असती य ।
आलवणादी उ पदे, जयणाए समायरे भिक्खू ॥२८८७॥ साधुवंदणं ति अण्णगच्छं साधू संपद्विता । अण्णो साधू ते द? भणाति-प्रमुगसाहुस्स बंदणं करेज्जह, सो परिहारतवं पडिवण्णो जस्स परिभाइतं (तियं) हत्थे, सो प्रयाणतो वंदिउं वंदणयं कधेति, तस्स ण दोसो।
"उभयो गेलण्णं" त्ति कप्पट्टियं अणुपरिहारिय परिहारिप्रो अएते जति तिणि वि गिलाणा ताहे गच्छेल्लया सव्वं जयणाए करेंति ।
का जयणा ? भण्णति - गच्छेल्लया परिहारिय-भायणेहिं हिंडित्ता कप्पट्टियस्स पणाति, सो प्रणपरिहारियस्स पणामेति, सो वि परिहारियस्स । प्रत्य कप्पट्टियप्रणुपरिहारिया पणामे पि ण वएंति तो सयमेव गच्छिल्लया करेंति । जति गच्छिल्लया सब्वे वि गिलाणा तो ते कप्पट्ठियादिया तिणि जयणाए सव्वं पि करेजा। परिहारिनो गच्छिल्लयभायणेसु प्राणिउं प्रणुपरिहारियस्स पणामेति, सो कप्पट्टियस्स, सो वि गच्छिल्लयाणं । "थेर असतिए" त्ति थेरा पायरिया, तेसि वेयावञ्चकरस्स असती, वेयावच्चकरवाघाए वा अण्णो य सलद्धीमो णत्यि, ताहे परिहारिभो वि करेज जयणाए, सो गुरुभायणेसु हिंडिउं अणुपरिहारियस्स पणामेति । कप्पट्टियस्स वा सो वि पायरियाणं देति । एवमादिसु कज्जेसु मालवणादीपदे जयणाए भिक्खू समाचरेदित्यर्थः ।।२८८७॥
मुत्ताणि' । इदाणिं एतेसिं चेव छण्हं सुत्ताणं दुगादिसंजोगसुत्ता वत्तव्वा ।
तत्थ 'दुगसंजोगे पण्णरस सुत्ता भवंति । तत्य पढमं दसमं पनरसमं च । एते तिण्णि दुगसंजोगसुत्ता सुत्तेणेव गहिया, सेसा बारस अत्यतो वत्तव्वा ।
उतिगसंजोगेण वीसं सुत्ता भवंति । तत्थ छट्ठ पणरसमं च दो वि सुत्ता सुत्तेणेव गहिता, सेसा ।। भद्वारस प्रत्येणेव वसव्वा ।
चउसंजोगेणं पण्णरस, ते प्रत्येणेव वत्तव्या। "पंचसंजोगेण छ, तेवि प्रत्येण वत्तव्वा ।
छक्कगसंजोगे एक्कं तं सुतेणेव भणितं । एवं एते सत्तावन्नं संजोगमुत्ता भवंति । एतेसि प्रत्यो पुषसुत्तसमो।
'दुगसंजोगेण उग्घातियं प्रणुग्घातियं वा कहं संभवति ? भण्णति - प्रावती से उग्धातिया कारणे उ दाणं अणुग्धातियं । एवं उग्घायाणुग्घायसंभवो।
अहवा - तवेण अणुग्घातं कालतो उग्धातियं, एवं उवउजिऊण भावेतव्वं ॥२८८७॥ १-षड् इत्यर्थः । २-के इति विचार्यम्-१२, १३, १४,१५,१६। २३, २४, २५, २६ ॥ ३४, ३५,३६॥ ४५,४६ ५६=१५॥ ३-१२३, १२४, १२५, १२६ । १३४, १३५, १३६ । १४५, १४६ । १५६ । २३४, २३५, २३६ । '२४५, २४६ । २५६ । ३४५, ३४६ । ३५६, ४६६ - २० । ४-१२३४, १२३५, १२३६ । १२४५, १२४६ । १२५६ । १३४५, १३४६ । १४५६ । २३४५,
२३४६ । २४५६ । ३४५६ । १३५६ । २३५६ = १५ । -१२३४५-१२३४६-१३४५६-२३४५६-१२३५६-१२४५६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org