SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
432 Padma Purana 67 416 96 Shrakulaadhyaakshalokena 366 Shraadyotra naamaam prathamo aakoopaarapayovaasa Aanandam naritustatra 110 Shraakrushtkhaddgahastau cha 335. Aanandamiv sarveshaam 367 Aakrushya daarapaaniibhyaam 28 Shraanandavaashpapoornaakshaah 122 Shraakrushya bakulam kaanch- 407 Aanandha jayashabdena shraakranditena no kachchid 308 Aanaayena yatha deenaa aakraamantau sukham tasya 245 Shraanaayye niyatam dehe aakshepanon paraakshep- 305 Aanaayyeva shareerena aakhandalastato'vochhad- 278 Aapaatamaatrakenaive 260 Shraagachchhataamaraatona- 385 Aapaataalaad bhinnamoolaa 181 Shraagachchhadbihi khagairoorv- 270 Shraapooryamaanaachetaskaa 76 Aagachchannannyadaa goshttham 301 Aapooryamaanasatsainyaaah 342 Aagateshu bhavatssveshaa 176 Aaprucchhat sakheen vaati 360 Aagatya bahubhistaav- 116 Shraavadhya mandaleemanya 408 Aagatya saabhijaatena Shraayaanti tena saa drishtaa 41 Aagamishyati kaale saa 180 Aayaantimantikam kinchid- 61 Aagulf pooritoo raaj- 247 Shraayudhah kimabhiitaanaam 262 Aajagmuscha mahaabhooty aa 408 Aayusyeshaah pareeksheene 142 Aajnaam pratiicchhata moorna . 226 Aaraat putraau samaalokya 248 Shraajnaam prayachchha me naath 303 Aaraadhya jainasamayam 420 Shraajnaapaayad bahuun veeraana 366 Shraaruhhya cha mahanaagam 119 Aajnaapyantaam yatha kshipra- 252 Shraaruhhya vaarananugraan 136 Aajnaapya sachivan sarvaan 384 Aaroodi dviraadi chandra- 254 Aatapatram munessritvaa 137 Aarohaami tulaamvahni- 275 Aatapatramidam yasya 6. Aarjavaadigunashlaagyaa- 251 Shraaturenapibhoktvayam Aarya mlecchaa manushyaasch 260 Aatrined kaanchiduabaadhya- 410 Aaryo taat svakarmottha- 95 Aatmanah sheelanaashena 306 Aarhatam bhavanam jagmuh 177 Aatmanastat kuru shreyoh 75 Shraalaanam sa samaabhidya aatmano'pi yada naam Aalaanagehaannisritam aatmano bhavasanvatam- 405 Aalingati nidhaayaangk 374 Shraatmaa kuladwayam loka- 321 Aalingatiimiv snigdhai- 60 Aatmaadheenasy papaasya Aalokat yatha'avastham 365 Aatmaasheelasamariddhasya 203 Aavesham saayakaih kritvaa Shraadityashrativiprashch 148 Shraasayaa nityamaavishto 266 Aadityaabhimukhiibhuutaah Aashapaashaam samuccchidy Shraadhimaadhyaavasaaneshu Aashapaashaidam baddhaa 266 Aadishtayaya tayetyaatma- 193 Aashiirvaadasahasraani 122 Aadya jalpitam avyaktam 235 Aashivishaphanaa bhimaaan 346 Shraashivisha samaanayo 357 Shraashivisha samaaschandaa aashukaarasamudyuktaa 51 Aashistadayitaah kaanchit 72 Aasamstasya bhujachchaayaam 384 Aasan vidyaadharaa devaa 120 Aasichchhobhapure naamnaa 106 Shraasiijanapado yasmin 104 Aasittaya krrito bhedah 326 Aasit pratiripuryo'sau aasidatraive cha graame 332 Aasidannyabhave tena aasidaadye yuge'ayodhya aasidevam kathaa yaavat 247 Aasid gataa tadaasthaanam aasid gunavati yaa tu 311 Shraasid gunavati yaa'sau 308 Aasid yadaanu kuulo me 35 Shraasid yogiv shatrughna 163 Shraasinnishkaamataam teshaa- 348 Aasinnirarthakatamo 356 Aasinnodananamaa saa 104 Shraasid vidrumakalpaanaam 50 Aasid vishnurasau saadhu 45 Shraasechanakametatte 375 Aastaam janaparivaado praastaam taavadayam lokah 250 Aastaam taavadasau raajaa 166 Praastrinantyabhidhaavanti 56 Aastavaasthah prabhaave'sau 104 Aahaaram kundalam mouli- 364 Aahuto veeraseeno'pi 338 Paahuya gurunaa choktah 332 Shraahosvit saive purveyam 125 Aahosvit gamanam praapt- 280 Aahvaadayan sadaah sarve 156 204 71 202 Ikshvakuvanshatilakaa ichchhamaatrasamudhbhutai 127
Page Text
________________ ४३२ पद्मपुराणे ६७ ४१६ ९६ श्राकुलाध्यक्षलोकेन ३६६ श्राद्योऽत्र नाम्नां प्रथमो अाकूपारपयोवासा आनन्दं नऋतुस्तत्र ११० श्राकृष्टखड्गहस्तौ च ३३५ ।। आनन्दमिव सर्वेषां ३६७ अाकृष्य दारपाणिभ्यां २८ श्रानन्दवाष्पपूर्णाक्षाः १२२ श्राकृष्य बकुलं काश्चि- ४०७ अानन्ध जयशब्देन श्राक्रन्दितेन नो कश्चिद् ३०८ आनायेन यथा दीना आक्रामन्तौ सुखं तस्य २४५ श्रानाय्ये नियतं देहे आक्षेपणों पराक्षेप- ३०५ अानाय्येव शरीरेण आखण्डलस्ततोऽवोचद- २७८ आपातमात्रकेणैव २६० श्रागच्छतामरातोना- ३८५ आपातालाद् भिन्नमूला १८१ श्रागच्छद्भिः खगैरूर्व- २७० श्रापूर्यमाणचेतस्का ७६ आगच्छन्नन्यदा गोष्ठं ३०१ आपूर्यमाणसत्सैन्याः ३४२ आगतेषु भवत्स्वेषा १७६ आपृच्छत् सखीन् वाति ३६० आगत्य बहुभिस्ताव- ११६ श्रावध्य मण्डलीमन्या ४०८ अागत्य साभिजातेन श्रायान्ती तेन सा दृष्टा ४१ आगमिष्यति काले सा १८० आयान्तीमन्तिकं किञ्चिद- ६१ आगुल्फ पूरितो राज- २४७ श्रायुधः किमभीतानां २६२ आजग्मुश्च महाभूत्या ४०८ आयुष्येषः परीक्षीणे १४२ आज्ञां प्रतीच्छता मूर्ना . २२६ आरात् पुत्रौ समालोक्य २४८ श्राज्ञां प्रयच्छ मे नाथ ३०३ आराध्य जैनसमयं ४२० श्राज्ञापयद् बहून् वीरान् ३६६ श्रारुह्य च महानागं ११९ आज्ञाप्यन्तां यथा क्षिप्र- २५२ श्रारुह्य वारणानुग्रान् १३६ आज्ञाप्य सचिवान् सर्वान् ३८४ आरूदी द्विरदी चन्द्र- २५४ आतपत्रं मुनेसृष्ट्वा १३७ आरोहामि तुलांवह्नि- २७५ आतपत्रमिदं यस्य ६. अार्जवादिगुणश्लाघ्या- २५१ श्रातुरेणापि भोक्तव्यं आर्या म्लेच्छा मनुष्याश्च २६० आतृणेद् कांश्चिदुबाध्य- ४१० आर्यो तात स्वकर्मोत्थ- ९५ आत्मनः शीलनाशेन ३०६ आर्हतं भवनं जग्मुः १७७ आत्मनस्तत् कुरु श्रेयो ७५ श्रालानं स समाभिद्य आत्मनोऽपि यदा नाम आलानगेहान्निसृतं आत्मनो भवसंवतं- ४०५ आलिङ्गति निधायाङ्क ३७४ श्रात्मा कुलद्वयं लोक- ३२१ आलिङ्गतीमिव स्निग्धै- ६० आत्माधीनस्य पापस्य आलोकत यथाऽवस्थं ३६५ आत्माशीलसमृद्धस्य २०३ आवेशं सायकैः कृत्वा श्रादित्यश्रतिविप्रश्व १४८ श्राशया नित्यमाविष्टो २६६ आदित्याभिमुखीभूताः अाशापाशं समुच्छिद्य श्रादिमध्यावसानेषु आशापाशैदं बद्धा २६६ आदिष्टया तयेत्यात्म- १९३ आशीर्वादसहस्राणि १२२ आद्य जल्पितमव्यक्तं २३५ आशीविषफणा भीमान् ३४६ श्राशीविषसमानयों ३५७ श्राशीविषसमाश्चण्डा आशुकारसमुद्युक्ताः ५१ आशिष्टदयिताः काश्चित् ७२ आसंस्तस्य भुजच्छायां ३८४ आसन् विद्याधरा देवा १२० आसीच्छोभपुरे नाम्ना १०६ श्रासीजनपदो यस्मिन् १०४ आसीत्तया कृतो भेदः ३२६ आसीत् प्रतिरिपुर्योऽसौ आसीदत्रैव च ग्रामे ३३२ आसीदन्यभवे तेन अासीदाद्ये युगेऽयोध्या आसीदेवं कथा यावत् २४७ आसीद् गतः तदास्थानं आसीद् गुणवती या तु ३११ श्रासीद् गुणवती याऽसौ ३०८ आसीद् यदानुकूलो मे ३५ श्रासीद् योगीव शत्रुघ्न १६३ श्रासीन्निःकामतां तेषा- ३४८ आसीन्निरर्थकतमो ३५६ अासीन्नोदननामा सा १०४ श्रासीद् विद्रुमकल्पानां ५० आसीद् विष्णुरसौ साधुः ४५ श्रासेचनकमेतत्ते ३७५ आस्तां जनपरीवादो प्रास्तां तावदयं लोकः २५० आस्तां तावदसौ राजा १६६ प्रास्तृणन्त्यभिधावन्ति ५६ आस्थावस्थः प्रभावेऽसौ १०४ आहारं कुण्डलं मौलि- ३६४ आहूतो वीरसेनोऽपि ३३८ पाहूय गुरुणा चोक्तः ३३२ श्राहोस्वित् सैव पूर्वेयं १२५ आहोस्विद् गमनं प्राप्त- २८० आह्वादयन् सदः सर्वे १५६ २०४ 71 २०२ इक्ष्वाकुवंशतिलका इच्छामात्रसमुद्भूतै १२७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001824
Book TitlePadmapuran Part 3
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2004
Total Pages492
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy