SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
444 Papuraane 170 410 356 167 206 176 271 64 405 261 263 161 335 208 MNiewr 187 307 16 Prithivyāh sati saptaadho 107 pratipadyasva tat kṣipram 257 pr̥thuṣṭhādhīpsyāhaṁ 262 pratipannastatas sarvai 268 pr̥ṣṭaśca lakṣmaṇaḥ kṛtsnam 227 pratibuddhastāyā te'tha pr̥ṣṭā ca sā mayākhyātam 136 pratimā yo jinendrāṇāṁ 18 pr̥ṣṭataścāsya sānanndā 342 Pratimā kintu Jainendrī 317 paudane nagare'nvishy Pratimāvasthitān kāṁści- 184 prakīrṇakam janānandam 262 Pratisaṁdhye ti tajāyā prakīrṇakam mahīpṛṣṭhe 262 pratīkāro vilāpo'tra 367 prakāreṇāmunā śatrū- 268 pratīcchāriṁdamedaānī 174 prakṛte'smin tvamākhyānam 355 pratīcchcchchhesi matuṁ ce- 173 pracaṇḍanissvadanṭāḥ Pratītaḥ praṇipatyāsau pracaṇḍairvigaladgaṇḍaiḥ 28 pratītāṁ sanamaskārāṁ 132 pracchannṁ preṣitā dūtī Pratīndorvacanaṁ śrutvā 408 pracchannṁ iha tiṣṭhām Pratīhārā bhaṭāḥ śūrā- 136 prajātena tvayā vatsa Pratyāvṛtya ca sambhrānta 284 prajāttaparamānandā Pratyāsannam tataḥ kṛtvā prajābhiḥ pṛthivīpṛṣṭhe Pratyuvāca sa taṁ bhītiḥ prajāsū rakṣitāsveta Pratyekam pañcabhiḥ sapti- 156 prajāsū vipranaṣṭāsu Pratyeti nādhunā lokaḥ prajighāya ca sarvāsu 325 prathamaṁ nirgatodāttam- 364 praṇamya kekayāṁ sāntvam Prathamaṁ vātinā harṣa- 344 praṇamya ca jagau rāma Prathamā candralekhākhyā 314 praṇamya trijagadvandyaṁ 121 prathamābhyāṁ tatas tasya praṇamya pādayoḥ sādhū Prathame gopure nīla- 368 praṇamya bharatāyāsau Prathithaḥ siṁhakatiṇā 378 praṇamya vāyuputro'pi 311 pradanaiर्divyavastūnāṁ 253 praṇamya vidhinā tatra 183 pradīpāḥ pāṇḍurā jātā 52 praṇamya śirasā tasya Pradeśamauttaradvāraṁ 368 praṇamya śvaśuram śvaśrū Pradeśā nagaropeta 286 praṇamya sarvabhāvena Pradeśāntarametasmin 354 praṇāmamātrasaadhyo hi Pradeśe sa tvayā kasmin. 328 praṇāmarahitaṁ dṛṣṭā Pradeśe saptame rāja- 368 paṇipaty guruṁ mūrṇā Pradoṣe saṁstaraṁ kṛtvā 150 paṇipaty ca bhāvena Pradhānasambandhamidaṁ hi 370 praṇemuśca samaṁ tena Prapadyasva ca dhīratvam pratāpaścānurāgaśca Prapadyē'haṁ jinendrāgāṁ pratijñā smārayastasya Prapātya bhūtale bhūyo pratijñāya tadedaānī Prapiḍyate ca yantreṣu pratipakṣī bhavan sādhō Prabudhya ca viśālena Prabhāte tadvinimuktam prabhāparikarā śaktiprabhāmāṇḍalamādāya prabhāmāṇḍalamāyātam prabhāvam tapasah pasya prabhinnṁ vāranaṁ tāvad prabhīṣyate varāko'yaṁ prabhurmahābalo bhogī prabhūtadivasaprapta prabhraṣṭāsuralokācca pramadamupgatānāṁ yoṣitāpramādābhyakhyamudyānam pramādarahitastatra pramādādbhavato jāto prayacchati svayaṁ nānnam prayato'hni kṣapāyāṁ ca prayayau parayā dyutyā prayāṇatūryasaṁghātam prayāhi bhagavan bhānōprayogakuśalaścāru pralambāmbudavṛndoru pralambitamahābāhū pralayam bhodasambhāra prabhavatī guṇasasyam yena pravaram rathamāruhya pravarabhavanakuṣiṣyatyupravācya cārpitam lekham pravācya mārutirbāṇaṁ pravāta pūrṇitāmbhojapravāheṇāmṛtasy eva praviśantaṁ ca taṁ dṛṣṭvā praviśan vipulaṁ sainyaṁ praviśya ca puraṁ durga praviṣṭaṁ nagaraṁ śrutvā praviṣṭe mārate haṁ praveśitasya cāsthānyāṁ pravṛttaśca mahābhimaḥ praśamayya svayaṁ kopapraśaśansuśca te sītā 347 148 380 306 65 276 314 285 363 س . 12 148 » » 321 WWW 276 USU 272 16 112 112 266 314 3 336 18 87
Page Text
________________ ४४४ पपुराणे १७० ४१० ३५६ १६७ २०६ १७६ २७१ ६४ ४०५ २६१ २६३ १६१ ३३५ २०८ MNiewr १८७ ३०७ १६ पृथिव्यः सति सप्ताधो १०७ प्रतिपद्यस्व तत् क्षिप्रं २५७ पृथुस्थाधिपस्याहं २६२ प्रतिपन्नस्ततः सर्वै २६८ पृष्टश्च लक्ष्मणः कृत्स्नं ૨૨૭ प्रतिबुद्धास्तया तेऽथ पृष्टा च सा मयाख्यातं १३६ प्रतिमा यो जिनेन्द्राणां १८ पृष्टतश्चास्य सानन्दा ३४२ प्रतिमा किन्तु जैनेन्द्री ३१७ पौदने नगरेऽन्विष्य प्रतिमावस्थितान् कांश्चि- १८४ प्रकीर्णकं जनानन्दं २६२ प्रतिसन्ध्ये ति तजाया प्रकीर्णकं महीपृष्ठे २६२ प्रतीकारो विलापोऽत्र ३६७ प्रकारेणामुना शत्रू- २६८ प्रतीच्छारिन्दमेदानी १७४ प्रकृतेऽस्मिन् त्वमाख्यानं ३५५ प्रतीच्छेच्छसि मतुं चे- १७३ प्रचण्डनिस्वदण्टाः प्रतीतः प्रणिपत्यासौ प्रचण्डैर्विगलद्गण्डैः ૨૮ प्रतीतां सनमस्कारां १३२ प्रच्छन्नं प्रेषिता दूती प्रतीन्दोर्वचनं श्रुत्वा ४०८ प्रच्छन्नमिह तिष्ठाम प्रतीहारा भटाः शूरा- १३६ प्रजातेन त्वया वत्स प्रत्यावृत्य च सम्भ्रान्त २८४ प्रजात्तपरमानन्दा प्रत्यासन्नं ततः कृत्वा प्रजाभिः पृथिवीपृष्ठे प्रत्युवाच स तं भीतिः प्रजासु रक्षितास्वेत प्रत्येकं पञ्चभिः सप्ति- १५६ प्रजासु विप्रनष्टासु प्रत्येति नाधुना लोकः प्रजिघाय च सर्वासु ३२५ प्रथमं निर्गतोदात्त- ३६४ प्रणम्य केकयां सान्त्वं प्रथमं वातिना हर्ष- ३४४ प्रणम्य च जगौ राम प्रथमा चन्द्रलेखाख्या ३१४ प्रणम्य त्रिजगद्वन्द्यं १२१ प्रथमाभ्यां ततस्तस्य प्रणम्य पादयोः साधु प्रथमे गोपुरे नील- ३६८ प्रणम्य भरतायासौ प्रथितः सिंहकटिना ३७८ प्रणम्य वायुपुत्रोऽपि ३११ प्रदानैर्दिव्यवस्तूनां २५३ प्रणम्य विधिना तत्र १८३ प्रदीपाः पाण्डुरा जाता ५२ प्रणम्य शिरसा तस्य प्रदेशमौत्तरद्वारं ३६८ प्रणम्य श्वसुरं श्वश्रू प्रदेशा नगरोपेता २८६ प्रणम्य सर्वभावेन प्रदेशान्तरमेतस्मिन् ३५४ प्रणाममात्रसाध्यो हि प्रदेशे स त्वया कस्मिन् । ३२८ प्रणामरहितं दृष्टा प्रदेशे सप्तमे राज- ३६८ पणिपत्य गुरुं मूर्ना प्रदोषे संस्तरं कृत्वा १५० पणिपत्य च भावेन प्रधानसम्बन्धमिदं हि ३७० प्रणेमुश्च समं तेन प्रपद्यस्व च धीरत्वं प्रतापश्चानुरागश्च प्रपद्येऽहं जिनेन्द्रागां प्रतिज्ञा स्मारयस्तस्य प्रपात्य भूतले भूयो प्रतिज्ञाय तदेदानी प्रपीड्यते च यन्त्रेषु प्रतिपक्षी भवन् साधो प्रबुध्य च विशालेन प्रभाते तद्विनिमुक्तं प्रभापरिकरा शक्तिप्रभामण्डलमादाय प्रभामण्डलमायातं प्रभावं तपसः पश्य प्रभिन्नं वारणं तावद् प्रभीष्यते वराकोऽयं प्रभुर्महाबलो भोगी प्रभूतदिवसप्राप्त प्रभ्रष्टासुरलोकाच्च प्रमदमुपगतानां योषिताप्रमदाभिख्यमुद्यानं प्रमादरहितस्तत्र प्रमादाद्भवतो जातो प्रयच्छति स्वयं नान्नं प्रयतोऽह्नि क्षपायां च प्रययौ परया द्युत्या प्रयाणतूर्यसंघातं प्रयाहि भगवन् भानोप्रयोगकुशलश्चारु प्रलम्बाम्बुदवृन्दोरु प्रलम्बितमहाबाहू प्रलयाम्भोदसम्भारप्रभवति गुणसस्यं येन प्रवरं रथमारुह्य प्रवरभवनकुक्षिष्यत्युप्रवाच्य चार्पितं लेखं प्रवाच्य मारुतिर्बाणं प्रवातपूर्णिताम्भोजप्रवाहेणामृतस्येव प्रविशन्तं च तं दृष्ट्वा प्रविशन् विपुलं सैन्यं प्रविश्य च पुरं दुर्ग प्रविष्टं नगरं श्रुत्वा प्रविष्टे मारते हैं प्रवेशितस्य चास्थान्यां प्रवृत्तश्च महाभीमः प्रशमय्य स्वयं कोपप्रशशंसुश्च ते सीता ३४७ १४८ ३८० ३०६ ६५ २७६ ३१४ २८५ ३६३ س . 12 १४८ » » ३२१ WWW २७६ USU ૨૭૨ १६ ११२ ११२ २६६ ३१४ ३ ३३६ १८ ८७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001823
Book TitlePadmapuran Part 2
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages480
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy