SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Slokanamakaradyanukramah .457 266 www 226 Samasadya ca taiḥ sarvaiḥ 278 Sarvajātigata jīvāḥ. Śalyasya daridrasya 112 Samāhitamatir nānā 380 Sarvajñoktaṃ niśamyaita- 264 Sasāgarā mahī devi 332 Samitphalaprasūnārtha 102 Sarvatejasviimūrdhānaṃ 356 Saspandaṃ dakṣiṇaṃ cakṣusamidarthaṃ prayātena 136 Sarvato maraṇaṃ duḥkha Sasyāni kṛṣṭapacyāni 104 Samīpatāṃ ca samprāpto 187 Sarvatra jagati khyāta- 265 Sasyāni bahurūpāṇi 87 Samīpībhūya covāca 258 Sarvathā jinacandraṇāṃ 411 Sasyair bahuprakāraiśca 212 Samīpībhūya dūtaśca 276 Sarvathā paramotsāho 236 Sasmitā lokitaistasyā- 162 Samudyatālakaiḥ me 180 Sarvathā prātar utthāya 261 Sahasramatirnāmātha 267 Samudra jalamadhasṭhaṃ 248 Sarvathā śuddhabhāvāṃśca 265 Sahasramādhikaṃ cānyat 410 Samudravartabhṛtsūrya- 354 Sarvadā sulabhā puṃsaḥ 262 Sahasrasaṃkhyatūryāṇāṃ 261 Samudravartasaṃjñena । Sarvapraṇihito'vocaḥ Sahasrāmarapūjyasya Sameti bandhuloko'sya Sarvabhaṇḍena tau ratna Sahasraiḥ āgato'ṣṭābhi- 156 Sampadbhirevamādyābhi- 261 Sarvabhūtahito nāma 51 Sahāyarahitatvena 284 Sampūjya ca punarmuktaḥ 346 Sarvamakṣapravartteṣu 140 Sahāyair mṛgarājasya 337 Sampūrṇacandravadanaṃ 84 Sarvametattasmāsanna- 126 Sa hi rāvaṇarāṣṭrasya 265 Sampūrṇānāṃ parammahasā 53 Sarvalokasya netrāṇi Sahyānandamateḥ śiṣyaḥ Sampūrṇendusamnāno'pi 233 Sarvavidy ādhārādhīśaṃ parā- 257 Sāṃkāśyapuranātho'ya- 36 Samprahāraistattolagnaī- Sarvavidy ādhārādhīśastri- 306 233 Sākaṃ vijayasundaryā- 166 Samprahāro mahān -jātastayo- 276 Sarvavyāpī samudbhinnō Sākaṃ vimalayā devyā 160 Samprāptaḥ paramaṃ krodha- 106 Sāgāraṃ nirāgāraṃ ca Sarvāśāstrārthabhōdāmbu161 Sarvasāraśca durbud dhiḥ Sāgāradharmamapare Samprāptaśca mahākālaḥ51 256 Samprāpya ca cirāt saṃjñā- 366 Sarvasaundaryyayuktasya 304 141 Sāgāradharmāraktastu Sarvasmṛtimahācāro Samprāpya sādhvasaṃ yasmā- 157 236 Sāgarāntā mahī yasya 287 Sambhāṣaṇaiḥ kuṭīdānaiḥ 101 Sarvasyvāmavanaū khyātaḥ Sāgarōdārammatyugram 356. Sarvasvēnāpi yaḥ pūjyo Sambhrāntamānasaḥ kiñci- 351 340 Sāgraṃ yōjanamatasyā- 176 Sammāno jayamittraśca 367 Sarvāḥ priyāstadā tasya 45 Sāgrābhiścāruśastrābhiḥ 353 Sammedaṃ ca vrajantau tā- 187 Sarvākārasamānītō 281 Sā jagau jātu padmasya 137 Samyagdarśanamātreṇa Sarvātithyasamētāsva 102 Sārthō dharmēṇa yō yuktō 144 Samyagdarśanarātnaṃ sa- 66 Sarvādarasamētaśca Sādhanēna tadagrēṇa 156 Samyagdarśanāhīnā yāṃ 166 Sarvānāmanttrya vinyasya Sādhugōśrāvakākīrṇa Samyagdṛṣṭiḥ punarjantuḥ Sarvāsāmēva śuddhīnāṃ 84 Sādhuddattamunēḥ pāvē Saṃveṣṭaya sarvato nāgaiḥ Sarvēṣāṃ bhūbhṛtāṃ nātha 74 Sādhu dānāddhariḥkṣētre 371 Sarayyvāśca taṭē kālaṃ Sarvēṣāmēva jīvānāṃ 152 Sādhanāni bhaṭāstēṣāṃ Saratyunnidrapamādi- 281 Sarvōpāyavidhānēna । 267 Sādhuprāsādatastasya Saraṃsi paṅkajākhyāni 223 Salavalṅgādītāmbūlaṃ 166 Sādhuprāsādatastasya Saraṃsyamūni ramyāṇi Savimucyānuvācyainaṃ 155 Sādhubhyāmukta mityētaṃ 206 Saritparvātadurgēṣu 4 Sa vrajangurūṇāvāci 207 Sādhu sādhu tvayā cittraṃ 165 Sarpan sītāṃ samuddiśya 327 Saśaṃkhatūryanissvāna- 43 Sādhu sādhviti devānāṃ babhūva 41 Sarpiṣā jinināthānāṃ 67 Saśabdaiḥ āyataiḥ sthūlai- 342 Sādhu sādhviti devānāṃ madh
Page Text
________________ श्लोकानामकाराद्यनुक्रमः .४५७ २६६ www २२६ समासाद्य च तैः सर्वैः २७८ सर्वजातिगता जीवा. सशल्यस्य दरिद्रस्य ११२ समाहितमतिर्नाना ३८० सर्वज्ञोक्तं निशम्यैत- २६४ ससागरा मही देवि ३३२ समित्फलप्रसूनार्थ १०२ सर्वतेजस्विमूर्धानं ३५६ सस्पन्दं दक्षिणं चक्षुसमिदर्थ प्रयातेन १३६ सर्वतो मरणं दुःख सस्यानि कृष्टपच्यानि १०४ समीपतां च सम्प्राप्तो १८७ सर्वत्र जगति ख्यात- २६५ सस्यानि बहुरूपाणि ८७ समीपीभूय चोवाच २५८ सर्वथा जिनचन्द्राणां ४११ सस्यैर्बहुप्रकारैश्च २१२ समीपीभूय दूतश्च २७६ सर्वथा परमोत्साहो २३६ सस्मिता लोकितैस्तस्या- १६२ समुद्यतालकै मै १८० सर्वथा प्रातरुत्थाय २६१ सहस्रमतिनामाथ-- २६७ समुद्र जलमध्यस्थं २४८ सर्वथा शुद्धभावांश्च २६५ सहस्रमधिकं चान्यत् ४१० समुद्रावर्तभृत्सूर्य- ३५४ सर्वदा सुलभा पुंसः २६२ सहस्रसंख्यतूर्याणां २६१ समुद्रावर्तसंज्ञेन । सर्वप्राणिहितोऽवोच सहस्रामरपूज्यस्य समेति बन्धुलोकोऽस्य सर्वभाण्डेन तौ रत्न सहस्रैरागतोऽष्टाभि- १५६ सम्पद्भिरेवमाद्याभि- २६१ सर्वभूतहितो नाम ५१ सहायरहितत्वेन २८४ सम्पूज्य च पुनर्मुक्तः ३४६ सर्वमक्षप्रवर्तेषु १४० सहायैर्मृगराजस्य ३३७ सम्पूर्णचन्द्रवदनं ८४ सर्वमेतत् समासन्न- १२६ स हि रावणराष्ट्रस्य २६५ सम्पूर्णानां परममहसा ५३ सर्वलोकस्य नेत्राणि सह्यानन्दमतेः शिष्यः सम्पूर्णेन्दुसमानोऽपि २३३ सर्वविद्याधराधीशं परा- २५७ सांकाश्यपुरनाथोऽय- ३६ सम्प्रहारैस्ततो लग्नै- सर्व विद्याधराधीशस्त्रि- ३०६ २३३ साकं विजयसुन्दर्या- १६६ सम्प्रहारो महान् -जातस्तयो- २७६ सर्वव्यापी समुद्भिन्नो साकं विमलया देव्या १६० सम्प्राप्तः परमं क्रोध- १०६ सागारं निरगारं च सर्वशास्त्रार्थबोधाम्बु१६१ सर्वसारश्च दुर्बुद्धिः सागारधर्ममपरे सम्प्राप्तश्च महाकालः५१ २५६ सम्प्राप्य च चिरात् संज्ञा- ३६६ सर्वसौन्दर्ययुक्तस्य ३०४ १४१ सागारधर्मरक्तस्तु सर्वस्मृतिमहाचारों सम्प्राप्य साध्वसं यस्मा- १५७ २३६ सागरान्ता मही यस्य २८७ सम्भाषणैः कुटीदानैः १०१ सर्वस्यामवनौ ख्यातः सागरोदारमत्युग्रं ३५६. सर्वस्वेनापि यः पूज्यो सम्भ्रान्तमानसः किञ्चि- ३५१ ३४० साग्रं योजनमेतस्मा- १७६ सम्मानो जयमित्रश्च ३६७ सर्वाः प्रियास्तदा तस्य ४५ साग्राभिश्चारुशस्त्राभिः ३५३ सम्मेदं च व्रजन्तौ ता- १८७ सर्वाकारसमानीतो २८१ सा जगौ जातु पद्मस्य १३७ सम्यग्दर्शनमात्रेण सर्वातिथ्यसमेतास्व १०२ सार्थो धर्मेण यो युक्तो १४४ सम्यग्दर्शनरत्नं स- ६६ सर्वादरसमेतश्च साधनेन तदग्रेग्ण १५६ सम्यग्दर्शनहीना यां १६६ सर्वानामन्त्र्य विन्यस्य साधुगोश्रावकाकीर्ण सम्यग्दृष्टिः पुनर्जन्तुः सर्वासामेव शुद्धीनां ८४ साधुदत्तमुनेः पावें संवेष्टय सर्वतो नागैः सर्वेषां भूभृतां नाथ ७४ साधु दानाद्धरिक्षेत्रे ३७१ सरय्वाश्च तटे कालं सर्वेषामेव जीवानां १५२ साधनानि भटास्तेषां सरत्युन्निद्रपमादि- २८१ सर्वोपायविधानेन । २६७ साधुपूर्वभवं श्रुत्वा सरांसि पङ्कजाख्यानि २२३ सलवङ्गादिताम्बूलं १६६ साधुप्रसादतस्तस्य सरांस्यमूनि रम्याणि सविमुच्यानुवाच्यैनं १५५ साधुभ्यामुक्तमित्येतं २०६ सरित्पर्वतदुर्गेषु ४ स व्रजन् गुरुणावाचि २०७ साधु साधु त्वया चित्रं १६५ सर्पन् सीतां समुद्दिश्य ३२७ सशंखतूर्यनिस्वान- ४३ साधु साध्विति देवानां बभूव ४१ सर्पिषा जिननाथानां ६७ सशब्दैरायतैः स्थूलै- ३४२ साधु साध्विति देवानां मधुरो २०१ Jain Education International For Private & Personal Use Only www.jainelibrary.org २३० ३६७ १६१ ३६२ १६४ १३७
SR No.001823
Book TitlePadmapuran Part 2
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages480
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy