SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
I wish to depart from here, from this place of equanimity. From here, O Lord, from here, O Lord. Also, the other has been attained. Seeing them here and there, Wandering here and there, Thus, in distress, with difficulty, Thus, with a determined mind, Thus, when engaged in action, thus, uttered by the common people, thus, as stated, Thus, the proud and mighty heroes, Thus, thinking of him, Thus, in that one afflicted with anxiety, Thus, generating doubts, Thus, extremely harsh utterance, Thus, for the purification of life, Thus, knowing the good of the self, Thus, knowing him awakened, Thus, knowing our grace, Thus, knowing the state of existence, Thus, knowing that he has arrived, Thus, they decided there, Thus, having ascended there, Thus, for the sake of acquiring dharma, Thus, meditating on the extremely fierce one, Thus, having summoned and meditated, Thus, having resorted to meditation, Thus, having meditated, arisen, Thus, making a jest, Thus, with these playful ones, Thus, having determined, approached, Thus, maintaining truth, protected, Thus, speaking extremely fiercely, Thus, having anticipated the obstacle, Thus, appeasing her, Thus, being appeased by her, Thus, by the words of Lakshmana, Thus, from the mountain abode, Thus, with tears in his voice, Thus, knowing the deity is here, Thus, having reflected and renounced, Thus, seeing on the ground, Thus, embraced in shame, Thus, praising the great goddess, Thus, hearing the great delight, Thus, hearing the words of the sage, Thus, reflecting, the king, Thus, reflecting and doing, Thus, reflecting extremely, Thus, the tranquil-souled one, reflecting, Thus, conversing with those two, Rama, Thus, hearing the praise of the saint, Thus, by the one appointed by the saint, Thus, the path of the lord of the gods, Thus, standing, free from existence, Thus, seized by affection, Thus, remembering the past existence, Thus, asking the self-luminous question, From here, the censure of the people, From here, the extremely cruel mercilessness, Thus, rejecting all this, There is no other answer from here, From here, the community of monks arose, Thus, having refuted this, Thus, obtaining the permission of the sage, And other good deeds, And with other great cries, This mutual conversation, Thus, seized by these two fears, By these and other such, These are hundreds of his glories, Thus, extremely enraged, he said, Thus, extremely delighted, he said, Thus, with the utterance of "victory", Thus, when they were told from behind, Thus, when the eyebrows of the prince were said, Thus, when this was said, Thus, extremely joyful, he said, Thus, accepted by them, Thus, addressed by the beloved-eyed one, Thus, he said, falling down, Thus, even if the statement was not made, Thus, he spoke in seclusion, Thus, reflecting on the rites, he thought, Thus, having placed it on her face, Thus, having renounced everything, Thus, extremely distressed, he said, Thus, intending to give, she said, Thus, remembering the past, Thus, it was earlier, Thus, descending, he said, Thus, the elders, bowing down, said, Thus, holding the auspicious pitcher, Thus, the new joy, he said, Thus, placing the head, Thus, fainting on the ground, Thus, with other emotional expressions, Thus, overwhelmed by grief, he said, Thus, up to the arrow, Thus, extremely agitated, he called, Thus, expressing jealousy and anger, Thus, struck by Ravana's arrows, Some embraced, saying thus, Thus, crossing the sky, Thus, establishing this, Thus, with the apprehension arisen, Thus, powerfully stated, Thus, completely destroyed by solitude,
Page Text
________________ इच्छामि देव सन्त्यक्तुइतः समरसंवृत्तात् इतः स्वामिन्नितः स्वामिन् इतरापि परिप्राप्त इतस्ततश्च तौ दृष्ट्वा इतस्ततश्च विचरन् इति कातरतां कृच्छ्रा इति कृतनिश्चयचेताः इति क्रियाप्रसक्तायां इति क्षुद्रजनोद्गीतः इति गदितमिदं यथा इति गर्वोत्कटा वीरा इति चिन्तयतस्तस्य इति चिन्तातुरे तस्मिन् इति जनितवितर्क इति जल्पनमत्युग्र इति जीवविशुद्धिदानइति ज्ञात्वाऽऽत्मनः श्रेयः इति ज्ञात्वा प्रबुद्धं तं इति ज्ञात्वा प्रसादं नः इति ज्ञात्वा भवावस्थां इति ज्ञात्वा समायातं इति तत्र विनिश्चेरु: इति तत्र समारूढे इति दर्शनसतानां इतिधर्मार्जना देतो इति ध्यात्वा महारौद्रः इति ध्यात्वा समाहूय इति ध्यानमुपायाता इति ध्यायन् समुद्भूतइति नर्मपदं कृत्वा इति नर्मसमेताभिः इति निश्चितमापन्ने इति निश्चित्य यो धर्मं इति पालयता सत्यं इति प्रचण्डमपि भाषमाणे इति प्रतर्क मापन्ना इति प्रतीष्य विघ्नना इति प्रभाषिते दू ५५-3 Jain Education International १२८ ५० ३६८ २१२ २४४ १४७ १५१ ३५६ १६७ १२५ ५ ५४ ६ २७६ २१५ ३३६ ४२५ १०७ ३८९ १ ३३३ १८० ३४३ ४०१ ३६८ १७४ १६६ ६ 6) श्लोकानुक्रमणिका २०८ १६१ ४ इति प्रसादयन्ती सा इति प्रसाद्यमाना सा इति लक्ष्मणवाक्येन इति वरभवनाद्रि इति वाष्पभराद् वाचो इति विज्ञाय देवोऽत्र इति विमृश्य सन्त्यज्य इति वीक्ष्य महीपृष्ठ इति व्रीडापरिष्वक्तं इति शंसन् महादेव्यै इति श्रुत्वा महामोदः इति श्रुत्वा मुनीन्द्रस्य इति सञ्चिन्तयन् राजा इति सञ्चित्य कृत्वा च इति सञ्चित्य चात्यन्त इति सञ्चित्य शान्तात्मा इति सम्भाष्य तौ रामो इति साधुस्तुतिं श्रुत्वा इति साधोर्नियुक्तेन इति सुरपतिमार्ग इति स्थिते विगतभवा इति स्नेहग्रहाविष्टो इति स्मृतातीतभवो इति स्वयंप्रभं प्रश्नं इतो जनपरीवाद इतो निर्दयताऽत्युग्रा १२ ३७२ ४०१ १८६ ३६ १२६ ३३ इत्यशेषं क्रियाजात इतोऽन्यदुत्तरं नास्ति इतोऽभवद् भिक्षुगणः इत्थमेतं निराकृत्य इत्यनुज्ञां मुनेः प्राप्य इत्यन्यानि च साधूनि इत्यन्यैश्च महानादै इत्यन्योन्यकृतालाप - इत्ययं भीतिकामाभ्यां इत्यादिभिर्वानिव है: इत्यादि यस्य माहात्म्यं इत्याद्याः शतशस्तस्य इत्युक्तः परमं क्रुद्धो ४७ २०६ २३२ २६९ २७६ १३५ २१२ ३८५ २६५ ३५५ ३६३ ३१५ ३३८ १७ ४१७ ३८७ ३६० ३४४ ३३६ ३६८ ५२ ३८२ १३२ ४१८ २०० २११ ४१३ १५१ १८० ३६२ ३२६ ५२ ३८६ २६६ ३८३ Ε ३६६ १५६ ६५ For Private & Personal Use Only इत्युक्तः परमं हृष्ट इत्युक्ता श्रपि तं भूयः इत्युक्ते जयशब्देन इत्युक्ते पृष्ठतस्तेषा इत्युक्ते राजपुत्रभ्रू इत्युक्ते त्यास इत्युक्त हर्षतोऽत्यन्त इत्युक्तः प्रतिपन्नं तैः इत्युक्तो दयितानेत्र इत्युक्तोऽपत्र पाभारइत्युक्तोऽपि न चेद् वाक्यं इत्युक्तोऽपि विविक्तं इत्युक्त्वाऽचिन्तयच्छ्राद्धः इत्युक्त्वा चेष्टितं तस्य इत्युक्त्वा तं मृतं कृत्वा इत्युक्त्वा तां मुखे न्यस्य इत्युक्त्वा त्यक्तनिश्शेष इत्युक्त्वाऽत्यन्तसंविग्न इत्युक्त्वा दातुमुद्युक्ता इत्युक्त्वाऽनुस्मृतात्यन्तइत्युक्त्वा पूर्वमेवासीद् इत्युक्त्वा प्रचलन्नील इत्युक्त्वा प्रणता वृद्धाः इत्युक्त्वा भद्रकलशं इत्युक्त्वाऽभिनवाशो इत्युक्त्वा मस्तकं न्यस्य इत्युक्त्वा मूच्छिता भूमौ इत्युक्त्वा वैक्रियैरन्यै इत्युक्त्वा शोकभारेण इत्युक्त्वा सायकं यावज् इत्युक्त्वाऽऽह्नाय संरब्धो इत्युक्त्वेर्ष्याभवं क्रोधं ४३३ इत्युक्तो रावणो वाणैः ५६ इत्युक्त्वा काश्चिदालिङ्ग्य ३७० इत्युक्त्वा खं व्यतिक्रम्य १६६ १७९ १०६ ३८२ ३८३ १५० १२९ इत्युदाहृतमाधाय इत्युद्भूतसमाशङ्कुइत्यूर्जितमुदाहृत्य इत्येकान्तपरिध्वस्त ३३३ १९८ १५६ १८५ १८३ २४५ ४१६ ४१३ ५३ २३० १२८ ३८१ ३९९ १११ २११ ३८५ २ १६७ २८४ ११५ ३४ २८८ २४१ ४ १८४ ૪૪ ४१ ७८ ४८ २४२ www.jainelibrary.org
SR No.001824
Book TitlePadmapuran Part 3
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2004
Total Pages492
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy