SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा ७४१-७५४ ] प्रथम उद्देशक: एवं ताव दिटुं मतिरेगबंधणं, तं पुण कवतिय कालं 'मवलक्खण घरेयव्वं ? मतो सुतमाग जे मिक्खू अतिरेगं बंधणं पायं दिवड्ढाओ मामाओ परेण परेइ, धरतं वा सातिज्जति ॥सू०॥४६॥ दिवढमासातो परं परतस्स प्राणादिणो दोसो, मासगुरु च से पच्छितं । ण केवलमतिरेगबंधणमलक्खणं दिवड्ढातो पर ण धरेयव्वं । एगबन्धेण वि अलक्षणं दिवढातो परं न घरेयव्वं - कंठा। अवलक्खणेगबंध, दुग-तिग-अतिरेग-बंधणं वा वि । जो पायं परियट्टइ, परं दिवड्ढाओ मासाओ ॥७५०॥ कंठा ॥७५०॥ जो एगबंधणादि धरेति तस्स इमे दोसा - सो आणा अणवत्थं, मिच्छत्तविराधणं तहा दुविहं । पावति जम्हा तेणं, अण्णं पादं वि मगेज्जा ॥७५१॥ तित्थय राणं माणाभंगो, प्रणवत्या - एगेण धारितं प्रष्णो वि घरेति, मिच्छत्तं - ण जहावातिणो, तहाकारिणो, प्रायसंजमविराहणा वक्खमाणगाहाहि ॥७५१॥ अतिरेगबंधणमलक्खणे प्रणे वि सूतिता अलक्खणा । हुंडं सबलं वाताइद्ध, दुप्पुत्तं खीलसंठितं चेव ! पउमुप्पलं च सवणं, अलक्खणं दड्ढ दुचण्णं ॥७५२॥ समचउरंसं जं न भवति तं हुंडं, कृष्णादिचित्तलागि जस्स तं सबलं, प्रणिप्फणं वाताइदं त्रोप्पडयंत्ति वुच्चति । जं ठविज्जतं उद्धं ठायति चालियं पुण पलोट्टति तं दुप्पुत्तं । जं ठविज्जतं ण ठाति तं खीलसंठितं । जस्स महो णाभी पउमागिती उप्पलागिती वा तं पउमुप्पलं। कंटकादिखयं सव्वणं । एताणि अलक्खणाणि । दड्ढदुवण्णाणि य दड्ढं अग्गिणा, पंचवण्णोववेवं दुखणं एकस्मिन्नपि न पततीत्यर्थः । अहवा - प्रवालांकुरसन्निभं सुवणं सेसा सम्ने दुव्वण्णा मणिष्टा इत्यर्थः । अहवा - भलक्खणं एगबंधणादी जं वा एयवज्ज मागमे अणिटुं ।।७५२।। इमा चरित्त-विराहणा हुंडे चरित्तभेदो, सबले चित्तविन्भमो । दुप्पुत्ते खीलसंठाणे, गणे व चरणे व णो ठाणं ॥७५३।। पउमुप्पले अकुसलं, सव्वाण वणमादिसे । अंतो बहिं च दड्ढे, मरणं तस्थ वि णिदिसे ॥७५४॥ उवकरण-विणासो णाण दंसण-चरित्त-विराहणा, सरीरस्स जं पीडा भवणं तं सव्वमकुसलं भवति । सेसं कंठं ॥७५४॥ २ प्रपलक्षणं पात्रम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy