SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Verse Index 353 A. 350 186 167 215 128 272 25 P. Anadaromunelokaiḥ Anaadikaalasambaddhaam 293 Anaadinidhana Rajan 378 Anaadinidhane Jantuḥ 366 Anaadinidhane Loke 137 Anaadritanarāḥ Kecit 261 Anaadau Bhavakāntāre 166 Anicchantyapi No Purva- 35 Animiilitanetro'sau 366 Anukūlā Priyā Sādhvī 320 Anukūlo Vavau Vāyuḥ 402 Anukramenā Samprapā 225 Anugrashaktayaḥ Kecid 150 Anumārga Trimunon'asya 258 Anumārgena Ca Prāptā 48 Anumodanam Adyaiv Anurāgena Te Dhānya Anuvṛttipraśaktānām . 147 Anekam Mama Tasyāpi 365 Anekapurasampannāḥ 271 Anekam Api Sañcitya 174 Anekārūpanirmaṇā Anekādbhutasaṁkīrne Anekādbhutasaṁpann- 80 Anekāścaryasaṁkīrne 125 Anekāścaryasaṁpūrṇā 116 Anena Dhānabhārena 252 Anena Prāptanāgena Anenālātacakrena 68 Anenaivaanupūyena 112 Anauṣadhakaraḥ Ko'sau 252 Antahpuraṁ Praviṣṭaśca 371 Antarangaivṛto Bāhya- 27 Antare'tra Samāgatya 186 Antarnkrajhaṣagrāha- 208 Antarbahiśca Tatsthānam 226 Annam Yathepsitam Bhukta Anya Evāsi Saṁvṛtto 110 Anyacchariramanyo'ha Anyataḥ Kuṣṭinī Sā Tu Anyatra Janane Manye Anyathātvaṁ Ivaanītā 326 Anyadā Jagadunmāda Anyadā Nataṛangasya 174 Anyadā Madhurājendro 336 Anyadā Saptamaskaṇḍhaṁ Anyadāstām Vrataṁ Tāvat 43 Anyadodayanayāto'sau 417 Anyanārībhujotpīḍā 266 Anyā Dadhyau Bhavet Pāpaiḥ 18 Anyāni Cārthahīnāni 387 Anyā Bhagavatī Nāma Anyāstatra Jagurdevyo Anye'pi Dakṣiṇashreṇyāṁ 188 Anye'pi Śakunāḥ Krūrā Anyeṣu Ca Nagāraṇya Anyairapi Jinendrāṇām Anyoce Kiṁ Parāyattam Anyoce Paramāvetau 322 Anyoce Sakhi Paśyema Anyonya Mūrdhajairaṇyā 28 Anyonyaṁ Virathīkṛtya 164 Anyonyahṛdayāsīnāḥ 160 Anyonyapūraṇāsaktām Anvīṣyantī Janaudhebhyo 401 Apakarnitatavākyau Apatyashokanirdagdhā 216 Apathyena Vivarṇena 366 Apamānaparīvāda 222 Aparatra Prabhājāla 185 Aparādhavinimuktā 226 Aparādhavimuktānā- 72 Aparādhāhate Kasmāt 372 Aparāsāmapi Strīṇ 321 Apavādarajo'bhirme Apaśyacca Gṛhasyāsya Apaśyacca Daśāsyaṁ Ca Apaśyacca Śaradbhanu Apaśyat Paścime Yāme 191 Apaśyan Kṣaṇamātraṁ Yā 200 Apaśyan Manasā Khedaṁ 241 Pāhariṣyath No Ced- 402 Api Tyajāmi Vaidehī 203 Api Dudṛṣṭayogādyaiḥ 366 Api Devendrabhogāimeṁ Api Nāma Śivaṁ Guṇānu- 423 Api Nirjitadēvībhȳa- 344 Api Pādanakhasthena 238 Api Yā Tridasaśtrīṇām 328 Api Lakṣmaṇa Kiṁ Te Syāt 383 Apuṇyayā Mayā'līkaṁ 315 Śrapuṇyayā Mayā Sādha Apunaḥ Patanasthāna 102 Apūrvakaumudīsarghaḥ Apūrvhaḥ Pravavau Vāyuḥ 386 Apricchacca Mayā Nātha 161 Apricchatām Tato Vahni- 331 Apricchadath Sambandhaḥ 276 Apo Yathocitam Yāto 173 Apyekasmād Guroḥ Prāpya 107 Apramattairmahāśankaiḥ Aprameyaprabhājālaṁ Apriyacchan Jinendrāṇām Apraśaste Praśastatvaṁ 180 Apreksyakāriṇām Pāpa 370 Aprauḍhā'pi Satī Kācid 46 Apsaraḥ Samsṛtir Yogya- 185 Apsarogaṇasaṁkīrnāḥ 278 Apsarobhiḥ Samaṁ Svarge 148 Abjagarbhamṛdū Kāntau ૨૨૯ Abjatulyakramā Kācid 46 Abravīca Kathaṁ Me'sau 324 Abravīca Prabho ! Sītā 227 Abhaye'pi Tato Labdhe 168 Abhaviṣyadayam No 276 Abhavyātmabhīraprāpya- 293 322 356 243 253 203 320 27 Abhāvanyās
Page Text
________________ श्लोकानुक्रमणिका ३५३ ए. ३५० १८६ १६७ २१५ १२८ २७२ २५ P. अनादरो मुनेलोकैः अनादिकालसम्बद्धां २९३ अनादिनिधना राजन् ३७८ अनादिनिधने जन्तुः ३६६ अनादिनिधने लोके १३७ अनादृतनराः केचित् २६१ अनादौ भवकान्तारे १६६ अनिच्छन्त्यपि नो पूर्व- ३५ अनिमीलितनेत्रोऽसौ ३६६ अनुकूला प्रिया साध्वी ३२० अनुकूलो ववौ वायुः ४०२ अनुक्रमेण सम्प्राप२२५ अनुग्रशक्तयः केचिद् १५० अनुमार्ग त्रिमूनोंऽस्य २५८ अनुमार्गेण च प्राप्ता ४८ अनुमोदनमद्यैव अनुरागेण ते धान्यअनुवृत्तिप्रसक्तानां . १४७ अनेकं मम तस्यापि ३६५ अनेकपुरसम्पन्नाः २७१ अनेकमपि सञ्चित्य १७४ अनेकरूपनिर्माण अनेकाद्भुतसंकीर्णेअनेकाद्भुतसम्पन्न- ८० अनेकाश्चर्यसंकीर्णे १२५ अनेकाश्चर्यसम्पूर्णा ११६ अनेन ध्यानभारेण २५२ अनेन प्राप्तनागेन अनेनालातचक्रेण ६८ अनेनैवानुपूयेण ११२ अनौषधकरः कोऽसौ २५२ अन्तःपुरं प्रविष्टश्च ३७१ अन्तरङ्गैर्वृतो बाह्य- २७ अन्तरेऽत्र समागत्य १८६ अन्तर्नक्रझषग्राह- २०८ अन्तर्बहिश्च तत्स्थानं २२६ अन्नं यथेप्सितं भुक्त अन्य एवासि संवृत्तो ११० अन्यच्छरीरमन्योऽह अन्यतः कुष्टिनी सा तु अन्यत्र जनने मन्ये अन्यथात्वमिवानीता ३२६ अन्यदा जगदुन्मादअन्यदा नटरङ्गस्य १७४ अन्यदा मधुराजेन्द्रो ३३६ अन्यदा सप्तमस्कन्धं अन्यदास्तां व्रतं तावत् ४३ अन्यदोद्यानयातोऽसौ ४१७ अन्यनारीभुजोत्पीडा २६६ अन्या दध्यौ भवेत् पापैः १८ अन्यानि चार्थहीनानि ३८७ अन्या भगवती नाम अन्यास्तत्र जगुर्देव्यो अन्येऽपि दक्षिणश्रेण्यां १८८ अन्येऽपि शकुनाः क्रूरा अन्येषु च नगारण्यअन्यैरपि जिनेन्द्राणां अन्योचे किं परायत्तअन्योचे परमावेतौ ३२२ अन्योचे सखि पश्येम अन्योन्य मूर्धजैरन्या २८ अन्योन्यं विरथीकृत्य १६४ अन्योन्यहृदयासीनाः १६० अन्योन्यपूरणासक्तां अन्वीष्यन्ती जनौधेभ्यो ४०१ अपकर्णिततवाक्यौ अपत्यशोकनिर्दग्धा २१६ अपथ्येन विवर्णेन ३६६ अपमानपरीवाद २२२ अपरत्र प्रभाजाल १८५ अपराधविनिमुक्ता २२६ अपराधविमुक्ताना- ७२ अपराधाहते कस्मात् ३७२ अपरासामपि स्त्रीण ३२१ अपवादरजोभिर्मे अपश्यच्च गृहस्यास्य अपश्यच्च दशास्यं च अपश्यच्च शरद्भानु अपश्यत् पश्चिमे यामे १९१ अपश्यन् क्षणमात्रं या २०० अपश्यन् मनसा खेदं २४१ पाहरिष्यथ नो चेद- ४०२ अपि त्यजामि वैदेही २०३ अपि दुदृष्टयोगाद्यैः ३६६ अपि देवेन्द्रभोगैमें अपि नाम शिवं गुणानु- ४२३ अपि निर्जितदेवीभ्या- ३४४ अपि पादनखस्थेन २३८ अपि या त्रिदशस्त्रीणां ३२८ अपि लक्ष्मण किं ते स्यात् ३८३ अपुण्यया मयाऽलीकं ३१५ श्रपुण्यया मया साध अपुनः पतनस्थान १०२ अपूर्वकौमुदीसर्गः अपूर्वः प्रववौ वायुः ३८६ अपृच्छच्च मया नाथ १६१ अपृच्छतां ततो वह्नि- ३३१ अपृच्छदथ सम्बन्धः २७६ अपो यथोचितं यातो १७३ अप्येकस्माद् गुरोः प्राप्य १०७ अप्रमत्तैर्महाशंकैः अप्रमेयप्रभाजालं अप्रयच्छन् जिनेन्द्राणां अप्रशस्ते प्रशस्तत्वं १८० अप्रेक्ष्यकारिणां पाप ३७० अप्रौढ़ाऽपि सती काचिद् ४६ अप्सरः संसृतिर्योग्य- १८५ अप्सरोगणसंकीर्णाः २७८ अप्सरोभिः समं स्वर्गे १४८ अब्जगर्भमृदू कान्तौ ૨૨૯ अब्जतुल्यक्रमा काचिद् ४६ अब्रवीच कथं मेऽसौ ३२४ अब्रवीच प्रभो ! सीता २२७ अभयेऽपि ततो लब्धे १६८ अभविष्यदियं नो २७६ अभव्यात्मभिरप्राप्य- २९३ ३२२ ३५६ २४३ २५३ २०३ ३२० २७ अभावण्यास Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001824
Book TitlePadmapuran Part 3
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2004
Total Pages492
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy