SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Pabhpuraane 58 14 404 356 255 Shatrughna knowing Mathura, Shatrughna Kumar, Shatrughna Giri, Shatrughna Rakshit, Shatrughna Rajya, Kuru, Shajun Veer, Shatrughna Agreesara, Bhoopa, Shatrughna Aadi, Mahipala, Shatrughna, Shatrughna, Maha Shatru Shapath, Durvaad, Shabda, Prabhava, Saukhya, Shambhuke, Prasham, Prapt, Shambhu Purva, Tatta, Shatru Shayana, Asana, Tambula, Shayana, Asana, Tambula, Shayya, Vyara Chayat, Kshipram, Sharad Chandra, Prabha, Gaurah, Sharad Chandra, Sita Chhaya, Sharad Aditya, Sankasha, Sharad Indu, Sama Chhaya, Sharan, Nira Sankasha, Sharabha, Singha Sanghata, Sharavijnan, Nidhuta, Shara Asana, Krata Chhaya, Shareere, Marma Sanghata, Sharkara, Karkara, Karkasha, Sharkara, Dharaniya, Taisharkara, Aaluka, Panka, Shashanka, Nagare, Raj, Shashanka, Mukha, Sanjnasya, Shashanka, Vaktra, Charu, Shashanka, Vadana, Rajan, Shashanka, Vimala, Gotra, Shastra, Shastra, Krata, Shranti, Shastra, Sanstavana, Shyama, Shastra, Andhakara, Pihita, Shastra, Andhakara, Madhyastha, Shakha, Mriga, Dhwaja, Adhish, Shakha, Mriga, Bala, Bhoopa, Shaila, Raj, Iva, Preeta, 170, Shaamlya, Deva Deva, 326, Shoka, Viraha, Ma, Rodi, 223, 164, Shanta, Yaksha, Adhip, Jnatva, Shoka, Vihvhalita, Asya, 366, 163, Shanta, Abhimukha, Sthitva, Shoka, Akul, Mukha, Vishnu, 366, 361, Sharira, Manas, Duhkha, 347, Shoka, Kulita, Chetaska, 155, 167, Shaala, Chandra, Mani, Ramya, 123, Shona, Shonita, Dhara, Abhi, 263, 202, Shikshayant, Nripa, Devi, 146, Shourya, Manas, Sameta, Abhi, 256, 267, Shikhara, Anya, Gara, Jasya, 34, Shmashana, Sadrusha, Grama, 176, Shikhara, Pushpaka, Asya, Ath, 161, Shyamata, Sama, Vastabdha, 234, 286, Shikhanta, Gat, Praana, Shrama, Saukhya, Asamprapti, 236, 272, Shira, Kreta, Yasho, Ratna, 262, Shravana, Deva, Sadbhaav, 375, 262, Shira, Sahasra, Sampanna, 64, Shramanya, Vimala, Krutva, 326, 411, Shirogaraha, Sahasra, Agra, 64, Shramanya, Sangata, Asya, Api, 314, 213, Shilatala, Sthito, Jatu, Shravaka, Anvaya, Sambhuti, Shilatadit, Murdhaana, 25, Shravasti, Sham, Bhavam, Shubham, 220, 271, Shilla, Utpatala, Shita, Anshum, 204, Shravakaya, Sushilaya, 278, 375, Shiva, Marga, Maha, Vighna, 294, Shravit, Pratihari, Bhi, 166, Shivika, Shikhara, Ai, Kechit, 259, Shrit, Mangala, Sanghau, Cha, 254, Shishumara, Tayor, Ulka, 140, Shri, Eva, Sa, Taya, Sakam, 338, 225, Shilat, Swarga, Gaminya, 103, Shrikant, Krama, Yoga, Ena, 311, 161, Shilat, Anil, I, Bhutto, 364, Shrikant, Iti, Vikhyato, 300, Shukla, Dhyana, Pramrit, Asya, 300, Shuchi, Cha, Amoda, Sarvang, 402, Shri, Griham, Bhaskara, Abham, Cha, 188, 105, Shuddha, Bhisana, Kuta, 177, Shridattaya, Cha, Sanjashe, 302, 258, Shuddha, Leshya, Trishool, Ena, Shridamana, Ama, Rati, Tulya, 186, 178, Shuddha, Ambhoja, Sama, Gotram, 34, Shridharasya, Muni, Indrasya, 143, 368, Shubha, Ashubha, Cha, Jantu, Na, Shripravata, Maru, Jjasya, 381, Shushka, Druma, Samarooha, Shribhuti, Swarga, Aaruhya, Shushka, Pushpa, Dravo, Uttamya, 228, Shribhati, Veda, Vid, Vipra, 313, Shushka, Dhan, Maha, Kuta, Shrimati, Yo, Bhavat, Bhit, Shushruvu, Cha, Muner, Vakya, 137, Shrimati, Yo, Harini, Netra, 358, Shushyanta, Sarita, Yasmin, 3, Shrim, Janaka, Rajasya, 282, Shuram, Vijnana, Jeevantam, 56, Shrim, An, Pari, Prapt, 218, Shrunu, Deva, Asti, Purvasya, 162, Shrim, An, Rishabha, Devo, Asau, 138, Shrunu, Sanksepat, On, Vakshye, 104, Shrimala, Manavi, Lakshmi, 71, Shrunu, Sita, Indra, Nirjitya, 418, Shri, Vatsa, Bhusita, Uraska, 364, 255, Shrunvata, Api, Twaya, Tattat, 211, Shri, Viradhit, Sugriva, 267, 206, Sesha, Bhoot, Vyap, Ohe, 80, Shri, Shaila, Indu, Marichi, Bhya, 6, Sesha, Singha, Varaha, Ebha, 17, Shruti, Paschana, Maskari, 302, 21, 156, 207, 157, 313, 145, 22, 52, 22, Shuram, Vijnana, Jeevon
Page Text
________________ पभपुराणे ५८ १४ ४०४ ३५६ २५५ शत्रुघ्नं मथुरां ज्ञात्वा शत्रुघ्न कुमारोऽसौ शत्रुघ्नगिरिणा रुद्धो शत्रुघ्नरक्षितं स्थानं शत्रुघ्न राज्यं कुरु शजुनवीरोऽपि शत्रुघ्नाग्रेसराः भूपा शत्रुघ्नाद्या महीपाला शत्रुघ्नोऽपि तदाऽऽगत्य शत्रुध्नोऽपि महाशत्रुशपथादिव दुर्वादे शब्दादिप्रभवं सौख्यं शम्बूके प्रशमं प्राप्ते शम्भुपूर्व तत्तः शत्रुशयनासनताम्बूलशयनासनताम्बूलशय्यां व्यरचयत् क्षिप्रं शरच्चन्द्रप्रभागौराः शरच्चन्द्रसितच्छाया शरदादित्यसङ्काशो शरदिन्दुसमच्छायो शरनिरसङ्काशो शरभः सिंहसङ्घातशरविज्ञाननिधूतशरासनकृतच्छायं शरीरे मर्मसङ्घाते शर्करा कर्करां कर्काशर्कराधरणीयातैशर्करावालुकापङ्कशशाङ्कनगरे राज. शशाङ्कमुखसंज्ञस्य शशाङ्कवक्त्रया चारु शशाङ्कवदनौ राजन् शशाङ्कविमलं गोत्रशस्त्रशास्त्रकृतश्रान्ति. शस्त्रसंस्तवनश्यामशस्त्रान्धकारपिहिता शस्त्रान्धकारमध्यस्थो शाखामृगध्वजाधीशः शाखामृगबलं भूपः शैलराज इव प्रीत्या १७० शामल्यां देवदेवस्य ३२६ शोक विरह मा रोदी- २२३ १६४ शान्तं यक्षाधिपं ज्ञात्वा शोकविह्वलितस्यास्य ३६६ १६३ शान्तैरभिमुखः स्थित्वा शोकाकुलं मुखं विष्णो- ३६६ ३६१ शारीरं मानसं दुःखं ३४७ शोकाकुलितचेतस्को १५५ १६७ शाला चन्द्रमणी रम्या १२३ शोणं शोणितधाराभिः २६३ २०२ शिक्षयन्तं नृपं देवी १४६ शौर्यमानसमेताभिः २५६ २६७।। शिखराण्यगराजस्य ३४ श्मशानसदृशाः ग्रामाः १७६ शिखरात् पुष्पकस्याथ १६१ श्यामतासमवष्टब्धः २३४ २८६ शिखान्तिकगतप्राणो श्रमसौख्यमसम्प्राप्तौ २३६ २७२ शिरःक्रीतयशोरत्नं २६२ श्रवणे देवसद्भाव ३७५ २६२ शिरःसहस्रसंपन्नं ६४ श्रामण्यं विमलं कृत्वा ३२६ ४११ शिरोग्राहसहस्रोग्रं- ६४ श्रामण्यसङ्गतस्यापि ३१४ २१३ शिलातलस्थितो जातु श्रावकान्वयसम्भूतिशिलाताडितमूर्धानः २५ श्रावस्त्यां शम्भवं शुभं २२० २७१ शिलामुत्पाटलशीतांशुं २०४ श्राविकायाः सुशीलायाः २७८ ३७५ शिवमार्गमहाविघ्न- २९४ श्रावितं प्रतिहारीभिः १६६ शिविकाशिखरैः केचित् २५९ श्रितमङ्गलसङ्घौ च २५४ . शिशुमारस्तयोरुल्का- १४० श्रियेव स तया साकं ३३८ २२५ शीलतः स्वर्गगामिन्या १०३ श्रीकान्तः क्रमयोगेन ३११ १६१ शीलतानिलयीभूतो ३६४ श्रीकान्त इति विख्यातो ३०० शुक्लध्यानप्रमृत्तस्य श्रीकान्तभवनोद्याने ३०० शुचिश्चामोदसर्वाङ्गः- ४०२ श्रीगृहं भास्कराभं च १८८ १०५ शुद्धभिषणाकूताः १७७ श्रीदत्तायां च सञ्जशे ३०२ २५८ शुद्धलेश्यात्रिशूलेन श्रीदामनामा रतितुल्य १८६ १७८ शुद्धाम्भोजसमं गोत्रं ३४ श्रीधरस्या मुनीन्द्रस्य १४३ ३६८ शुभाशुभा च जन्तूनां श्रीपर्वते मरुज्जस्य ३८१ शुष्कद्रुमसमारूढो श्रीभूतिः स्वर्गमारुह्य शुष्कपुष्पद्रवोत्ताम्य- २२८ श्रीभतिवेदविदविप्रः ३१३ शुष्कन्धनमहाकूटे श्रीमत्यो भवतो भीता शुश्रुवुश्च मुनेर्वाक्यं १३७ श्रीमत्यो हरिणीनेत्रा ३५८ शुष्यन्ति सरितो यस्मिन् ३ श्रीमज्जनकराजस्य २८२ शूरं विज्ञाय जीवन्तं ५६ । श्रीमानयं परिप्राप्तो २१८ शृणु देवास्ति पूर्वस्यां १६२ श्रीमानृषभदेवोऽसौ १३८ शृणु संक्षेपतों वक्ष्ये १०४ श्रीमाला मानवी लक्ष्मी- ७१ शृणु सीतेन्द्र निर्जित्य ४१८ श्रीवत्सभूषितोरस्को ३६४ २५५ शृण्वताऽपि त्वया तत्तत् २११ श्रीविराधितसुग्रीवा- २६७ २०६ शेषभूतव्यपोहेन ८० श्रीशैलेन्दुमरीचिभ्यां ६ शेषाः सिंहवराहेभ १७ श्रुति पाश्चनमस्कारी ३०२ २१ १५६ २०७ १५७ ३१३ १४५ ૨૨ ५२ २२ शूरं विज्ञाय जीवों Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001824
Book TitlePadmapuran Part 3
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2004
Total Pages492
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy