SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ७५५-७६६ 11 प्रथम उद्देशक: ऊरणीरोमेसु तुणियं, उट्टरोमेसु उट्टियं, मियाण लोमेसु मियलोमियं, कुतकिट्टा वि रोमविसेसा चेव देसंतरे, इह अप्पसिद्धा। अण्णे भणंति - कुतवो वरक्को तो किट्टिसं एतेसिं चेव अवघाडो। कीडयं वडय पट्टोति । एते सव्वे वि जंगमसत्ताण अवयवेहितो णिप्फण्णा जंगविही । अतसमादि भंगियविही ॥७६०॥ सणमाई वागविही, पोत्तविही पोंडयं समक्खातं । पट्टो य तिरीडस्सा, तया विधी सा समक्खाया ॥७६१॥ सणमादी वागो, पोत्तं पोंडयं वमणिनिप्पन्नमिति वुत्तं भवति, पट्टो तिरीड - रुक्खस्स तया सा तया विही समक्खाया ॥ ६१।। एतेसिं जो अवकिट्टो तं किट्टिसं । पंचपरूवेऊणं, पत्तेयं गिण्हमाणसंतंम्मि । कप्पासिया य दोण्णि तु, उण्णिय एक्को तु परिभोए ॥७६२।। एसा “भद्दबाहु' सामिकता गाहा । पुव्वगाहादुगेण पंचण्ह वि सरूवं परूवितं । तं 'संतम्मि" त्ति लब्भमाणेसु "पत्तेयं" पंचसु वि "गेण्हमाणे" ति दो कप्पासिया एगो उण्णिो गेण्हियव्यो। एतेसिं परिभोगे विवच्चासो न कज्जति । वासत्ताणं मोत्तूण एगस्स उणियस्स जत्थि परिभोगो ॥७६२॥ कप्पासियस्स असती, वागयपट्टो य कोसिकारे य । असती य उण्णियस्सा, वागय-कोसेज्जपट्टे य ||७६३॥ जो कप्पासियं ण लभेज्जा ताहे कप्पासियट्ठाणे वागमयं गेण्हेज्जा । तस्सासइ पट्टमयं गिण्हइ । तस्सासति कोसियारमयं गिण्हति । एवं कप्पासित असतीते भणितं । जाहे उणियं न लब्भति ताहे उण्णियट्ठाणे वागमयं घेप्पति, तस्सासति कोसियारमयं, तस्सासति पट्टमयं ॥७६३॥ इदाणि परिभोगो - अभंतरं च बाहि, बाहिं अभिंतरे करेमाणो । परिभोगविवञ्चासे, आवज्जति मासियं लहुयं ॥७६४॥ दो पाउणमाणस्स कप्पामियमभंतरे परिभु जति, उण्णियं बाहिं परिभुजति एस विहीपरिभोगो। प्रविहीपरिभोगो पुण कप्पासियं बाहिं उणियं अंतो। एस परिभोग-विवच्चासो असामायारिणिप्फन्न च से मासलहुं ॥७६४।। एक्कं पाउरमाणे, तु खोमियं उण्णिए लहू मासो । दोण्णियपाउरमाणो, अंते खोम्मी बहिं उण्णी ॥७६॥ एवक खोमियं पाउणति । उण्णियमेगं न पाउणिज्जति । अह पाउणति मासलहुं च से पच्छित्तं । पच्छदं कंठं ।।७६५॥ __ खोमियस्स अंतो उण्णियस्स य बहिं परिभोगे इमो गुणो - छप्पइयपणगरक्खा, भूसा उजायणा य परिहरिता। सीतत्ताणं च कतं, तेण तु खोमं न बाहिरतो ॥७६६।। १ कपास। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy