SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूर्णिके निशीथसूत्रे [ सूत्र-३० उवकरणं परोप्परं ण पडिलेहंति, संघाडगा परोप्परं ण भवंति, प्रभत्तदाणं परोप्परं ण करेंति, एगमंडलीए ण भुंजंति, यच्चान्यत् किंचित् करणीयं तं तेण साधं ण कुर्वन्तीत्यर्थः ॥२८८१॥ इमं गच्छवासीण पच्छित्तं - संघाडगाओ जाव उ, लहुगो मासो दसण्ह तु पदाणे । ___ लहुगा य भत्तदाणे, संभुंजणे होंतिऽणुग्याता ॥२८८२।। जात गछिल्लगा परिहारियं पालवसि तो ताण मासलहु, एवं जाव संघाडगपदं प्रद्रुमं सव्वेसु मासलहूं, जति गच्छिल्लया हंद भत्तं गेण्हसु तो चउलहुं, एगटुं मंजताण चउगुरु ॥२८८२।। परिहारियस्स इमं पच्छित्तं संघाडगा उ जो वा, गुरुगो मासो दसण्ह तु पदाणं । भत्तपयाणे संभुंजणे य परिहारिए गुरुगा ॥२८८३॥ परिहारियस्स अट्ठसु पएसु मासगुरु भत्तदाणसंभुंजणे घउगुरु ।।२८८६।। कप्पट्ठियस्स प्रणुपरिहारियस्स दोव्ह वि एग संभोगो, एते दो वि गच्छिल्लएहि समाणं मालावं . करेंति वदामो ति य भणंति, सेसं ण करेंति । कप्पट्टिय-परिहारियाण इमं परोप्पर-करणं कितिकम्मं च पडिच्छति, परिण पडिपुच्छगं पि से देति । सो वि य गुरुमुवचिट्ठति, उदंतमवि पुच्छितो कहति ॥२८८४॥ कप्पद्वितो परिहारियवंदणं पडिच्छति । “परिण" ति पच्चक्खाणं देति । सुतत्येसु पडिपुच्छं देति । "सो" ति परिहारिमो कप्पट्टियं उचिट्ठति, भन्भुट्ठाणादिकिरयं सुस्सूतं चे करेति, सण्णादि गच्छंतो अच्छेइ, पुच्छितो कप्पट्टितेण "उदंत" इति सरीरवट्टमाणी कहेति ॥२८८४॥ उद्वेज्ज णिसीएज्जा, भिक्खं गेण्हेज्ज भंडगं हे । कुविय-पिय-बंधवस्स व, करोति इतरो च तुसिणीओ ॥२८८।। परिहारितो तवकिलामितो जइ. दुबलयाए उठेउं ण सकेइ ताहे प्रणुपरिहारियस्स प्रगतो भणेति - उडेजामि, णिसीएज्जामि, भिक्खं हिंडेज्जामि । उढविमो जति भिक्खं हिडिऊण सक्कति ता हिंडति। मह ण सक्केति तो प्रणुपरिहारिप्रो परिहारियमायणेहिं हिडित्तु देति । जइ ण सक्केइ भंडगं पडिलेहेउ ताहे मणुपरिहारिमो से पडिलेहणियं करेइ । जई ण सक्केति सणाकाइयभूमि गंतुं । तत्य परिहारिनो भणाति - काइयसण्णाभूमि गच्छज्जामि, ताहे से अणुर रिहारिनो मत्तए पणामेति । एवं जहा पियबंधुणो कुविमो बंधू जं करणीयं तं तुसिणीयमावेण सव्वं करेति । एवं "इयरो" ति मणुपरिहारितो करेति ॥२८८५॥ सुत्तणिवाओ इत्थं, परिहारतवम्मि होइ दुविधम्मि । तं सोचा णच्चा वा, संभुंजंतस्स आषादी ॥२८८६॥ एत्य सुत्तनिवाओ - जो परिहारतवं दुविधं उग्धाय भणुग्घायं वहइ तं सोचा गया था जो संभुजति तस्स माणादिया दोसा भवंति ॥२८८६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy