SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Peaceful, full of peaceful qualities, having killed the peaceful state, become peaceful, do not grieve. Sent by Padmanabha, with a happy face, Happy in mind, immediately, Endured by the virtuous, Grace of the virtuous, for him, Grant grace, go quickly, Grant grace, grant grace in the shade, do not grieve, Grant grace, I will go, May you be pleased, you have come from the grace of the wise, Be pleased, beloved of this, Be pleased, Goddess, who is still, Be pleased, Goddess, servant of this, Be pleased, Lord, release, having made one born, the rock of the Himalayas is broken, She has set out for her father's house, it is clear, she said, Laughing, they said this, This blow of mine, She is a common woman, You are a common woman, Some are standing in the front, those with a burden on their shoulders, those with a burden on their ears, Those who are holding their lives, Those who are afraid of death, Having heard the Lord of life, the warriors of the neighborhood, Unattainable, done by whom, Unattainable, together with the unattainable, Unattainable, done to them, In the ends, all around, Obtained by the influence of karma, obtained by the fear of the flood, 57-2 303 233 208 326 223 183 55 106 112 126 120 406 267 340 47 47 252 410 61 367 284 116 176 363 37 231 51 353 105 123 6 73 361 164 30 183 36. 130 71 Order of the first letters of the verses The bird that has obtained, seeing the son in the morning, He has obtained, in that forest, the one who is thin, marked in the morning, In the time of the fruit, the karma, In the morning, at the time of destruction, He has reached the door of the house of the seer, He has obtained, by your grace, Obtained, various constructions, Having obtained, his own dwelling, Having obtained, they are full of qualities, the elephant of the rainy season, In renunciation, whose, O Lord, the mountain range of the palace, In the best palace, In the shade of the peak of the palace, See the finger-ring, in the separation of the beloved, the life, The beloved lives, O good one, the fragrance of the beloved, who, Beloved, you stay here, Beloved, do not grieve too much, the name of the joy-increasing, If there is joy in me, in you, Seeing with great joy, With joy, I release you, Increased with joy, again, Full of love, Sent on the path of the sun, Sent, the messenger to Kosala, spoken by Padmanabha, [ फ ] The fruit of the fourth meditation, The fruit, having circumambulated, The fruit, which is this, The fruit, the flower, the burden, the humble, the fruit, the burden, the bent, the front, 206 306 64 405 366 341 400 62 124 344 33 223 The fruits, sweet, delicious, 5 171 272 165 213 123 344 363 345 80 12 106 260 74 326 80 321 64 2 364 had 68 had 336 212 103 The fruits, of many kinds, the flowers, [ ब ] Bound, thus, in the tree, The darkness, the darkness, Having bound, the equipment, with the men, The sound, the explosion, the karma, the destruction, having destroyed, the great trees, the bond of friendship, He broke, quickly, some, He became, even of the urged, the strength, the thunderbolt face, seeing, Baladeva, also, it is to be done, Ravana, the master, is stronger, The sacrifice, the fierce wave, In this strength, the Maradesiya, Going out, from Kishkindha, going out, happy, outside, the temple of this, The king, who has many treasures, What is to be said here, by much, The great mountains, with many sounds, By many kinds of deaths, people, by many, worshipped, he, In the much, of the path, much heard, very strong, the horses, the elephants, the mad, the child, the sun, the darkness, the terrible, The blue lotus, faded, The child's mind, also, O master, by the opposite of the children, known as Balikhilya, All the wealth, taken by the child moon, From childhood, onwards, evil deeds, External, from a hundred hands, the earth, External, the earth, the underground, there, External places, of this city, In the external, on the earth, in Lanka, He bears, so long, firm determination, He fears, the one called Dashavaktra, 82+ 101 261 365 165 360 64 106 337 184 318 147 257 377 356 344 3 276 16 117 357 100 302 347 66 376 17 376 260 174 127 61 130 405 204 160 336 370 246
Page Text
________________ प्रशान्तगुणसम्पूर्ण प्रशान्तावस्थितं हत्वा प्रशान्तो भव मा पीडां प्रेपितः पद्मनाभश्च प्रसन्नवदना तु - प्रसन्नमानसौ सद्यः प्रसह्य साधुना तु - प्रसादः साधुना तस्य प्रसादं कुरु गच्छाशु प्रसादं कुरु तच्छायाप्रसादं कुरु मा दुःखं प्रसादं कुरु यास्यामी प्रसाद्यतां सुविज्ञानप्रसादाद्यस्य यातोऽसि प्रसीद दयितस्यास्य प्रसीद देवि कोऽद्यापि प्रसीद देवि भृत्यास्ये प्रसीद नाथ मुञ्चस्व प्रसूतमेकं कृत्वा प्रस्तरो हिमवानु भङ्गः प्रस्थिता च पितुर्गेहं प्रस्पष्टमिति चोवाच प्रहस्यावोचतामेता प्रहारमिममेकं मे प्राकृता कापि सा नारी प्राकृता परमा सा त्वं प्राग्भागेषु स्थिताः केचिद् प्राग्भारदधिवक्त्राश्च प्राग्भार सिंहकर्णस्थ प्राणांश्च धारयन्तीनां प्राणिनां मृत्युभीरूणां प्राणेशं निश्चितं श्रुत्वा प्रातिवेश्मिकयोधानाप्रातिहार्य कृतं येन प्रातिहार्यसमायुक्तं प्रातिहार्ये कृते ताभ्याप्रान्तेषु सर्वसामन्ता प्राप्तः कर्मानुभावेन प्राप्तः प्रालेयसंभात ५७-२ Jain Education International ३०३ २३३ २०८ ३२६ २२३ १८३ ५५ १०६ ११२ १२६ १२० ४०६ २६७ ३४० ४७ ૪૭ २५२ ४१० ६१ ३६७ २८४ ११६ १७६ ३६३ ३७ २३१ ५१ ३५३ १०५ १२३ ६ ७३ ३६१ १६४ ३० १८३ ३६. १३० ७१ श्लोकानामकाराद्यनुक्रमः प्राप्तोधिरसौ पक्षी प्रातरोधं सुतं दृष्ट्वा प्राप्तश्च तामरण्यानी प्रातसल्लेखनां क्षीणां प्रासे काले कर्मणामानु प्राते विनाशकालेऽपि प्राप्तो दृष्यगृद्द्द्वारं प्राप्तो भवत्प्रसादेन प्राप्तौ नानारचनभवनी प्राप्य च वासमात्मीयं प्राप्य तौ गुणसंपूर्णी प्रावृट्कालगजो मेत्र प्राव्रज्ये यस्य भगवन् प्रासादगिरिमालाभि प्रासादप्रवरेत्संगे प्रासादशिखरच्छाया प्रियंगुलतिका पश्य प्रियस्य विरहे प्राणान् प्रिया जीवति ते भद्रे प्रियापरिमलं कश्चिप्रियायास्तदभिज्ञानं प्रिये त्वं तिष्ठ चात्रैव प्रिये मा गाः परं शोक प्रीतिवर्धनसंज्ञस्य प्रीतिश्चेन्मयि युष्माकं प्रीत्या परमया दृष्ट्वा प्रीत्या विमोचयामि त्वां प्रीत्या संवर्धितं भूयः प्रेमनिर्भर पूर्णेन प्रेषितं भानुमार्गेण प्रेपितः कोशलां दूतः प्रोक्तश्च पद्मनाभेन [ फ] फलं ध्यानाच्चतुर्थस्य फलं प्रदक्षिणीकृत्य फलं यदेतदुद्दि फलपुष्पभरानम्रा फलभारनतैरग्रै २०६ ३०६ ६४ ४०५ ३६६ ३४१ ४०० ६२ १२४ ३४४ ३३ २२३ फलानि स्वादुहारीणि ५ १७१ २७२ १६५ २१३ १२३ ३४४ ३६३ ३४५ ८० १२ १०६ २६० ७४ ३२६ ८० ३२१ ६४ ܕܐ ३६४ हद ६८ हद ३३६ २१२ १०३ For Private & Personal Use Only फलैर्बहुविधैः पुष्पै [ ब ] बद्धस्तथाविधो वृक्षे चद्धान्धतमसा पौ बद्ध्वा परिकरं पुम्भिः चवान स्फोटयाकर्मचन्धयित्वा महावृक्षैबन्धुस्नेहमयं बन्धं बभञ्ज त्वरितं कांश्चि बभूव चोदितस्यापि बलं बाज्रमुखं दृष्ट्वा बलदेवोऽपि कर्त्तव्य बलीयान् रावणः स्वामी बलिश्चण्डतरङ्गश्च बलेऽस्मिन् मारदेशीयो बहिर्निष्क्रान्त कैष्किन्धबहिर्विनिर्ययौ हृष्टः बहिश्चैत्यालयस्यास्य बहुकोषो नरेशो यः बहुनात्र किमुक्तेन बहुनादा महाशैला बहुप्रकारैर्मरणैर्जनो बहुभिः पूज्यमानोऽसौ बहुले मार्गस्य बहुश्रुतोऽतिवर्मो वाजिनो वारणा मत्ता बालः सूर्यस्तमो घोरं बालनीलोत्पलम्लान बालबुद्धिरपि स्वामिन् बालानां प्रतिकूलेन बालिखिल्य इति ख्यातः बालेन्दुहृतसर्वस्वो वाल्यात् प्रभृति दुष्कर्म बाह्यं हस्तशताद् भूमिबाह्यभूमिगतस्तत्र बाह्यस्थानि पुरस्यास्य बाह्यायां भुवि लङ्कायां विभर्ति तावद् दृढनिश्चयं विभेति दशवक्त्राह्वः 82+ १०१ २६१ ३६५ १६५ ३६० ६४ १०६ ३३७ १८४ ३१८ १४७ २५७ ३७७ ३५६ ३४४ ३ २७६ १६ ११७ ३५७ १०० ३०२ ३४७ ६६ ३७६ १७ ३७६ २६० १७४ १२७ ६१ १३० ४०५ २०४ १६० ३३६ ३७० २४६ www.jainelibrary.org
SR No.001823
Book TitlePadmapuran Part 2
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages480
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy