SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २८७४ - २८८१] दशम उददेशकः ★ दिपुरगेण हीरमाणो भणति तडं अवलंबाहि, एस तारगो दतिगादि घेत्तुमवतरिउमुत्तारेहिसि मा विसादं गेण्हसु । रायगहियो वि भणति - एस राया जति वि दुट्टो तहा वि विष्णविज्जतो पुरिसादिएस यारं पसति, इ डंडं न करेति, एवं प्रासासिज्जतो प्रससति, दढचित्तो य भवति ॥ २८७७॥ कागो य किं कारणं कीरइ ? उच्यते - . णिरुवस्सग्गणिमित्तं, भयजणणट्टा य सेसगाणं तु । तस्सप्पणी य गुरुणो, य साहए होइ पडिवत्ती ॥ २८७८|| साहुस्स णिरुवसग्गणिमित्तं सेससाहूण य भयजणणट्टा काउस्सग्गो कीरइ । सो य दव्वप्रो वडमादिखीररुक्खे, खेतो जिणधरादिसु कालो पुव्वसूरे पसत्यादिदिणेसु य, भावतो चंदताराबलेसु, तस्सप्पणो गुरुणो य साह सुडवत्ती भवति सो य जहष्णेण मासो, उक्कोसेण छम्मासा ॥२८७८|| ६५ तमि परिहारवं पडिवज्जंते प्रायरिग्रो भणति - एयस्स साहुस्स णिरुवसम्गणिमित्तं ठामि कासगंजाव वोसिरामि । "लोगस्सुज्जोयगरं" प्रणवेहेता " णमो अरिहंताणं" ति पारेता "लोगस्सुज्जोय - गरं" कविता आयरिश्रो भणति - कप्पट्टिओ अहं ते, अणुपरिहारी य एस ते गीओ । पुव्विं कयपरिहारो, तस्सऽसयण्णो वि दढदेहो || २८७६ ॥ प्रायश्रि, प्रायरियणिउत्तो वा पियमा गीतत्थो तस्स आयरियाण पदाणुपालगो, कप्पट्ठितो भण्णति । सो भणाति श्रहं ते कप्पद्वाती । परिहारियं गच्छतं सव्वत्थ प्रणुगच्छति जो सो अणु परिहारितो. सो विणियमा गीयत्थो, सो से दिज्जति, एस ते अणुपरिहारी । सो पुण पुव्वकयपरिहारी, पुन्त्रकयपरिहारियस्स for fasaपरिहारो घितिसंघयणजुत्तो दढदेहो गीयत्थो श्रणुपरिहारितो ठविज्जति ॥ २८७६ ॥ एवं दो ठविएस इमं भण्णति - एस तवं पडिवञ्जति, ण किं चि आलवदि मा ण आलवह । song चिंतगस्सा, वाघातो भे न कायव्वो || २८८० || एस श्रायविद्धिकारम्रो परिहारतवं पडिवज्जति । एस तुब्भेण किं चि आलवति, तुब्भे वि एयं मा श्रावह । एस तु सुत्थे सरीरवट्टमाणी वा ण पुच्छति, तुब्भे वि एयं मा पुच्छह । एवं परियहणादिपदा सब्वे भाणियश्वा । एवं प्रलवणादिपदे आत्मार्थचिन्तकस्य ध्यान परिहारक्रियाव्याघातो न कर्तव्यः ॥ २८०॥ इमे ते लवणादिपदा आलावण-पडिपुच्छण-परियट्ठट्ठाण वंदणग मत्तो । पडिलेहण-संघाडग-भत्तदाण-संभुंजणे चैव ॥ २८८१ ॥ श्रालावो देवदत्तादि, पुच्छा सुत्तत्यादिएसु, पुव्वाधीतसुत्तस्स परियदृणं, कालभिक्खादियाण उट्ठाणं, राम्रो सुत्तट्ठितेहि खमणमादियं वा वंदणं, खेलका इयसण्णा संसत्तमत्तगो ण सोहेति तस्संतिओ वा ण घेप्पति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy