SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ५६ सभाष्य - चूर्णिके निशीथसूत्रे दुव्वणम्मिय पादम्मि, णत्थि णाणस्स श्रागमो । तम्हा एते ण धारेज्जा, मग्गणे य विधी इमो ॥७५५ ॥ लक्खणे बंधे, सुत्तत्थकरेंत मग्गणं कुज्जा | दुग-तिग-बंधे सुत्तं, तिण्हुवरि दो विवज्जेज्जा ॥७५६॥ हुंडा दिलक्खगबंधपातेण गहिएण सुत्तत्थपोरिसीग्रो करेंतो जहा भत्तपाणं गवेसेति तहा सलक्खण मभिष्णं च पातं उप्पाएति । दुग-तिग-बंधणे सुत्त पोरिसि काउं प्रत्थ- पोरिसिवेलाए मग्गति भिक्खं च हिंडतो तिरहं जं परेणं बद्धं अंतोर्वाह वा दइढं णाभिभिष्णं वा जं एतेसु सुत्तत्थपोरिसीओ वज्जेति, सूरुग्णमाम्रो बाव भिक्खं पि हिंडतो मग्गति ।।७५५-७५६।। केरिसं पादं ? केण वा कमेण ? त्तियं वा कालं मग्गियव्वं ? - चत्तारि धाकड, दो मासा होंति अप्पपरिकम्मे । तेण परं मग्गेज्जा, दिवड्डमासं सपरिकम्मं ॥ ७५७॥ चत्तारि मासा ग्रहाकडयं पायं मग्गियव्वं, जाहे तं चउहि वि ण लद्धं तदुवरि दो मासा अप्पपरि कम्मं मग्गियव्वं जाहे तं पि ण लब्भति ताहे बहुपरिकम्मं दिवढमासं मग्गेजा ।।७५७ || किं कारणं ? जात्र तं श्रद्धमासेण परिकम्मिज्जति ताव वासांकालो लग्गति । कम्हा ? तम्मि परिकम्मणा णत्थि । एवं वि मग्गमाणे, जति पातं तारिसं ण वि लभेज्जा । तं चैवणुकदेज्जा, जावऽष्णं लब्भती पादं || ७५८ ॥ जारिसं श्रागमे भणियं सलक्खणं, जति तारिसं ण लभेज्जा तं चेव प्रणुकट्ठेज्जा ।।७५८ || भणिया परिकम्मणा उस्सग्गेण प्रववातेण य । इदाणि तस्सेव पायस्स बंधणं जाणियवं । किं च तं वत्थं ? तेणिम सुत्तं जे भिक्खू वन्थस्स एगं पडिताणियं देई, देतं वा सातिज्जइ || सू० || ४७ ॥ वासयतीति वत्थं च्छाएति ति वृत्तं भवति । पडियाणिया थिग्गलयं छंदतो य एगट्ठ, तं जो तज्जातं प्रतज्जातं वा देति सो प्राणाति-विराहणं पावति, मासगुरु वसे पच्छितं । विहं वत्थं ? णिज्जुत्ती वित्थारेति - जंगिग -भंगिय-सणयं, पोतं च तहा तिरीडपत्तं च । वत्थं पंच- विकप्पं, ति - विकप्पं तं पुणेक्केक्कं ॥७५६॥ जंगिय-भंगिय दो वि वक्खाणेति - उष्णोट्टे मिलोमे, कुपवे किट्टे य कीडए चेव । जंगविधी तसी पुण, भंगविधी होति णायव्वा ॥७६०|| १ इमा गाथा - नास्ति चूर्णो । [ सूत्र- ४७ - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy