SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Verse Number Index 408 137 - 63 364 106 388 165 165 240 363 157 206 321 122 116 308 240 346 17 331 40 Having deposited the kingdom in his sons, 188 Lakshmi Kumudati, whose 164 kingdom and pleasures 263 Lakshmi Dhar, having done 172 in such a kingdom, even his 65 Lakshmi Dhar, having honored 285 even at night, they do not find 108 Lakshmi Dhar Kumar, etc. 271 one night outside 278 Lasiko Lakshmi Dhar then said 123 Rama asked, by him, this 187 Lakshmi Dhar, having taken that 114 the work of gaining wealth, as said 367 Lakshmi Dhar, by whom he was stopped 360 Rama's feet, dust-purified 156 Lakshmi Dhar, whose younger brother 331 Rama and Lakshmana, in 210 Lakshmi, Lakshmana, and 36 Rama and Lakshmana, whose 166 Lakshmi creeper, entangled limbs 302 Rama, and later, obtained 267 it is seen, procrastination, Rama, because of whom, the atoms 168 the marriage, of the horse, by the horse, of Ravana's sons 382 Lanka, to conquer, his 308 Ravana's great army Seeing Lanka, close by, Ravana's, indeed, equal to that 266 Lanka, lotus-petal island 338 enemy, in this, arrived Lanka's king, surely 286 enemy-conquerors, moon-dwelling 357 Lanka's lord's son, by 380 rough-lettered, named, by 253 Lanka's residents, warriors 366 rough food, coarse clothes Lanka's, on the sides 286 form, only, by which you have come Lanka, in that, placed 347 form, indeed, pure, beautiful 145 Lanka's hall, throwing 317 form, incomparable, endowed 327 Lanka's king, anger, whose 386 form, youth, beauty 230 ruled, of the defeated, even creeper-houses, in, rested, ruled, images, there obtained, and, again, giving 263 167 thrilled, adorned, all limbs, holding 41 obtained, jewel-chariot, this 186 thrilled, adorned, all limbs 58 I, by the ten-mouthed 411 remaining, pleasure, released obtained, servant, easily obtained 405 roar, etc., attacked obtained, permission, elder, roar, roar, roar 176 obtained, even, Jain time 100 _ [l] dissolving, interval, by force, trembling 182 Lakshmana, earth-holder, they said 20 played, supreme, enjoyments 46 beauty, youth, form 255 Lakshmana, and, younger brother, his Lakshmana, that, thus, became 146 beauty, light, form, named 328 Lakshmana's, brought, also writing, earth, auspicious, Lakshmana, by this, so long 246 playfully, beyond, endowed 181 Lakshmana, by, Sugriva 277 greedy, by, struck, life 188 Lakshmana, by Dushana, named 326 greedy, life, liberation 188 Lakshmana's, chest, she, attached 363 world, and, various, seeing 171 Lakshmana, wonder, obtained 226 world, wealth, experiences, and 53 world, said, what, ghost, world, difficult-to-see, world, strange-formed, this soaked, even, by arrows, intensely, greed, consciousness, attached [v] lineage, place, king, also, lineage, top, peak, pleasant, face, lotus, this, your, chest, his, by that, split, word, you, I inform, thus, word, secrecy, then, breaking, words, these, by others, also, vajra-ear, then, making, vajra, evil-minded, vajra's, like, his, vajra-circle, bow, sound, vajra-circle, holding, also, vajra, this, bow, vajra-circle, placing, vajra-womb, then, said, vajra-womb, then, Indra, we, division, king, gift, calf, before, battle, fierce, say, what, done, by us, say, thus, servants, say, their, animals, also, face, conquered, moon, saying, again, thus, she, saying, each other, here, these, saying, thus, he, said, say, son, but, this, say, not, one, also, to him, wife, and, him, then, house, forest-garland, house, seeing, forest-garland, then, said, forest, this, enough, beautiful, forest-plant, living, forest-interval, situated, son 342 364 346 75 75 151 34 107 223 180 118 1 144 260 - 73 000 166 144
Page Text
________________ श्लोकानामकाराधनुक्रमः ४०८ १३७ - ६३ ३६४ १०६ ३८८ १६५ १६५ રપૂર ३६३ १५७ २०६ ३२१ १२२ ११६ ३०८ રૂદ ३४६ १७ ३३१ ४० राज्यं पुत्रेषु निक्षिप्य १८८ लक्ष्मी कुमुदती यस्य १६४ राज्यस्थश्च प्रमादाश्च २६३ लक्ष्मीधरः समाकर्य १७२ राज्ये तथाविधेऽप्यस्य ६५ लक्ष्मीधरं पुरस्कृत्य २८५ रात्रावपि न विन्दन्ति १०८ लक्ष्मीधरकुमाराद्या २७१ रात्रिमेका बहिवा २७८ लसीको लक्ष्मीधरस्ततोऽवोचद् १२३ रामः पप्रच्छ तेनैतो १८७ लक्ष्मीधरस्तदादाय ११४ राभकार्यसमुधुक्ताः ३६७ लक्ष्मीधरेण रुद्धोऽसौ . ३६० रामपादरजःपूत- १५६ लक्ष्मीधरोऽनुजो यस्य ३३१ रामलक्ष्मणयोरने २१० लक्ष्मीमान् लक्ष्मणश्चाय- ३६ रामलक्ष्मणयोर्यानि १६६ लक्ष्मीलताविषक्ताङ्गं ३०२ रामे च पश्चतां प्राप्त २६७ लक्ष्यते दीर्घसूत्रत्वं रामेण यस्मात्परमाणि- १६८ लग्नमश्वीयमश्वीयैरावणस्य कुमाराभ्यां ३८२ लङ्कां जिगमिषोरस्य ३०८ रावणस्य महासैन्यं लङ्कां दृष्ट्वा समासन्नां रावणस्य हि तत्तुल्यो २६६ लङ्का कमलिनीखण्ड ३३८ रिपुचक्रमिहायातं लङ्काधिपतिना नूनं २८६ रिपुञ्जयाः शशिस्थानाः ३५७ लङ्कानाथस्य पुत्रेण ३८० रूक्षाक्षराभिधानाभिः २५३ लङ्कानिवासिभिर्योधै- ३६६ रूक्षाहारकुवस्त्रत्वं लङ्कायाः परिपाश्र्वेषु २८६ रूपमात्रेण यातोऽसि लङ्कायां तेन विन्यस्तां ३४७ रूपमेवमलं कान्तं १४५ लङ्काशालपरिक्षेपं. ३१७ रूपेणाप्रतिमो युक्तः ३२७ लकेशः कोपनो योर्छ ३८६ रूपयौवनलावण्य २३० रेजे विराधितस्यापि लतागृहेषु विश्रान्ता रेजिरे प्रतिमास्तत्र लब्धस्य च पुनर्दानं २६३ १६७ रोमाञ्चार्चितसर्वांगा दधतो- ४१ लब्धारत्नरथेनैषा १८६ रोमाञ्चार्चितसर्वाङ्गा ५८ लम्चाहं दशवक्त्रेण ४११ शेषतोषविनिर्मुक्त लब्धिदासो लघुप्राप्तः ४०५ रौरवाद्यवटाक्रान्ता लब्ध्वानुमननं ज्येष्ठा रौरवारावरौद्रण १७६ लब्ध्वापि जैन समयं १०० _ [ल] लयान्तरवशोत्कम्पि- १८२ लक्ष्मणक्ष्माधरं वब्रुः २० लालितं परमभोगैः ४६ लावण्यं यौवनं रूपं २५५ लक्ष्मणश्चानुजस्तस्य लक्ष्मणस्तां तथाभूतां १४६ लावण्यद्युतिरूपाख्यः ३२८ लक्ष्मणस्योपनीतश्च लिखन्तो भूमिमङ्गल्यालक्ष्मणेनेषुणा तावद् २४६ लीलया परथा युक्ता १८१ लक्ष्मणेनैव सुग्रीवः २७७ लुब्धकेनाहतो जीवः १८८ लक्ष्मणो दूषणेनामा ३२६ लुब्धको जोवमोक्षण १८८ लक्ष्मणोरसि सा सक्ता ३६३ लोकं च विविधं पश्यन् १७१ लक्ष्मणो विस्मयं प्राप्तः २२६ लोकं द्रव्यानुभावांश्च ५३ लोको जगाद किं वेतलोको दुर्लभदर्शन लोको विचित्ररूपोऽयं- लोठितोऽपि शरैस्तीवे लोभसंज्ञासमासक्तः [व] वंशस्थलपुरेशश्च वंशादिशिखरे रम्ये वक्त्रारविन्दमेतत्ते वक्षस्तस्य तया भिन्नं वचस्त्वां ज्ञापयामीति वचोगुप्तिं ततो भित्वा वचोभिरेभिरन्यैश्च वज्रकर्णस्ततः कृत्वा वज्रको दुरात्मायं वज्राणेरिवामुष्यवज्रावर्तधनुर्घोषं वज्रावर्तमधिज्यं चेवज्रावमिदं चापवज्रावतं समारोप्य वज्रोदरी ततोऽवोचत् वज्रोदरोऽथ शक्रामः वण्टने राजदानस्य वत्स पूर्व रणे घोरे वद किं कृतमस्माभिवदतामिति भृत्यानां वद तेषां पशूनां च वदनजितशशाङ्कावदन्ती पुनरेवं सा वदन्त्यन्योन्यमत्रैते वदन्नेवमसा ऊचे वद पुत्रक किन्त्वेतवदरं नैकमप्यस्मै वध्वा च तं ततो गेहं वनमाला गृहं दृष्ट्वा । वनमाला ततोऽवोचवनमेतदलं चारु वनस्पत्युपजीविन्यावनान्तर स्थितं पुत्रं ३४२ ३६४ ३४६ ७५ ७५ १५१ ३४ १०७ २२३ १८० ११८ 1 १४४ २६० - ७३ ००० १६६ १४४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001823
Book TitlePadmapuran Part 2
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages480
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy