SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
430 Abhidhāyeti Devendra Abhidhāyeti sā Devi Abhinanditasamjñena Abhinandya ca tam samyak Abhinadyeti Vaidehī Abhinandyaū samasatasya Abhipraya vidityeṣa Abhibhūtānimān jñātvā Abhimāna mahādāha Abhiṣekaiḥ savādītrai Abhiṣekairjinendrāṇām Abhiṣektuṁ samāsaktā Abhihantrī samasthānā Writerra abhūcca puri kākandya Abhyarṇārṇavasanrodha-abhyākhyānaparo Duṣṭa Śrāṇīd Rāvaṇaṁ kṛddha Amatramānaya kṣipraṁ Amarāpsarasah sankhyam Śramarairapī durvāraṁ Amāti hṛdaye harṣe Śramātyah sarvaguptākhyaḥ Śramātyavanitā raktā Amṛteneva yā dṛṣṭā Amṛtopamamantraṁ ca Śrameḍhyamaya dehābhi Amoghāśca gadākhaṅga-amoghena kila-ract Śrambhoragṛtenaapi yaṁ ko'pi mahoksheti Ayaṁ kramena sampanno Jīmūtasamghāta 278 281 136 21 321 239 104 20 330 14 167 εε 200 379 324 Amī tapodhanāḥ śuddhaḥ Amī nidrāmiva prāptā Amī suśramana dhanȳā Amuṣya dhanadāhasya Amūrtavam yathā vyomnah Amṛtāhāra-vilepanāśayanā- 165 80 238 204 28 398 167 156 368 324 324 333 263 334 145 35 62 127 123 162 238 397 327 147 Padmapurāṇe Śrayaṁ tu Lakṣmaṇo bhāvah Ayaṁ paramasattvo'sau 416 265 Yaṁ pumāniyaṁ strīti 46 Ayaṁ prābhāvo jinasāsanasya 340 348 375 59 121 Yaṁ me priya ityāsthā Yaṁ ravi rupaityastaṁ Ayaṁ Rāghavadevo'dya Ayaṁ Lakṣmīdharo yena ari Śrībaladevo'sau Ayaṁ sa Jānakībhrātā Śrayamapi rākṣasavṛṣabhaḥ Yaśaḥśāla muttuṅga yaśodāvanirdagdhā Yi kalyāṇi nikṣepa Ayi kānte kimarthaṁ tva Yi Vaidehi Vaidehi Ayodhyānagari draṣṭuṁ Ayodhyānagariṁdrasya Ayodhyāṁ punarāgatya Ayodhyāyāṁ kulapati Ayodhyāvabhīmānena Ayodhyā sakalā yena Ayodhyaiṣa vinīteya Arajā nistamo yogī Araṇyadāhaśaktasya Araṇye kiṁ punarbhime Araṇye'tra mahābhīṣme Rātipratikūlena Arātisainyam abhyarṇa Aribhiḥ pāpakrodhaiḥ Ariṣṭanemināthasyā Are re pāpa Śambūka Arcayantic ca bhaktāḍhyā Arcayantic surāḥ padmai Arthasarāṇi śāstrāṇi Ardhakasaṁviṣṭo Ardharātre vyatīte'sau Śraccāsana vāstavȳā Arhaddattaśca samprapta 321 86 13 43 214 163 ૪૪ 229 114 337 338 416 236 328 385 102 245 251 211 66 384 288 330 411 365 12 41 29 163 112 177 Attā yātāya Arhaddvārsidāsākhyaḥ Arhadbhirgaditā bhāvā Adbhyo'tha vimuktebhya-arhantaṁ taṁ paraṁ bhaktyā Arhanto'tha vimuktāśca Alaṁ pratrajyayā tāvat Laṁ vibhavamuktena Alaṅkṛtya ca niḥśeṣalabdhvā'sau tataḥ kanyāṁ Alīkaṁ lakṣaṇaiḥ khyātaṁ Śravjñāya munīn gehi Avatīrya koca Avatīrya gajād Rāmah Avatīrya ca nāgendrād Avatīrya tato tena Avatīrya tato vyomnah Śravatirya mahānāgāt Avatīryātha nāgendrāt Śravadyam sakalaṁ tyakvā Avadvāro jagau rājan Avadhārye'ti savrīḍa Vabudhya vindhātma varṇavacanaṁ nūnaṁ Avalambitadhīratva Avalambya paraṁ dhairya Avalambya śilākathē Avalīnakagaṇḍāntān Avalokya tataḥ Sītā Avaśyaṁ tyajanīye ca Avaśya tvadviyogena Avaśya bhāvino nūnaṁ Avasattatra Vaidehī Avasāne'dhunā deva Avastāṁ ca parāṁ prāpya Avastāmetikāṁ prāpta Śravāpnoti na niśvāsaṁ Avāritagatistatra Śravidhaṁ mahimānaṁ ca 178 418 413 166 365 166 407 311 382 242 265 180 218 164 303 357 267 77 67 168 111 386 362 213 388 210 415 329 278 126 318 33 226 360 214 73 374 164 363
Page Text
________________ ४३० अभिधायेति देवेन्द्र अभिधायेति सा देवि अभिनन्दितसंज्ञेन अभिनन्द्य च तं सम्यक् अभिनद्येति वैदेहीं अभिनन्द्यौ समस्तस्य अभिप्राय विदित्येष अभिभूतानिमान् ज्ञात्वा अभिमान महादाह अभिषेकैः सवादित्रै अभिषेकैर्जिनेन्द्राणां अभिषेक्तुं समासक्ता अभिहन्त्री समस्ताना Writerra अभूच्च पुरि काकंद्या अभ्यर्णार्णवसंरोधअभ्याख्यानपरो दुष्ट श्राणीद् रावणं क्रुद्ध अमत्रमानय क्षिप्रं अमराप्सरसः संख्यं श्रमरैरपि दुर्वारं अमाति हृदये हर्षे श्रमात्यः सर्वगुप्ताख्यो श्रमात्यवनिता रक्ता अमृतेनेव या दृष्टा अमृतोपममन्त्रं च श्रमेध्यमय देहाभि अमोघाश्च गदाखङ्गअमोघेन किलract श्रम्भोरघृतेनापि यं कोऽपि महोक्षेति अयं क्रमेण सम्पन्नो जीमूतसंघात २७८ २८१ १३६ २१ ३२१ २३९ १०४ २० ३३० १४ १६७ εε २०० ३७९ ३२४ अमी तपोधनाः शुद्धाः अमी निद्रामिव प्राप्ता अमी सुश्रमणा धन्या अमुष्य धनदाहस्य अमूर्तवं यथा व्योम्नः अमृताहारविलेपनशयना- १६५ ८० Jain Education International २३८ २०४ २८ ३९८ १६७ १५६ ३६८ ३२४ ३२४ ३३३ २६३ ३३४ १४५ ३५ ६२ १२७ १२३ १६२ २३८ ३९७ ३२७ १४७ पद्मपुराणे श्रयं तु लक्ष्मणो भावः अयं परमसत्त्वोऽसौ ४१६ २६५ यं पुमानियं स्त्रीति ४६ अयं प्रभावो जिनशासनस्य ३४० ३४८ ३७५ ५९ १२१ यं मे प्रिय इत्यास्था यं रवि रुपैत्यस्तं अयं राघवदेवोऽद्य अयं लक्ष्मीधरो येन ari श्रीबलदेवोऽसौ अयं स जानकीभ्राता श्रयमपि राक्षसवृषभः यशःशाल मुत्तुङ्ग यशोदावनिर्दग्धा यि कल्याणि निक्षेप अयि कान्ते किमर्थं त्व यि वैदेहि वैदेहि अयोध्यानगरी द्रष्टुं अयोध्यानगरीन्द्रस्य अयोध्यां पुनरागत्य अयोध्यायां कुलपति अयोध्यावभिमानेन अयोध्या सकला येन अयोध्यैष विनीतेय अरजा निस्तमो योगी अरण्यदाहशक्तस्य अरण्ये किं पुनर्भीमे अरण्येऽत्र महाभीष्मे रातिप्रतिकूलेन अरातिसैन्यमभ्यर्ण अरिभिः पापक्रोधैः अरिष्टनेमिनाथस्य अरे रे पाप शम्बूक अर्चयन्ति च भक्ताढ्या अर्चयन्ति सुराः पद्मै अर्थसाराणि शास्त्राणि अर्धकसंविष्टो अर्द्धरात्रे व्यतीतेऽसौ श्रच्छासन वास्तव्या अर्हद्दत्तश्च सम्प्राप्त ३२१ ८६ १३ ४३ २१४ १६३ ૪૪ २२९ ११४ ३३७ ३३८ ४१६ २३६ ३२८ ३८५ १०२ २४५ २५१ २११ ६६ ३८४ २८८ ३३० ४११ ३६५ १२ ४१ २९ १६३ ११२ १७७ For Private & Personal Use Only अत्ता याताय अर्हद्वार्षिदासाख्यो अर्हद्भिर्गदिता भावा अद्भ्योऽथ विमुक्तेभ्यअर्हन्तं तं परं भक्त्या अर्हन्तोऽथ विमुक्ताश्च अलं प्रत्रज्यया तावत् लं विभवमुक्तेन अलङ्कृत्य च निःशेषलब्ध्वाऽसौ ततः कन्यां अलीकं लक्षणैः ख्यातं श्रवज्ञाय मुनीन् गेही अवतीर्य कोच अवतीर्य गजाद् रामः अवतीर्य च नागेन्द्राद् अवतीर्य ततस्तेन अवतीर्य ततो व्योम्नः श्रवतीर्य महानागात् अवतीर्याथ नागेन्द्रात् श्रवद्यं सकलं त्यक्वा अवद्वारो जगौ राजन् अवधार्येति सव्रीड वबुध्य विन्धात्मा वर्णवचनं नूनं अवलम्बितधीरत्व अवलम्ब्य परं धैर्य अवलम्ब्य शिलाकठे अवलीनकगण्डान्ता अवलोक्य ततः सीता अवश्यं त्यजनीये च अवश्य त्वद्वियोगेन अवश्य भाविनो नूनं अवसत्तत्र वैदेही अवसानेऽधुना देव अवस्थां च परां प्राप्य अवस्थामेतिकां प्राप्त श्रवाप्नोति न निश्वासं अवारितगतिस्तत्र श्रविधं महिमानं च १७८ ४१८ ४१३ १६६ ३६५ १६६ ४०७ ३११ ३८२ २४२ २६५ १८० २१८ १६४ ३०३ ३५७ २६७ ७७ ६७ १६८ १११ ३८६ ३६२ २१३ ३८८ २१० ४१५ ३२९ २७८ १२६ ३१८ ३३ २२६ ३६० २१४ ७३ ३७४ १६४ ३६३ www.jainelibrary.org
SR No.001824
Book TitlePadmapuran Part 3
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2004
Total Pages492
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy