SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीयसूत्रे [ सूत्र ४७-४८ कप्पासिए छप्पतिया ण भवंति इतरहा बहू भवंति । पणप्रो डॉल्लयंतो, उण्णिए पाउणिजमाणे मलीमसं, तत्थ मलीमसे उल्ली भवति, सा विहिपरिभोगेण रक्खिता भवति । बाहिं खोमिएण पाउ एण वि "भूसा" भवति, विधिपरिभोगेण सा वि परिहरिया। वत्यं मलक्खमं न कंबली, मलीमसा य कंबली दुग्गंधा, विहिपरिभोगेण सा वि "उज्झातिया" पडिहरिया । पडिगब्मा कंबली ति "सीयत्ताणं" कयं भवति । एतेहि कारणेहिं खोमं ण बाहिं पाउणिज्जति ति विकप्पं ।।७६६॥ तं पुणो वि एक्केक्क त्ति एयस्स इमं वक्खाणं - जं बहुधा छिज्जतं, पमाणवं होति संधिजंतं वा । सिव्वेतव्वं जं वा, तं वत्थं सपरिकम्मं तु ॥७६७॥ जं बहुहा छिज्जतं संधिज्जतं वा पमाणपत्तं भवति, बहुहा वा जं सिव्वियव्वं, तं वत्थं बहुपरिकम्मं ॥७६७॥ जं छेदेणेगेणं, पमाणवं होति छिज्जमाणं तु । संधण-सिव्वण-रहितं, तं वत्यं अप्पपरिकम्मं ।।७६८।। जं एगच्छेदेण पमाणवं भवति दसानो वा परिचिदियव्वा तं प्रप्पपरिकम्म, "संधणं' दोह खंडाणं सिव्वणं, उक्कुइयं तुण्णणाति ॥७६८॥ जण्णेव छिंदियच्वं, संधेयव्वं व सिव्वियव्वं च । तं होति अथाकडयं, जहण्णयं मज्झिमुक्कोसं ॥७६६॥ जं पुण छिंदण-सिव्वण - संधण-रहितं तं अहाकडं । बहुपरिकम्मादि एक्केवक जहण्णमज्झिमुक्कोसय भवति ॥७६६॥ पढमे पंचविधम्मि वि, दुविधा पडिताणिता मुणेयव्वा । तज्जातमतज्जाता, चतुरो तज्जात इतरे वा ॥७७०॥ इह पण्णवणं प्रति बहुपरिकम्मं "पढम" । तं च जंग-भंगादी पंचविघं । तत्थ कारणमासज्ज गहिते दुविधं पडियाणियं देज्जा तज्जातमतज्जायं। जंगियस्स भंगियादि चउरो प्रतज्जाता, जगिय असमाणजातितणयो, एगा तज्जाया । एवं सेसाणमवि चउरोऽतजाया इतरा एगा तज्जाता। अहवा - एक्केक्कं वत्यं वण्ण प्रो पंचविघं, तत्थ समाणवण्णा तज्जाया, चउरो प्रतज्जाता ॥७७०।। एतेसामण्णतरे, वत्थे पडियाणियं तु जो देज्जा । तज्जातमतज्जातं, सो पावति प्राणमादीणि ॥७७१॥ एतेसि गियादिवत्थाणं किण्हादिवत्थाण वा प्रणतरे, तज्जातमतज्जायं जो पडियाणियं देइ सो प्राणाति पावति ॥७७१॥ १ उज्झायणा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy