SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Verse Index 166 2 372 [a] Anshuke-nopavitena 226 Akandakaumudi-sarg-akamanirjarayukti 332 Akale'pi kila praptaha 177 Akirtiha parama-alpapi 202 Akuparam samuttirya 314 Akritakari-tam bhidha 176 Aktaha sugandhibhih pathyaih 68 Aklishtakarma-vidhina anadyah bahuvah shura 17 Akshobhye vimale nana 147 Agadachch vichetaska 166 Agadit pratham-am site 216 Agni-kundad vinirya- 411 Agni-bhutis tatha kruddha 331 Agratah prasrito-dara 258 Agrato'vasthita tasya 274 Agrato'vasthita-nyasya 27 Agran devi-sahasrasya Anivari-pravesadi-papam 2 Agre tri-bhuvanasyasya Angkasthena piturthaly-e Angkasasyantik-am gatva 265 Anetenakharo bibhra-angadaha parighena-angaha Angady-an vishay-an jitva 173 Achalasya sam-am matra 173 Achichiyata yo drish-tva 413 Achintayachch kim nama 371 Achintayachch kim nvet- 166 Achintayanchch kim nvet- 226 Achintayachch muktapi 273 Achintayachch yadyet- 184 Achintayachch loko'y- 166 Achintayachch ha kashtam 357 Ativiryasya tanayaha Achintayachch ha kashtam Atisambhramta-chisa-scha 114 Achintayadaham diksha 350 Atisvalpo'pi sadbhavo 274 Achintit-am kritsnam upaiti 117 Atripta eva bhogeshu Achirena mritscha-sau 332 Ato magadharajendra 263 Achchinno-tsavasantan- 354 Atyanta-duhshaha santo 188 Ajangamam yathan-yen 306 Atyanta-pralay-am kritva 154 Ajatvam cha pariprapto 171 Atyanta-bhairavakaraha 147 Ajaramaranama-nyah 378 Atyanta-viklavi-bhutam Agnatakula-shilabhy-a 244 Atyanta-vimalaha shuddha 193 Agnataklesha-samparkaha 318 Atyanta-surabhir-divya 36 Agnan-a-pravni-bhuta 283 Atyantadbhuta-viryena 365 Agnanad-abhimanena 146 Atyanta-shuchi-bibhatsam 151 Agnan-am manmats-arad vaapi 315 Atyuttan-gavi-manab-ha 120 Anjanadri-pratikasha 25 Atram nitva nisham-eko 245 Anjanayaha sutastasmin 57 Atra sena samaveshya 350 Atani sinhanad-akhyam 206 At-rant-are paripraptaha 335 Atthahasan- vimunch-antaha 86 At-rant-are mahat-ejaha 441 Anudhamo'dharma-scha 137 At-rant-are sam-am prapta 407 Anuvrata-dharah so'yam Atrovach mahat-ejaha Anuvratani grini-tam At-rant-are munih purv- 478 Anuvratani sa prapya 106 Ath kanchanakada-bhih 255 Anuvrata sidip-tan-o Ath kevalino vani 266 Atah param chitta-haram 341 Ath kaila-sashring-arbha Atah param pravakshyami 415 Ath kshanad-upani-ta 225 Atah param maharaja Ath jnatva samasan-nam 178 Ata eva nri-lyekesho Ath tam gochari-krit-ya 164 Atap-achch tapas-tiv-am 313 Ath tasya dinasyante Atap-at sa tapo ghoram Ath tena ghanaprem-a-tikranto bahu-sutaih Ath durggireni 146 Atik-shipra-paravarti 244 Ath dvadasham-aday 402 Atitvar-a-paritau tau 243 Ath nirvan-adhama-ni 181 Atithi-m dargatam sadhu 351 Ath padman-naram nany-am Ati-darun-akarma-n 411 Ath padmabhasau-mitrau 74 Atipaty-api no karyaha 368 Ath padmabhi-nirgrantho 395 312 337 261 345 162 347 80 146 237 280
Page Text
________________ श्लोकानुक्रमणिका १६६ २. ३७२ [अ] अंशुकेनोपवीतेन २२६ अकाण्डकौमुदीसर्गअकामनिर्जरायुक्ती ३३२ अकालेऽपि किल प्राप्ताः १७७ अकीर्तिः परमल्पापि २०२ अकूपारं समुत्तीर्य ३१४ अकृताकारितां भिदा १७६ अक्ताः सुगन्धिभिः पथ्यैः ६८ अक्लिष्टकर्मविधिना अनाद्याः बहवः शूरा १७ श्रक्षोभ्ये विमले नाना १४७ अगदच्च विचेतस्का १६६ अगदीत् प्रथमं सीते २१६ अग्निकुण्डाद् विनिर्यात- ४११ अग्निभूतिस्ततः क्रुद्धः ३३१ अग्रतः प्रसृतोदार- २५८ अग्रतोऽवस्थिता तस्य २७४ अग्रतोऽवस्थितान्यस्य २७ अग्रां देवीसहस्रस्य अनिवारिप्रवेशादिपापं २ अग्रे त्रिभुवनस्यास्य अङ्कस्थेन पितुर्थाल्ये अङ्कशस्यान्तिकं गत्वा २६५ अनेटनखरो बिभ्रअङ्गदः परिघेनाङ्गः अङ्गाद्यान् विषयाञ्जित्वा १७३ अचलस्य समं मात्रा १७३ श्रचिचीयत यो दृष्ट्वा ४१३ अचिन्तयच्च किं नाम ३७१ अचिन्तयच किं न्वेतद्- १६६ अचिन्तयञ्च किं न्वेत- २२६ अचिन्तयच्च मुक्तापि २७३ अचिन्तयच्च यद्येत- १८४ अचिन्तयच्च लोकोऽय- १६६ अचिन्तयच्च हा कष्टं ३५७ ।। अतिवीर्यस्य तनयः अचिन्तयच्च हा कष्ट अतिसम्भ्रान्तचिसश्च ११४ अचिन्तयदहं दीक्षा ३५० अतिस्वल्पोऽपि सद्भावो २७४ अचिन्तितं कृत्स्नमुपैति ११७ अतृप्त एव भोगेषु अचिरेण मृतश्चासौ ३३२ अतो मगधराजेन्द्र २६३ अच्छिन्नोत्सवसन्तान- ३५४ अत्यन्तदुःसहाः सन्तो १८८ अजङ्गमं यथान्येन ३०६ अत्यन्तप्रलयं कृत्वा १५४ अजत्वं च परिप्राप्तो १७१ अत्यन्तभैरवाकारः १४७ अजरामरणम्मन्यः ३७८ अत्यन्तविक्लवीभूतं अज्ञातकुलशीलाभ्या- २४४ अत्यन्तविमलाः शुद्धाः १९३ अज्ञातक्लेशसम्पर्कः ३१८ अत्यन्तसुरभिर्दिव्य- ३६ अज्ञानप्रवणीभूत- २८३ अत्यन्ताद्भुतवीर्येण ३६५ अज्ञानादभिमानेन १४६ अत्यन्ताशुचिबीभत्सं १५१ अज्ञान्मन्मत्सराद वापि ३१५ अत्युत्तङ्गविमानाभ १२० अञ्जनाद्रिप्रतीकाशा- २५ अत्रं नीत्वा निशामेको २४५ अञ्जनायाः सुतस्तस्मिन् ५७ अत्र सेना समावेश्य ३५० श्रटनी सिंहनादाख्यां २०६ अत्रान्तरे परिप्राप्तः ३३५ अट्टहासान् विमुञ्चन्तः ८६ अत्रान्तरे महातेजाः ४४१ अणुधमोऽअधर्मश्च १३७ अत्रान्तरे समं प्राप्ता ४०७ अणुव्रतधरः सोऽयं अत्रोवाच महातेजाः अणुव्रतानि गृणीतां अत्रान्तरे मुनिः पूर्व- ४७८ अणुव्रतानि सा प्राप्य १०६ अथ काञ्चनकदाभिः २५५ अणुव्रता सिदीप्तानो अथ केवलिनो वाणी २६६ अतः परं चित्तहरं ३४१ अथ कैलासशृङ्गार्भ अतः परं प्रवक्ष्यामि ४१५ अथ क्षणादुपानीता २२५ अतः परं महाराज अथ ज्ञात्वा समासन्नां १७८ अत एव नृल्येकेशो अथ तं गोचरीकृत्य १६४ अतपच्च तपस्तीवं ३१३ अथ तस्य दिनस्यान्ते अतपत् स तपो घोरं अथ तेन घनप्रेमअतिक्रान्तो बहुसुतैः अथ दुर्गगिरेनि १४६ अतिक्षिप्रपरावर्ती २४४ अथ द्वादशमादाय ४०२ अतित्वरापरीतौ तौ २४३ अथ निर्वाणधामानि १८१ अतिथिं दार्गतं साधु ३५१ अथ पद्मान्नरं नान्यं अतिदारुणकर्मण- ४११ अथ पद्माभसौमित्रौ ७४ अतिपात्यपि नो कार्यः ३६८ अथ पद्माभिनिर्ग्रन्थो ३९५ ३१२ ३३७ २६१ ३४५ १६२ ३४७ ८० १४६ २३७ २८० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001824
Book TitlePadmapuran Part 3
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2004
Total Pages492
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy