SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
458 Padma Purana 297 270 77 284 86 Sadhu Sadhviti Samsmitya Sadhusevaprasadena Sadhunamagratah Purve Sadhupasargama thane Sadhoh Kamalagarbhस्य Sadho Kenasi Prishtas Twam Sa Nirvanasila Yena Sanukampau Svabhavana Sanujah Sanujam Padmo Sa Abravit Samatikrantan Sa Bhamandalacandrena Sa Bhamandalasanjnaya Samantaira tha Sannaddhasamantairbahubhirgatva Samayik Puraskrutya Samoragiv Vah Shrutva Sapodhai Jalodah Sayake Ravihasakhye Sa Yavadagrihicchakti Sayaahn Soumyavapusho SarangadayitAbhiश्च Sarangairushitam Sadha Sarairevamvidhairvakyais Sa Lakshmanakumarena Sa Vidyabalagambhira Savocat Priya Bandhyasmi Savocatastu Namaivam Savicanmadhurairvanah Saham Duhkha Sahasranam Saham Na Kasyachichcha kya Saham Purvakritat Papad Saham Asyam Asthayam Simyuktam Samarudhah Singhavaranasardulasinghavyaghramukhaistapta 'Singhasamvridhvahoddhasinhanam Bhitijananam Simhaviva Maharoshau Simhe Karindrakilala Singhodar Iti Khyato 106 Sugreevarupasamyuktah 326 164 Singhodaraprabhrityo 132 Sugreevarupasampanna 305 238 Singhodaramhishyo'tha 116 Sugreevasya Vacha Shrutva 274 336 Sitakirtisamutpatti Sugreevakritichourena 300 Sitachandanidigdhanga 264 Sugreevakritinirmukta 277 352 Sitanamaataptranam Sugreevagamane Tena 270 266 Sitasi tarunambhoja- 212 Sugreevadya: Samaasina 371 Siddah Siddhayanti Setsyanti 68 Sugreevena Pratiishtacha 302 21 Sindhava: Swachchhakolala 223 Sugreevo'pyabhisaktatma 322 Sitaya Saha Ramasya 322 Sughorani Prasaryanto 267 410 Sitaya Shabhitam Parsva- 106 Suchira Devbhoge'pi 32 Sitaya Sahitastasthau 126 Sughira Prathitam Loke 127 117 Sita Cha Aklishta Saubhagya- 166 Sutam Swairem Samaday 61 Sita Tatra Vishuddhakshi 60 Sutaran Tena Vakyen 147 Sitaapatistato'vochaditi 220 Suta Janakarajasya 260 Sitaayah Shokataptaaya 252 Suta Tu Dronameghasya 412 Sitaayah Vadanamabhoja 305 Sutarabhavanadwaram Yo 274 326 Sita Lakshmidharaschaiva Sutareti Tato'vocat 273 316 Sitasarirasanparka- 281 Sutarausangataam Valli 178 266 Sita Siteti Kritvasya 264 Sutairdasaratho'mi bhi- 36 Sitovaacha Kusilasya Suto'bhood Bhaddhadharinyo 16 134 Sukumarasariro'sau 262 Suto Yasya Angadabhikyah 271 Suketuh Pratibuddha: San 207 Sudirgho'pi Tayo: Kalo 178 266 Suketuragniketuscha 207 Sudurlabhamidam Prapya 352 316 Sukeshatanaya: Purva 348 Sudushkaram Vigehanam 106 Sukritam Dashavaktrasth- 340 Sunischitanam Api Sannaarana- 370 Sukham Prasadatho Yasya 330 Sundari Pasy Varaha 214 161 Sukham Samvasatasvestan 247 Supeevarabhujo Virah 368 233 Sukhasito Vavi Vayuh 335 Supeevarabhujo Viero Durddhara- 360 411 Sukhena Cha Prasutat Sa Suptam Tamasina Hatva 184 226 Sukhena Palita Kshoni Suptasyautthapyamanasya 408 328 Sukhena Prapya Nidrancha 385 Suptaajagaranisvasa- 102 364 Sukhodhadhau Nimagnaratvam 351 Suprabha Nama Me Mata 138 Sugandhibhirmhaambhojaih 264 Subhadro Munibhadrascha 156 182 Sugandhimalyavastrayai- 304 Subhumeschakrabhrid Bhutva 374 Suguptishramanao'vochad 202 Subhurichritam Papam 201 240 Sugreevah Sachivaih Sakam 357 Subhrishyam Tena Vahni: Sa 314 310 Sugreevam Kai Kunagara- 267 Sumahan Bhrigurekatra 123 158 Sugreevameva Sugreevo 276 Sumitrajistato'vocha- 247 : 263 258 Sar 50 400
Page Text
________________ ४५८ पद्मपुराणे ૨૯૭ २७० ७७ २८४ ८६ साधु साध्विति संस्मित्य साधुसेवाप्रसादेन साधूनामग्रतः पूर्वे साधूपसर्गमथने साधोः कमलगर्भस्य साधो केनासि पृष्टस्त्वं सा निर्वाणशिला येन सानुकम्पौ स्वभावेन सानुजः सानुजं पद्मो साऽब्रवीत् समतिक्रान्तं सा भामण्डलचन्द्रेण सा भामण्डलसंज्ञाय सामन्तैरथ सन्नद्धसामन्तैर्बहुभिर्गत्वा सामायिक पुरस्कृत्य सामोरगिव वः श्रुत्वा सापोदै जलोद् ः सायके रविहासाख्ये सा यावदगृहीच्छक्ति सायाह्न सौम्यवपुषो सारङ्गदयिताभिश्च सारङ्गैरूषितं साध सारैरेवंविधैर्वाक्यैः सा लक्ष्मणकुमारेण सा विद्याबलगम्भीरा सावोचत्प्रिय बन्ध्यास्मि सावोचदस्तु नामैवं सावीचन्मधुरैर्वणः साहं दुःख सहस्राणां साहं न कस्यचिच्छक्या साहं पूर्वकृतात् पापाद् साहमस्यामस्थायां सिंयुक्तं समारूढः सिंहवारणशार्दूलसिंहव्याघ्रमुखैस्तप्त 'सिंहसम्वृद्धवाहोढसिंहानां भीतिजननं सिंहाविव महारोषौ सिंहे करीन्द्रकीलालJain Education International सिंहोदर इति ख्यातो १०६ सुग्रीवरूपसंयुक्तः ३२६ १६४ सिंहोदरप्रभृतयो १३२ सुग्रीवरूपसम्पन्न ३०५ २३८ सिंहोदरमहिष्योऽथ ११६ सुग्रीवस्य वचः श्रुत्वा २७४ ३३६ सितकीर्तिसमुत्पत्ति सुग्रीवाकृतिचौरेण ३०० सितचन्दनदिग्धांगा २६४ सुग्रीवाकृतिनिर्मुक्त २७७ ३५२ सितानामातपत्राणां सुग्रीवागमने तेन २७० २६६ सितासितारुणाम्भोज- २१२ सुग्रीवाद्याः समासीना ३७१ सिद्धाः सिद्धयन्ति सेत्स्यन्ति ६८ सुग्रीवेण प्रतीष्टश्च ३०२ २१ सिन्धवः स्वच्छकोलाला २२३ सुग्रीवोऽप्यभिसक्तात्मा ३२२ सीतया सह रामस्य ३२२ सुघोराणि प्रसार्यन्तों २६७ ४१० सीतया शाभितं पार्श्व- १०६ सुचिरं देवभोगेऽपि ३२ सीतया सहितस्तस्थौ १२६ ।। सुचिरं प्रथितं लोके १२७ ११७ सीता चाक्लिष्टसौभाग्या- १६६ सुतं स्वैरं समादाय ६१ सीता तत्र विशुद्धाक्षी ६० सुतरां तेन वाक्येन १४७ सीतापतिस्ततोऽवोचदिति २२० सुता जनकराजस्य २६० सीतायाः शोकतप्ताया २५२ सुता तु द्रोणमेघस्य ४१२ सीताया वदनाम्भोज ३०५ सुताराभवनद्वारं यो २७४ ३२६ सीता लक्ष्मीधरश्चैव सुतारेति ततोऽवोचत् २७३ ३१६ सीताशरीरसम्पर्क- २८१ सुतारौ सङ्गतां वल्ली १७८ २६६ सीता सीतेति कृत्वास्य २६४ ।। सुतैर्दशरथोऽमीभि- ३६ सीतोवाच कुशीलस्य । सुतोऽभूद् भद्रधारिण्यो १६ १३४ सुकुमारशरीरोऽसौ २६२ सुतो यस्याङ्गदाभिख्यः २७१ सुकेतुः प्रतिबुद्धः सन् २०७ सुदीर्घोऽपि तयोः कालो १७८ २६६ सुकेतुरग्निकेतुश्च २०७ सुदुर्लभमिदं प्राप्य ३५२ ३१६ सुकेशतनयाः पूर्व ३४८ सुदुष्करं विगेहानां १०६ सुकृतं दशवक्त्रस्थ- ३४० सुनिश्चितानामपि सन्नराणा- ३७० सुखं प्रसादतो यस्य ३३० सुन्दरि पश्य वराह २१४ १६१ सुखं संवसतास्वेष्टं २४७ सुपीवरभुजो वीरः ३६८ २३३ सुखशीतो ववी वायुः ३३५ सुपीवरभुजो वीरो दुर्द्धर- ३६० ४११ सुखेन च प्रसूता सा सुप्तं तमसिना हत्वा १८४ २२६ सुखेन पालिता क्षोणी सुप्तस्योत्थाप्यमानस्य ४०८ ३२८ सुखेन प्राप्य निद्रांच ३८५ सुप्ताजगरनिश्वास- १०२ ३६४ सुखोदधौ निमग्नरत्वं ३५१ सुप्रभा नाम मे माता १३८ सुगन्धिभिर्महाम्भोजैः २६४ सुभद्रो मुनिभद्रश्च १५६ १८२ सुगन्धिमाल्यवस्त्रायै- ३०४ सुभूमश्चक्रभृद् भूत्वा ३७४ सुगुप्तिश्रमणोऽवोचद् २०२ सुभुरिचरितं पाप २०१ २४० सुग्रीवः सचिवैः साकं ३५७ सुभृशं तेन वह्निः स ३१४ ३१० सुग्रीवं कै कुनगर- २६७ सुमहान् भृगुरेकत्र १२३ १५८ सुग्रीवमेव सुग्रीवो २७६ सुमित्रजिस्ततोऽवोच- २४७ For Private & Personal Use Only www.jainelibrary.org: २६३ २५८ सर ५० ४००
SR No.001823
Book TitlePadmapuran Part 2
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages480
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy