SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Then, with streams of blood Then, hearing the young man Then, the Śreṇika of Videha Then, having taken cognizance Then, protecting the army Then, being overcome with emotion Then, that friend, freed Then, hearing music Then, of those who had gone to the house Then, that one named Piṅgala also Then, the fire-brand of the enemy Then, the lotus with its brothers Then, protect from all sides Then, with a troubled mind Then, the lotus, eager Then, by the ocean wind Then, having obtained conversation Then, the Sarabha there Then, of all the prosperous Then, the one who wished the good of all said Then, skilled in all weapons Then, with a troubled mind Then, the lotus-like one with his companions Then, he with his hair standing on end Then, deep as the ocean Then, full of fear and trembling Then, the one named Saṃhāsa-gati Then, the lotus with the lion's belly Then, the lion-bellied one with his head Then, the lion-bellied one spoke Then, connected with the principles Then, the Siddhas, full of joy Then, Sītā said Then, even like Sugrīva Then, by King Sugrīva Then, in the time of the children, in the night Then, in the time of those who were asleep, known Then, of auspicious form Then, of gentle face, Rāma 233 25 326 228 20 4 284 408 43 2 153 278 312 366 288 246 226 118 45 62 18 282 277 18 158 230 300 120 120 116 5.3 266 134 273 344 128 170 213 106 Verses in order of the first letter Then, filled with fragrance 401 Then, standing for a while 324 Then, standing in front of him 36 Then, mounting the chariot 175 Then, devoted to his own men 238 202 Then, his mind being otherwise Then, the end of the svayamvara 56 24 Then, wandering freely, corrupted by fear Then, hearing of the moon's motion 27 Then, the wise Candra-yāṇa said 32 Then, the wise Candra-yāṇa said 32 Then, the one named Capala-ve 27 26 316 121 211 276 Then, the one named Mādhava-tuṅga Then, having heard the account Then, the humble one, having gone Then, many Āmīkara Then, the monkey Sugrīva Then, with just a little thought Then, having wandered in the forest for a long time Then, knowing him to be such Then, that lovely child Then, burdened with grief 283 Then, like a flash of lightning Then, by his influence 136 Then, that day 402 Then, knowing that gesture 346 Then, hearing that word, the aerial beings 347 Then, hearing that word, grief 233 Then, hearing that word, wonder 275 Then, having gone from that word 113 Then, the son of Tanū-darī Then, hearing that roar 408 326 257 114 56 Then, the edge of that circle Then, his ministers said Then, having made obeisance Then, the rising sun Then, having said that very thing Then, for the sake of her Then, hearing the words of her mother 376 318 340 73 235 337 263 148 138 Then, having said that very thing Then, her beauty and grace Then, Rāghava said to them Then, having reached the ascetics Then, for a long time, the animals Then, pleased, he departed Then, the lotus, pleased, said Then, they told Then, their lotus-like hands Then, they were greatly terrified Then, by that good servant Then, that which was pointed out by him Then, seeing the aquatic creatures Then, they said again Then, by their multitude Then, they were near the earth Then, having heard, they were disregarded Then, they were prosperous and happy Then, by their harsh words Then, having received the words of the guru Then, the ring on her finger Then, they thought to themselves Then, of those enjoyed by the people Then, his birthday celebration Then, victorious Then, his tongue was parched 433 Then, having folded his hands Then, having folded his hands on his head 255 84 D 163 372 114 115 55 181 130 Then, with various cries 342 160 Then, knowing those words Then, they with great brilliance 186 183 335 300 Then, knowing them to be confused Then, "You" said he, from behind Then, with her body filled with fear Then, the Gaṇa-dhara said, "Hear" 283 Then, the Gaṇa-dhara said, "Hear" 371 Then, the Gaṇa-dhara said, "Know" 224 Then, having gone, I, O holy one Then, of him who was seized by the planets 5 138 88 86 377 102 383 136 245 140 25 206 325 226 101 12 247 111 334 30
Page Text
________________ ततः शोणितधाराभि ततः श्रुत्वा कुमारं त ततः श्रेणिक वैदेही ततः संज्ञां समासाद्य ततः संधारयन् सैन्य ततः संवेगमापद्य ततः सख्या विमुक्तासौ ततः सङ्गीतमाकर्ण्य ततः सदनयातानां ततः स पिङ्गलाख्योऽपि ततः समिद्विपारूद ततः सभ्रातृकं पद्मं ततः समन्तादनुपालय ततः समाकुलस्वान्तः ततः समुत्सुकः पद्म. ततः समुद्रवातेन ततः सम्भाषणं प्राप्य ततः सरभसस्तत्र ततः सर्वसमृद्धीनां ततः सर्वहितोऽवोचन् ततः सर्वास्त्रकुशलौ ततः ससम्भ्रमस्वान्तः ततः ससार पद्माभः ततः स हृष्टरोमाङ्गो ततः सागरगम्भीरः ततः साध्वससम्पूर्णो ततः साहसगत्याख्यः ततः सिंहोदरं पद्मो ततः सिंहोदरो मूर्ध्ना ततः सिंहोदरोऽवादी ततः सिद्धान्तसम्वद्धा ततः सिद्धान् प्रमोदाढ्याः ततः सीताऽब्रवीद्म ततः सुग्रीवतुल्योऽपि ततः सुग्रीवराजेन ततः सुतजने काले रजन्यां ततः सुप्तजने काले विदितौ ततः सौमनसाकारं ततः सौम्याननं राम Jain Education International २३३ २५ ३२६ २२८ २० ४ २८४ ४०८ ४३ २ १५३ २७८ ३१२ ३६६ २८८ २४६ २२६ ११८ ४५ ६२ १८ २८२ २७७ १८ १५८ २३० ३०० १२० १२० ११६ ५.३ २६६ १३४ २७३ ३४४ १२८ १७० २१३ १०६ श्लोकानामकाराद्यनुक्रमः ततः सौरभसंरुद्ध ४०१ ततः स्थित्वा क्षणं किञ्चिद् ३२४ ततः स्थित्वा पुरस्तस्य ३६ ततः स्यन्दनमारोप्य १७५ ततः स्वपुरुषासक्त २३८ २०२ ततः स्वमन्यथाभूतततः स्वयंवरोदन्तं ५६ २४ ततः स्वैरं भ्रष्टो भयाद् ततश्चन्द्रगतिः श्रुत्वा २७ ततश्चन्द्रायणोऽवोचदीष- ३२ ततश्चन्द्रायणोऽवोचद्धीमान् ३२ ततश्चपलवे गाख्यं २७ २६ ३१६ १२१ २११ २७६ ततश्च माधवीतुङ्ग ततश्च श्रुतवृत्तान्तो ततश्च विनयी गत्वा ततश्चामीकरानेक ततश्चालीकसुग्रीवः ततश्चितितमात्रेण तसश्चिरं वनं भ्रान्त्वा ततस्तं तादृशं ज्ञात्वा ततस्तं बालकं कान्तं ततस्तं शोकभारेण २८३ ततस्तं विद्युदुद्योत ततस्तदनुभावेन १३६ ततस्तदहमाक ४०२ ततस्तदिङ्गितं ज्ञाला ३४६ ततस्तद्वचनं श्रुत्वा खेचरा ३४७ ततस्तद्वचनं श्रुत्वा शोक- २३३ ततस्तद्वचनं श्रुत्वा विस्मय- २७५ ततस्तद्वचनाद् गत्वा ११३ ततस्तनूदरीसूनुध्वा ततस्तन्निनदं श्रुत्वा ततस्तन्मण्डलप्रान्त ततस्तन्मन्त्रिणोऽवोचन् ततस्तमञ्जलिं कृत्वा ततस्तमुद्यदादित्य ततस्तमेवमित्युक्त्वा ४०८ ३२६ २५७ ११४ ५६ ततस्तस्या: समात्राय ततस्तन्या वचः श्रुत्वा ३७६ ३१८ ३४० ७३ २३५ ३३७ २६३ १४८ १३८ For Private & Personal Use Only ततस्तयैवमित्युक्ते ततस्ता गुणलावण्यततस्तान् राघवोऽवोचततस्तापसतां प्राप्य ततस्तिर्यतु सुचिरं ततस्तुष्टः प्रयातोऽसौ ततस्तुष्टोऽवदत्पद्मः ततस्ते कथयांञ्चक्रु ततस्ते करयुग्माब्ज ततस्तेऽत्यन्तवित्रस्ता ततस्तेन सुभृत्येन ततस्तेन समुद्दिष्टं ततस्ते निम्नगां दृष्ट्वा ततस्ते पुनरित्यूचु ततस्ते बहुलत्वेन ततस्ते भूमहीप्राय ततस्तेऽवहिताः श्रुत्वा ततस्ते सुखसम्पन्नं ततस्तैः परुषैर्वाक्यैः ततो गुरुवचः प्राप्य ततोऽगुलीयकं तस्या ततोऽचिन्तय देताभ्यां ततो जनोपभोग्यानां ततो जन्मोत्सवस्तस्य ततो जयजयस्वानं ततो जिहीर्पयो तस्य ४३३ ततोऽञ्जलिपुटं बद्ध्वा ततोऽञ्जलिपुटं मूर्ध्नि २५५ ८४ द १६३ ३७२ ११४ ११५ ५५ १८१ १३० ततस्तैर्विविधाक्रोशैः ३४२ १६० ततस्तौ तद्गिरो ज्ञात्वा ततस्तौ परया द्युत्या १८६ १८३ ३३५ ३०० ततस्तौ सम्भ्रमी ज्ञात्वा ततस्त्वयेति पृष्ठेन ततस्त्रासपरीताङ्गी ततो गणधरोऽवोचच्छृणु २८३ तो गणधरोऽवोचच्छ्रत ३७१ ततो गणधरोऽवोचज्ज्ञात २२४ ततो गत्वा मया साधो ततो ग्रहगृहीतस्य ५ १३८ ८८ ८६ ३७७ १०२ ३८३ १३६ २४५ १४० २५ २०६ ३२५ २२६ १०१ १२ २४७ १११ ३३४ ३० www.jainelibrary.org
SR No.001823
Book TitlePadmapuran Part 2
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages480
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy