SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
The text you have provided appears to be a fragment of a Sanskrit manuscript with a focus on a variety of themes, possibly relating to Jain philosophy or mythology. Here is a translation, retaining the Sanskrit words where applicable: --- 432 Leaving aside the hopes of life, Having taken hold of the hopes of life, The remnants of old garments, With the form resembling that of Jambhoṭṭa, Having heard the Jain grammar, it should be known that what needs to be done has been fully discovered. Indeed known is the divine; having also acquired permission, Having known such an action, Having known the self that has been taken away, Endowed with the three types of knowledge, The knowledge, meditation, and attraction of beings, Having been informed without knowing the knowledge and wisdom, The deity is known; even until now, having not left the supreme brightness. In that brightness, there is indeed a beam of light, with the moon shining along with it, In the intense pain of the fever, the brigade of torturous desires spread, The brilliant, pure, blossoming lotus, (Literal translation of the next lines seems complex due to broken text.) [Continuing the text as it is; the pieces plunge into various narratives of battles, emotional states, and divine interventions with references to various entities present in Jain literature.] --- The text continues in a similar vein with references to various mythological events or characters, pinpointing emotional responses, intense situations, and fleeting moments of reflection or confrontation. If you would like a deeper analysis of specific passages or themes or a more detailed translation of particular sections, please let me know!
Page Text
________________ ४३२ जीविताशां परित्यज्य जीविताशां समालम्ब्य जीर्णवस्त्रावशेषाङ्गा जम्भोत्तानीकृतोरस्को जैनं व्याकरणं श्रुत्वा ज्ञातनिश्शेषकर्तव्या ज्ञातनिश्शेषवृत्तान्तै ज्ञातमेव हि देवस्य ज्ञातश्चानुमतिं प्राप्य ज्ञात्वा तदीदृशं कर्म ज्ञात्वापहृतमात्मानं ज्ञानत्रितयसम्पन्नौ ज्ञानध्यानहरैः कान्तै ज्ञानविज्ञानरहितज्ञापिताः सेवितद्वारा ज्ञायते देवि नाद्यापि ज्योतिर्वरे गते तस्मिन् ज्योतीरेखेव काप्येषा ज्योत्स्नाकृताट्टहासायां ज्योत्स्नया सहितश्चन्द्रो ज्वरोग्रनक्रमकराज्वलदङ्गारकुटिले ज्वलद्विशुद्ध रुक्माम्बुज्वलत्स्फुल्लिङ्गभीमा [झ ] झर्झराहेतुक गुञ्जाश्च [ ड ] डुढौकिरे च भक्त्याढ्या [ ढ ] ढोकितश्च स मायाश्वः ढौकित्वा वज्रकणस्ताः [ त ] तं कपिध्वजमालोक्य क्रीडन्तं जनो दृष्टा तं च विशाय वृत्तान्तं तं च सिंहरवं श्रुत्वा तं ष्टष्ठं धनुःपाणि मारुतिर्दध्या तं तं भस्मीकृतमालोक्य Jain Education International ३६७ ६८७ ६२ २६५ १८७ १५० १५१ ३०० २७१ २०४ २३८ २०० ३२० २ ४०८ ४०० १८३ १४८ ६२ १५१ ३७४ ७ ३०२ २५६ ३६८ १८० २८ २७४ १२२ २८६ १४८ २३७ ७० ३१८ ३६३ पद्मपुराणे तं लङ्कासुन्दरी भूयो तं विसर्पमदामोद तं दृष्ट्वा सुन्दराकारं तकं धूसर सर्वाङ्ग तच्छ्रुत्वा भूपतिस्तस्यै तच्छ्रुत्वा रावणोऽवोचत् तच्छ्रुत्वा वन्वनं सद्यः तच्छ्रुत्वा विगतक्रोधो तच्छ्रुत्वा विविधं विभ्र तच्छ्र ुत्वा समुपाख्यानं तच्छ्र ुत्वा सुतरां पक्षी तज्ज्ञेन कथितं रम्यं ततः कपिध्वजावेवं ततः कपिध्वजैयधा ततः कर्मणि निर्वृत्ते ततः कर्मानुभोवन ततः करतलासङ्ग ततः करिणमारुह्य ततः कलाकला प्रज्ञा ततः कल्याणमालाया ततः कान्तकरस्पर्श ततः कपिध्वजं सैन्यं ततः कार्मुककान् दृष्ट्वा ततः कालानलाकारो ततः कालो गतः क्वापि ततः किञ्चिन्मधुस्वाद ततः कृत्वा रणक्रीडां ततः कैरपि ते दृष्टाः ३२० ११० ततः क्रोधपरीताङ्गः ततः क्रोधपरीताङ्गी ततः क्रोधपरीतेन ततः क्लिष्टेन सन्तायो १७३ २८६ १६१ २६१ ३२४ ३०१ २८८७ २९४ २०८ १६८ २७४ ३१६ १२६ १६३ १५ १६४ ७४ १२८ ११ ३८८ ३३६ ततः किला परैः क्रूरैः ततः कुमारकोपस्तं ततः कुक्षिगुहां तस्याः ३१८ ततः कृतमहाशोभं ३६ ततः कृत्वा जिनेन्द्राणां ३६ ततः कृत्वा जिनेन्द्राणां पूजां १६७ २७८ १५१ १५७ २४६ २४५ ३७४ १२६ २०४ ५४ २५७ ३३७ ३८६ ततः क्षणं त्रिलम्ब्यैतौ For Private & Personal Use Only ततः क्षणमसौ सङ्घ ततः क्षणात् परित्यज्य ततः क्षुब्धापगानाथ ततः खेचरपृष्टोऽसौ ततः पञ्चमुखोऽवोच ततः पद्मः समुत्तस्थौ ततः पद्मप्रभोऽवोच ततः पद्मो जगादेदं ततः पद्मो जगादैतां ततः पद्मो जगादैवं किं न ततः पद्मो जगादैव तां नः ततः पद्मो जगादैवं विभ्र ततः पद्म निवार्यैतां ततः पद्मोऽपि तत्पाणौ ततः परं परिप्राप्ता ततः परममित्युक्त्वा धनुषी ततः परममित्युक्त्वा वार्ता ततः पराङ्मुखोभूता ततः परिकरं अद्ध्वा ततः पर्यस्य विपिने ततः पलायनोद्युक्तान् ततः पल्लवकान्ताभ्यां ततः पुण्योदयात्यचः २६५ २४२ ३८६ १५० ३८२ ४७ २४४ ततः प्रत्युपकारं कं ३३ ततः प्रफुल्लाम्बुजलोचनेन ४१३ ततः प्रबुद्धचित्तेन १५२ ततः प्रभृति चास्माक ३१५ ततः प्रभृति सक्तोऽसौ ततः प्रकुपितोऽवोचद् ततः प्रणम्य भूयोऽसौ ततः प्रमदसम्भारततः प्ररुदती माता ततः प्रव्रजितुं वाञ्छा २०४ २२६ १७५ ४०२ २६६ ४० २७७ ८६ २२६ २०३ २०० ७६ २०८ ततः शत्रुदमोऽप्येनं १७४ ततः शनैरुच्छु सितारुवक्षा ४१२ ततः शरदृतुर्जित्वा ततः शाल्योदनः सूना ६५ १४३ ७६ १६० ७८ ३३० ३६ ४२ १६ ततः शुद्धप्रमोदः सन् ततः शोचति निःश्वासान् २२३ १२५ २८ २४ www.jainelibrary.org
SR No.001823
Book TitlePadmapuran Part 2
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages480
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy