SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Jain Terms Preserved: 434 This is done, this I do This is a picture, this is a picture This is a question about its qualities This pleasant earth This region of the chest This Sudarshana Chakra And this other, contemplating This is said to be the eighteenth May the moon and sun come Like the rainbow Indrajit and Kumbhakarna Indradhvaja, the bearer of scriptures From the sapphire-like luster, a sapphire-colored earth, walls of sapphire nature Of the one born in the Indra lineage Whoever obtains this maiden These have quickly arrived, let them perish For the protection of this battle - And see these two arms This is the Vidyadhara king's Cutting this Shaka tree This is your eternal Sri This is the auspicious Bhaddha Jarandra This is the crooked sinner Abandoning the desired kinsmen, the desired shade-giving, abundant, the desired union, the desired union-seeker In this Jambumati island, Pradyumna and Shamba, for the sake of worldly pleasures The virtue of the wise is known by this alone, endowed with the greatness of Inga Seeing Lakshmana, O Lord 267 27 249 354 154 127 405 425 275 225 70 154 284 26 25 223 85 16 417 263 26 314 383 320 47 312 123 122 422 266 330 308 420 245 108 154 372 In Padma Purana O virtuous one, by action Such is the power of activity Such is the nature of the salt - Even with her Desired by all beings, in the desired regions What fault is there in the Lord? Lifting the foot slightly, slightly forward-leaning Envied, to secretly kill The same has been said by them He has been told by us many times As said to her Spoken beautifully, swan Further said the Dasharathi As the remnants are spread out As said, O brother From Ujjayini and beyond Bright as the moon's rays Longing fills the family heart, in the middle of the eyes Of various superior qualities Crossing the ocean of existence Some cross the ocean Wearing another shawl around the neck Then she arose in the middle of it Rise, my dear, show compassion Rise, let's go home Rise, give me your word Rise, do not sleep long Rise, mount the chariot Rise, rise, let's go The king ascended from the elephant The queen ascended from the elephant Silently ascended The lofty peak named Repeatedly rising for the sake of people Arising with hair standing on end Arisen with the Cakraratna Arisen from the golden complexion Arisen with the Cakraratna Born in the golden complexion With lotuses, white lotuses, red lotuses Terrible omens by the hundreds The lotus-eyed one blossomed The ascending and descending phases Remove the chariot, give Covered by the armor of enthusiasm Discarding flowers Crossing the surging ocean By this meritorious deed, the noble Overwhelmed by the noble heroism, they took refuge The splendor in the city is noble Like a cloud of noble generosity When the sun rises, the light The mechanism for opening Withdrawing the arrow, he too Loftiness, depth With the hairs of this one standing on end Rising sun-like Rising sun-like Silently ascended The gardens have extra beauty In the garden named Tilaka Surrounded by a garden Situated in the garden Situated in the garden, thus said Emitting the fragrance of Jyotika
Page Text
________________ ४३४ इदं कृतमिदं कुर्वे इदं चित्रमिदं चित्र इदं तद्गुणसम्प्रश्न इदं महीतलं रम्यं इदं वक्षः प्रदेशस्य इदं सुदर्शनं चक्र इदमन्यच्च सञ्चित्य इदमष्टादश प्रोक्तं इन्दुरर्कत्व मागच्छेद् इन्द्रचापसमानानि इन्द्रजित्कुम्भकर्णश्च इन्द्रध्वजः श्रुतधरः इन्द्रनीलद्युतिच्छायात् इन्द्रनीलमयीं भूमिं इन्द्रनीलात्मिका भित्तीः इन्द्रवंशप्रसूतस्य इमां या लभते कन्यां इमे प्राप्ता द्रुतं नश्य इमं समरक्षार्थ - इमौ च पश्य मे बाहूइयं विद्याधरेन्द्रस्य इयं शाक ं द्रुमं छित्वा इयं श्रीधर ते नित्यं इयं सा भद्भु जारन्ध्र इयं हि कुटिला पापा इष्टं बन्धुजनं त्यक्त्वा इष्टच्छायकरं स्फीतं इष्टसमागममेतं इष्टसमायोगार्थी इह जम्बूमति द्वीपे प्रद्युम्नशाम्बौ तौ इहलोकसुखस्यार्थ [ ई ] ईमवधार्यैदगेव हि धीराणां गुणो विधिज्ञः ईङमाहात्म्ययुतः ईश लक्ष्मणं वीक्ष्य Jain Education International २६७ २७ २४९ ३५४ १५४ १२७ ४०५ ४२५ २७५ २२५ ७० १५४ २८४ २६ २५ २२३ ८५ १६ ४१७ २६३ २६ ३१४ ३८३ ३२० ४७ ३१२ १२३ १२२ ४२२ २६६ ३३० ३०८ ४२० २४५ १०८ १५४ ३७२ पद्मपुराणे शस्य सतो भद्र कर्मणा शक्ति ईदृशी विक्रिया शक्तिः ईदृशो लवणस्ताह - ईदृश्यापि तया साकं ईप्सितं जन्तुना सर्व ईप्सितेषु प्रदेशेषु ईशे तथापि को दोषः ईषत्पादं समुद्धृत्य ईषत्प्राग्भारसंज्ञासौ ईष्यमाणो रहो हन्तु [ 3 ] उक्तं तेन निजाकूता उक्तं तैरेवमेवैतत् उक्तः स बहुशोऽस्माभिः उक्तवत्यामिदं तस्यां उक्ता मनोहरे हंस उक्त दाशरथिर्भूयो उच्छिष्टं संस्तरं यद्वत् उच्यते च यथा भ्रातउज्जयिन्यादितोऽप्येता उडुनाथांशुविशद उत्कण्ठा कुलहृदयं उत्कर्णनेत्रमध्यस्थ उत्तमात्रतो नाना उत्तरन्तं भवाम्भोधि उत्तरन्त्युदधिं केचिद् उत्तरीयेण कण्ठेऽन्यां उत्तस्थावथ मध्येsस्या २१ १४८ ३८६ २३८ ૪૪ १३७ ४७ ४१ ३७० २६१ १७२ ६८ ९६ ४१ २५३ ४२ ७ ३२६ १२७ १०० ६२ ४०० ३६६ २३६ ३६० १०७ २८ २८२ ७२ ६६ ७१ ३७६ उत्तिष्ठ कान्त कारुण्य उत्तिष्ठत गृहं यामः उत्तिष्ठ देहि मे वाक्यं उत्तिष्ठ मा चिरं स्वाप्सी उत्तिष्ठ रथमारोह उत्तिष्ठोत्तिष्ठ गच्छामः उत्तीर्यं द्विरदाद् राजा उत्तीर्य द्विरदाधीशा उत्तीर्य नागतो मत्त For Private & Personal Use Only २०६ ३८२ १३३ ६० ६३ उत्तुङ्गशिखरो नाम्ना उत्थायोत्थाय यन्नृणां उत्पतद्भिः पतद्भिश्च उत्पत्य भैरवाकाराः उत्पन्नघनरोमाञ्चा उत्पन्नचक्ररत्नं च उत्पन्नचरत्नं तं उत्पन्नचक्ररत्नेन उत्पन्नः कनकाभायां उत्पलैः कुमुदैः पद्मैः उत्पातवातसन्नुन्न उत्पाताः शतशो भीमाः उत्फुल्ल पुण्डरीकाक्षः उत्सर्पिण्यवसर्पिण्यौ उत्सारय रथं देहि उत्साहकवचच्छन्ना उत्सृजन्तश्च पुष्पाणि उदन्वन्तं समुल्लङ्घ्य उदयाद्येष यस्त्वत्तः उदार पुण्यमेतेन उदारवीरतादत्तउदारसंरम्भवशं प्रपन्नाः उदारा नगरे शोभा उदाराम्बुदवृन्दाभं उद्गते भास्करे भानुः उद्घाटनघटीयन्त्र उद्धृत्य विशिखं सोऽपि उद्धैर्यत्वं गभीरत्वं उद्भूत पुलकस्यास्य उद्यद्भास्करसंकाशं उद्यद्भास्करसंकाशउद्ययौ निःस्वनो रम्यो उद्यानान्यधिकां शोभां उद्याने तिलकाभिख्ये उद्यानेन परिक्षिप्तं उद्यानेऽवस्थितस्यास्य उद्यानेऽवस्थितस्यैवं उद्याने स्थित इत्युक्ते उद्वमद्यूथिकाऽऽमोद १४७ ३४७ ५७ २० ३३५ ११५ ६७ ६८ ३०४ २८२ ६६ ३६ ३९ ३५७ ६६ ३०६ ११५ - ३८३ ७३ ३६७ ३४७ ६१ ३०२ २४ १०६ ३३३ ५७ ४३ ९१ २८३ १२३ १८ १८२ १३८ २२६ ३०५ १६६ ३२६ ४९ www.jainelibrary.org
SR No.001824
Book TitlePadmapuran Part 3
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2004
Total Pages492
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy