SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
446 Wise one, you are blessed. Bodhisatva, with his kindness, Says this, until the Brahmin woman has finished this. The Brahmin woman, and the wealthy one, Say, there is no thirst, not even for Sita, who does not speak. He is very happy, the old man, with his hand, The great comet then said, The great one, the great-bodied one, The great-moving one, the younger one, with the great musical instruments, [B] Even though he is worshipped with devotion, He who wears a garland of devotion, even though he is a moon-chariot, O Lord, by your grace, The Lord, made night, O Lord, this is completely, The Lord, he is everywhere, The sister, Durnava, of him, The broken flower garden, The broken high shop row, the soldiers, in this enemy army, Worship the lords of the sky, Worship the collection of good deeds, with that, worship with the moon's smile, Worship now, happiness, son, the god also worships, Worship all the actions, son, the army being worshipped, the breaking of the branches of the hand, Bhadrad, what is this, a dream? Bhadrad, you are well today, Bhadrad, what is this, they say, Bhadrad, who am I, of the grace, Bhadrad, get up, Jatayu, the sky, The drums, which are to be beaten, 121 268 64 140 184 8 126 143 45 55 372 110 16 83 68 31 58 184 202 58 225 336 338 16 56 343 228 76 157 27 386 226 64 121 185 162 227 368 In the Padma Purana, He bowed down in fear, Bharata is to be taught, In the Bharata, in the Vidagdha, What is Bharata's fault, By Bharata's victory here, Then Bharata's mother, Bharata's three parts, Bharata's, by me, Lord, In Bharata's entire kingdom, Bharata's abode, attained, Bharata's, fire-bright, Bharata then said, Bharata is victorious, glorious, Bharata, as if in sorrow, My husband's, adorned body, your path is the same, Your fame, creeper net, By your influence, all obstacles, If that brother, by you, By you, in the garden of love, By you, having desired, By you, the best, pleased, Your chest, Become, brave, of the heroes, The house, which is Jainendra's, Remembering, in the house, You, such a hero, You, refuge, devotee, You, I ask, From you, beginning, the aforementioned, The house of Bhavantaka, Remembering, my ocean of births, I become, umbrella-holder, having crossed the ocean of births, It must be done, by the grateful one, The world-essence, The blessed souls, having attained, Seeing the blessedness, of that one, Blessed, O, until he comes, 176 65 60 82 160 410 267 42 76 406 158 406 164 254 273 346 260 414 56 252 362 366 361 400 98 ε 366 ૫૪ 108 160 83 73 ૪ 265 331 163 60 266 66 The blessed lotus, great festival, Giving up, all the share, The share, not Bharata's, of that one, The fortunate ones, great beings, The sky, angry, The son of the sky, Consulting, with the sky, The beautiful one, Janaka's, was, Bharati, not entering, the order, Wife, friend, of him, 386 78 160 60 365 54 64 1 167 284 67 201 175 302 356 172 With flower-feelings, the Jina, he who, Feeling, you are burning, what, you, Speaking, the qualities, of, The light, of the ornaments born, Sun-like, milk-called, Shining, devotion, hundreds, scattered, Different, by whom, meditation-staff, Bhima-enjoyment, enjoyment, Bhima, Bhima-chariot, dharma, Frightened, the poor ones, Enjoy, the country, given by me, 113 Having enjoyed, the enjoyments, difficult to obtain, 77 186 310 58 Having enjoyed, the kingdom, for a long time, Bhutrunti, axes, or arrows, Having abandoned, all beings, This being, will be, or, Earth-going, mortals, Earth-attained, golden, More, wave, of the ocean, 116 183 More, more, many, meditating, More, sorrow, coming, Many, grasping, and, In the earth-holes, falling, Bhrgu-fall, frightened, Servants, devotion-filled, Becoming, a servant, I, Seeing, the army, being pierced, Drum-beat, flute, etc., Meri-conch, success, 181 337 367 2 342 388 242 240 52 373 180 88 110 366 52 348
Page Text
________________ ४४६ बुद्धिमानसि धन्योऽसि बोधिस्तेन दाक्षिण्या ब्रवीत्येवमसौ यावत् ब्राह्मणी विनिशम्यैतं ब्राह्मण्या वसुभूतेश्च ब्रुवते नास्ति तृष्णा न ब्रुवत्या अपि सीताया ब्रुवन्निति महाहृष्टः वृद्धको हस्ते बृहत् केतुस्ततोऽवोचत् बृहजी वृहत्कायौ वृहद्गतितनूजस्तु बृहद्वादित्रनिधीषै [भ] भक्तिभिः पूज्यमानोऽपि भक्त्या वल्युनहारं यः भक्त्या शशाङ्कयानोऽपि भगवंस्त्वत्प्रसादेन भगवन्तौ कृतो नक्तं भगवन्नयमत्यन्तं भगवान् स हि सर्वत्र भगिनी दुर्नवा तस्य भग्नं पुष्पनगोद्यानं भग्नोत्तुङ्गापणश्रेणिः भटाः शत्ररसैन्येऽस्मिन् भज खेचरनाथानां भजत सुकृतसङ्कं तेन भजता चन्द्रहासेन भज तावत्सुखं पुत्र भजत्येव तथा देवो भज सर्वाः क्रियाः पुत्रभज्यमानं निजं सैन्यं भञ्जनं करशाखानां भद्र किं किमयं स्वप्नः भद्र ते कुशलेनाद्य भद्राः किं किमिति ब्रूभद्रे कोऽहं प्रसादस्य भद्रोत्तिष्ठ जटायुः खं भम्भाभेय मृदङ्गाश्च Jain Education International १२१ २६८ ६४ १४० १८४ ८ १२६ १४३ ४५ ५५ ३७२ ११० १६ ८३ ६८ ३१ ५८ १८४ २०२ ५८ २२५ ३३६ ३३८ १६ ५६ ३४३ २२८ ७६ १५७ २७ ३८६ २२६ ६४ १२१ १८५ १६२ २२७ ३६८ पद्मपुराणे भयेन स्वनतस्तस्मा भरतः शिक्षणीयोऽयं भरतस्थे विदग्धाख्ये भरतस्य किमाकूतं भरतस्य जयेनात्र भरतस्य ततो मात्रा भरतस्य त्रिखण्डस्य भरतस्य मया नाथ भरतस्याखिले राज्ये भरतस्यालयं प्राप्तभरतायाग्निरोचिष्णुभरतेन ततोऽवाचि भरतो जयति श्रीमान् भतर दुःखयुक्तेव भर्तुर्मे भूषिताङ्गस्य भवतो या गतिः सैव भवत्कीर्तिलताजालै भवत्प्रभावात सर्वविघ्नं भवत्या यद्यसौ भ्राता भवत्या रमणोद्याने भवत्या वाञ्छितं कृत्वा भवद्भिरुत्तमैः प्रीतै भवद्वक्षस्थलस्त्यानभव धीरा प्रवीराणां भवनं यस्तु जैनेन्द्र भवनेऽवधिना स्मृत्वा भवन्तं तादृशं वीरं भवन्तं शरणं भक्तः भवन्तमेव पृच्छामि भवादारभ्य पूर्वोक्तात् भवान्तकस्य भवनं भवारगां मम स्मृत्वा भवामि छत्रधार भवार्णवसमुत्तीर्णाभवितव्यं कृतज्ञेन भवितारौ जगत्सारौ भव्यजीवा यमासाद्य भव्यतां पश्यतामुष्य भव्य भो यावदायाति १७६ ६५ ६० ८२ १६० ४१० २६७ ४२ ७६ ४०६ १५८ ४०६ १६४ २५४ २७३ ३४६ २६० ४१४ ५६ २५२ ३६२ ३६६ ३६१ ४०० ९८ ε ३६६ ૫૪ १०८ १६० ८३ ७३ ૪ २६५ ३३१ १६३ ६० २६६ ६६ For Private & Personal Use Only भव्याम्भोज महासमुत्सव भागं सर्वं परित्यज्य भागो न भरतस्तस्य भाग्यवन्तो महासत्त्वा भामण्डलं प्रतिक्रुद्धाः भामण्डलकुमारस्य भामण्डलेन संमन्त्र्य भामिनी जनकस्यासीद् भारती न विशत्याज्ञा भार्या मित्रवती तस्य ३८६ ७८ १६० ६० ३६५ ५४ ६४ १ १६७ २८४ ६७ २०१ १७५ ३०२ ३५६ १७२ भावपुष्पैर्जिनं यस्तु भाव प्रतप्यसे किं त्व भाषमाणे गुणाने वं भासां भूषणजातानां भास्कराभाः पयोदाह्वाः भास्वद्भक्तिशताकीर्णं भिन्नं यैर्ध्यानदण्डेन भीमभोगिमद्भोगभीमो भीमरथो धर्मों भीषिताना दरिद्राणा भुंक्षे देशं मया दत्त ११३ भुक्त्वा भोगान् दुरुत्पादान् ७७ १८६ ३१० ५८ भुक्त्वा राज्यं चिरं कालं भुत्रुण्टी: परशून् वाणान् भूतमात्रमतिं त्यक्त्वा भूतोऽयं भविता वापि भूमिगोचरिणो मर्त्याभूमिसम्प्राप्तसौवर्णभूयो जलधिकल्लोल ११६ १८३ भूयो भूयो बहु ध्यायन् भूयो विषादमागत्य भूरिशोऽवग्रहांश्चक्रभूविवरेषु निपातमुपैति भृगुपात परित्रस्तां भृत्यानां भक्तिपूर्णानां भृत्यो भूत्वा विपुण्योऽहं भेद्यमानं बलं दृष्ट्वा भेरीपणववीणाद्यै मेरीशङ्खवः सिद्धि १८१ ३३७ ३६७ २ ३४२ ३८८ २४२ २४० ५२ ३७३ १८० ८८ ११० ३६६ ५२ ३४८ www.jainelibrary.org
SR No.001823
Book TitlePadmapuran Part 2
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages480
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy