SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
456 He who has been liberated from the worldly dharma for only a month, He who has been wandering in the world for a long time, There is no one else in the world, He who has been wandering in the world for a long time, The perfected Sun, O, you are the one, Like a collection of desires, With trembling hearts, Sita, all the liberated ones, Having done penance with attachment, Repeatedly doing the act of friendship, O friend, see this hero, You, O friend, are fainting because of her, Here, the friend of the garland of flowers, the friend of this path, Seen with flowing hands, The doubt between them, The sharp-pointed, clustered, moving danger, He is facing the battle with the serpents, The star is lost in the battle, Facing the battle, brother, In the battle, he is confused, The death of the group, we, and I, the son, quickly, The ministers, along with the ministers, Perfectly united with the ministers, Those who are truly devoted, honored by all, Like water-filled clouds, Seen in the company of his wife, The water of the ocean of the virtuous, The earth is perfectly adorned, Moving towards that goal, Thinking, "I have been deceived," Covering the sky with armies, Constantly thinking of you, With her endless devotion, the highest devotion, 28 265 205 71 60 228 236 41 43 6 48 116 76 151 170 107 121 317 302 362 267 364 361 381 13 375 406 123 101 183 122 283 165 226 231 365 345 167 206 In the Padma Purana, He made obeisance to them, 121 The sound of the cymbals, the daughter of Janaka, 210 He quickly took up his bow, 76 260 If this is true, it is known, By Satyaketa, the lord of the Jains, 1 He who wears the truth, with garlands, Satyashri, Kamala, and so on, The sacrifice was circumambulated, You, O Lord, are subject to old age, You, O father, are free from thorns, The beast of being is born, Being, the jewel, the former being, The abandonment of being, the way of life, Satsugriva, or you, He was being taken away, The limbs trembling with fear, Seeing the arrow being fitted, He instructed Sugriva, Doubtful of his own lord, Doubt, the heat of separation, In the treaties being broken, The east is colored by the evening, Pride, not the one who is humble, 366 He always does good to everyone, 327 201 Seeing the extraordinary fragrance, vast, pure, From good qualities, love arises, 333 1 121 Good qualities, good qualities, He who is humble, with a humble body, 174 150 Seeing the second one, Even in the form of Sanatkumara, 258 He did not know the elephant, nor the earth, 380 He was satisfied, having received them in his body, 326 There are many brothers in him, 220 Give The evening form, Suvela, and so on, Those who are here in the evening, 66 346 120 The evening, red with clouds, The evening, the lips of the world, Pierced by the arrows of honor, 50 78 70 287 18 275 131 130 307 274 60 h 256 266 961 322 54 145 Honored by many, forever, With his wives, he is pleased, He is placed in the forefront, He is full of seven enclosures, 264 368 With white waves, shining, The one who pleases the assembly, In the assembly of our father, The nature of the planes, To show good will, shame, To strike with the palms of the hands, What is the same, with the group, The same, with the ear of the club, The same, with Dashaanan, The same, with thousands of sons, The same, with the chariot of courage, In front of Lakshmana, The same, with all the flowers, Hear the time, O lord of the earth, At that time, Narada, At that time, having crossed, At that time, he did it, With time, he comforted, 267 47 With the advice of reconciliation, In the same, Janaki, Having finished the act of eating, He was seated in the assembly, Having received the Jains with fragrances, Seeing the prince, Bringing him near, Comforting him everywhere, Bringing this comfort, Comforting him, and angry, 76 208 338 126 Supported by the promise, 332 43 311 The people understood, the good deed, 44 To see the best form, All, and it is declared, To all things, The tree trembled, He held the iron, with his slipping hand, 171 332 124 124 268 405 278 287 262 36 23 221 356 166 105 24 161 352 206 354 67 26 112 240 143 240 :
Page Text
________________ ४५६ संवृत्तो मासमात्रोऽस्य संसारधर्मनिर्मुक्तान् संसारेऽतिचिरं भ्रान्त्या संसारे न परः कश्चि सारे सुचिरं भ्रान्त्वा संसिद्ध सूर्य हा सश्चे संहितामिव कामेन सकम्पहृदया सीता सकलविष्टपनिर्गत कीर्तयः सकषायं तपः कृत्वा सखत्कारं मुहुः कुर्वन् सखि पश्यास्य वीरस्य सखी त्वं मूर्च्छया तस्या सख्योऽत्र वनमालायाः सख्योऽनेन पथा दृष्टौ सग्रावभिः करैर्भानो सङ्कयं तयोर्यावद् सङ्कटोत्कटतीक्ष्णाग्रसङ्कुलं चलता तेन सङ्ग्रामाभिमुखो नागैः सङ्ग्रामे तारको नष्टो सङ्ग्रामेऽभिमुखो भ्राता सङ्ग्रामे विक्षतः पृष्ठे सङ्घातमृत्युमस्माकस चाहं च सुतस्याशु सचिवाः सचिवैः साकं सचिवैः परमयुक्तः सच्चेष्टाः पूज्यमानास्ताः सर्वटुभिर्युक्ता सजलाविव जीमूतौ सजायां दृश्यते ज्याया सज्जनाम्भोदवाक्तोय सज्जिता परमा भूमिः सञ्चरन्ती तमुद्देशं सञ्चिन्त्येति कृतभ्रान्ति सञ्छाद्य रोदसी सैन्यै सततं चिन्तयन्ती त्वां सततारब्धनिःशेषस तया परमां श्रद्धां Jain Education International २८ २६५ २०५ ७१ ६० २२८ २३६ ४१ ४३ ६ ४८ ११६ ७६ १५१ १७० १०७ १२१ ३१७ ३०२ ३६२ २६७ ३६४ ३६१ ३८१ १३ ३७५ ४०६ १२३ १०१ १८३ १२२ २८३ १६५ २२६ २३१ ३६५ ३४५ १६७ २०६ पद्मपुराणे स तयोः प्रणतिं कृत्वा १२१ सतालशब्द जनकात्मजाया २१० स तूर्णं धनुरादाय ७६ २६० सत्यं यदीदृशः ख्यातः सत्यकेतुगणीशेन १ सत्यव्रतधरः स्रग्भि सत्यश्री कमला चैव सत्रः प्रदक्षिणीकृत्य स त्वं नाथ जराधीनं स त्वं निष्कण्टकं तात सत्वं भूतिमृगो जातो सत्वं रत्नटी पूर्वसत्त्वत्यागादिवृत्तीनां सत्सुग्रीवो भवान्यो वा स दध्यौ नीयमानः सन् सन्त्रासकम्पमानाङ्गा सन्दधानं शरं वीक्ष्य सन्दिदेश च सुग्रीवं सन्दिहाना निजे नाथे सन्देह तापविच्छे दि सन्धिषु च्छिद्यमानेषु सन्ध्यया रञ्जिता प्राची सदर्पोर्निंग तैय ३६६ सदा करोति सर्वस्मै ३२७ २०१ दृष्ट्वातिशयो सद्गन्धं विपुलं स्वच्छं सद्भावात् प्रणयोत्पत्तिः ३३३ १ १२१ सद्भूतगुण सत्कीसद्यो विनयनम्राङ्गो १७४ १५० सद्वितीयं ततो दृष्ट्वा सनत्कुमाररूपोऽपि २५८ स नाजानाद् द्विपं न क्ष्मां ३८० सन्तुष्टोऽङ्गगतं ताभ्यो ३२६ सन्त्यस्मिन् विविधा भ्रात- २२० दद सन्ध्याकारः सुवेलश्च सन्ध्याकालेऽत्र ये केचित् ६६ ३४६ १२० सन्ध्या रक्ताभ्रसङ्काशं सन्ध्या लोकललामोष्ठी सन्मानविशिखैर्विद्धो ५० ७८ ७० २८७ १८ २७५ १३१ १३० ३०७ २७४ ६० ह २५६ २६६ ९६१ ३२२ ५४ १४५ For Private & Personal Use Only सन्मानैर्ब्रहुभिः शश्वत् सपत्नीभिरपि प्रीतसपुरस्कारमारोप्य सप्तकक्ष्याद्रुसम्पन्ना २६४ ३६८ सफेनवलया लसत्प्रकटवीचि - २१६ सभानुरञ्जनी यावत्कथेयं सभायां पितुरस्माकं सभावापीविमानाना सद्भावज्ञापने लज्जां समं करतलैर्हन्तु समं किं परिवर्गेण समं कुलिश कर्णेन समं दशाननेनास्य समं पुत्रसहस्राणां समं साहसयानेन समक्षं लक्ष्मणस्याथ समन्तकुसुमं ताव समयं शृणु भूनाथ समये नारदस्तस्मिन् समयेऽस्मिन्नतिक्रान्ते समये हि कृते तेन समयैः सान्त्वयित्वेति २६७ ४७ समाधानोपदेशेन समाने जानकी तस्मिन् समाप्ताशनकृत्यञ्च समायामुपविष्टोऽसौ समालभ्य जिनान् गन्धैः समालोक्य कुमारस्तां समावास्य समीपे च समाश्वास्य च सर्वत्र समाश्वासमिमं नीत्वा समाश्वास्य च संक्रुद्धो ७६ २०८ ३३८ १२६ समर्थित प्रतिज्ञासौ ३३२ ४३ ३११ समवगम्य जनाः शुभकर्मणः ४४ समवलोकितुमुत्तमविग्रहे समस्तं च समाख्यातं समस्तेभ्यो हि वस्तुभ्यः समाकम्पितवृक्षोऽयसमादधे स्खलत्पाणि १७१ ३३२ १२४ १२४ २६८ ४०५ २७८ २८७ २६२ ३६ २३ २२१ ३५६ १६६ १०५ २४ १६१ ३५२ २०६ ३५४ ६७ २६ ११२ २४० १४३ २४० www.jainelibrary.org:
SR No.001823
Book TitlePadmapuran Part 2
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages480
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy