SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Slokanamakaradyanukramah 421 AL 30 351 غر m kshanadagnimivalokyya 202 [ga] girishsaptabhirudyana- 262 kshanannivartate yavat gaccha kshipram nijam dhama 131 gitajalpitamukktani 272 kshanena praptya sanjnam ca gacchamtam tam mahabhaagyam gitanartanavadritrai 68 kshantvyam duritam kimci- 168 gacchatastasya vatena gitanrityadisampraptakshantvyam deva yatkimci- 147 gajadantagrambhinnasya 362 gitanugamasampanna- 182 kshapitaraih samahuutah gajadhvajasmalayau 366 girvanaakurudeshabham 325 kshantyarya vrndamadhyastha gajavajivimanastha- 322 gudena sarpishadadhana 166 kshitigocardutoyam 342 gajavibhatsanamamau 364 gunasrutyanuragena 276 kshipram samarpyatam sita gajahvannagaadety 406 gunnaanvitairbhavati janairalang- 316 kshiinmmatyabhiramang- 344 gajoayamasya sailabha gunoccaaranasavidah 115 kshutatrsnaparidardhang-a 404 ganadhipasametoyau 204 gupta bahuvidhaihi sainyaih duttrsnaparidardhango 406 gataschca lakshmanah padma 326 guruhh provaca vacanan kshudata kruddhasarduula- 102 gataagata ca sa tasmai 263 gurunaa ca yathaadistam 208 kshudrashaktisamasaktaa 266 gatayaa vyasanam ghora- 326 gurupujam param krtvaa 61 kshudrasyatha shikhi jatuh 261 gate saadhou tapoyogyyam 106 gurubhirvaryamanoyapi 226 kshubdhah svaaasanakampena 160 gatvaa krtvanjaliirdakshah 125 gururuce na yo mamsam subdhakupaaranirghosaa| 211 gatvaa kathitasakshamah 383 guruvakyanurodhena 234 tubdhaakulaai nisvaanam gatvaa pavanaputrena 346 guruvpadesha yuktoyau kshudbdhomini jale sindhohi 372 gatvaa pavanavegena gurun parijanan vrddhan 341 kshetravamsasamudbhutaah 225 gatvaa prabodhaayishyaami 305 gurosta tasya prasadena 10 kshepishtham pramadaaratnam gatvaa mahendra ketushca 311 grham plavitumaarabhda 127 kshemankaranaresha stu 160 gatvaa yavadanvishyam grhaana tadidamm devi kshonikkshobham param praptaa 368 gadapraharanam vidyudvaktra 383 grhaana praharaaagaccha 360 kshomaano dhundhururddhamaa gambhiro daunduubho dhiro 302 grhaanaitattatastvam 263 kshmagocara sya nilayam garudaadhipatishcaasau 160 grhaashrme mahaavatsa [kha] garudendrasya topam ca 386 grihidharmaasamasakto khanja paadasyya khandoyam 242 garutmakene tasmin 385 grihitaagamanakshveddam khadgaamshuliidadehashca 245 garutmapakshavaaatena 385 grihitabalaarajyam tam khadgi khadgasamulita garjitairiti dhiraanam grihitashcaayameetena kharadvushananaama tvam 233 garbhavaaasapariiklesa grihitasaayakam drshtva kharadvushanashoakena 256 garbhastha eva caitasminn 163 grihitaadaarasarvasvo 378 kharena saha samgraam 245 garbhe ca to videhaayaah grihitvaa ca paaraam pujaam khajurairingudairaaane- 200 _ gale tadamsu ke naiva 116 grihitvaa ca pramodena khalikaarattata puurva- 186 gavaabharannyajaataanam grihitvaa samayenaasya 165 khinnoyau dharanin duhkham gavesha yata yattnena 247 grihitvaaau tato raajnaa khecaraa bhucaarashcaite gahanaan kokiilaalaapaaan 263 grihopakraranam bhuri 113 khyaatam mayamahaaadaitya gahaneshhu samastteshhu 285 grihnaatu rucitastubhyam khyaate shashipure sthane gaadraprahagduhshvaatah 363 grihyataam grihyataa kayam khyaato ghanagatistitra 346 gaayatorakshaganyevam
Page Text
________________ श्लोकानामकाराद्यनुक्रमः ४२१ AL ३० ३५१ غر م क्षणादग्निमिवालोक्य २०२ [ग] गिरिः सप्तभिरुद्यान- २६२ क्षणान्निवर्तते यावत् गच्छ क्षिप्रं निजं धाम १३१ गीतजल्पितमुक्तानि २७२ क्षणेन प्राप्य संज्ञां च गच्छन्तं तं महाभाग्यं गीतनर्तनवादित्रै ६८ क्षन्तव्यं दुरितं किंचि- १६८ गच्छतस्तस्य वातेन गीतनृत्यादिसम्प्राप्ताक्षन्तव्यं देव यत्किञ्चि- १४७ गजदन्ताग्रभिन्नस्य ३६२ गीतानुगमसम्पन्न- १८२ क्षपितारि: समाहूतः गजध्वजसमालयौ ३६६ गीर्वाणकुरुदेशाभं ३२५ क्षान्त्यार्या वृन्दमध्यस्था गजवाजिविमानस्था- ३२२ गुडेन सर्पिषा दधना १६६ क्षितिगोचरदूतोऽयं ३४२ गजवीभत्सनामानौ ३६४ गुणश्रुत्यनुरागेण २७६ क्षिप्रं समर्प्यतां सीता गजाह्वान्नगरादेत्य ४०६ गुणान्वितैभवति जनैरलङ- ३१६ क्षीणमत्यभिरामाङ्ग ३४४ गजोऽयमस्य शैलाभ गुणोच्चारणसवीडः ११५ क्षुत्तष्णापरिदग्धाङ्गा ४०४ गणाधिपसमेतोऽसौ २०४ गुप्ता बहुविधैः सैन्यैः दुत्तृष्णापरिदग्धाङ्गो ४०६ गतश्च लक्ष्मणः पद्म ३२६ गुरुः प्रोवाच वचनं क्षुदतिक्रुद्धशार्दूल- १०२ गताऽऽगता च सा तस्मै २६३ गुरुणा च यथादिष्टं २०८ क्षुद्रशक्तिसमासक्ता २६६ गताया व्यसनं घोर- ३२६ गुरुपूजां परां कृत्वा ६१ क्षुद्रस्याथ शिखी जातुः २६१ गते साधौ तपोयोग्यं १०६ गुरुभिर्वार्यमाणोऽपि २२६ क्षुब्धः स्वासनकम्पेन १६० गत्वा कृत्वाञ्जलिर्दक्षः १२५ गुरुरूचे न यो मांसं सुब्धाकुपारनिर्घोषा| २११ गत्वा कथितसक्षेमः ३८३ गुरुवाक्यानुरोधेन २३४ तुब्धाकूलाई निस्वानं गत्वा पवनपुत्रेण ३४६ गुरूपदेशयुक्तोऽसौ क्षुब्धोमिणि जले सिन्धोः ३७२ गत्वा पवनवेगेन गुरून् परिजनं वृद्धान् ३४१ क्षेत्रवंशसमुद्भूताः २२५ गत्वा प्रबोधयिष्यामि ३०५ गुरोस्तस्य प्रसादेन १० क्षेपिष्ठं प्रमदारत्नं गत्वा महेन्द्र केतुश्च ३११ गृहं प्लावितुमारब्धा १२७ क्षेमङ्करनरेशस्तु १६० गत्वा स यावदन्विष्यं गृहाण तदिदं देवि क्षोणीक्षोभं परं प्राप्ता ३६८ गदाप्रहरणं विद्युद्वक्त्रा ३८३ गृहाण प्रहरागच्छ ३६० क्षोमणो धुन्धुरुद्धामा गम्भीरो दौन्दुभो धीरो ३०२ गृहाणैतत्ततस्तुभ्यं २६३ क्ष्मागोचरस्य निलयं गरुडाधिपतिश्चासौ १६० गृहाश्रमे महावत्स [ख] गरुडेन्द्रस्य तोपं च ३८६ गृहिधर्मसमासक्तो खञ्ज पादस्य खण्डोऽयं २४२ गरुत्मकेतने तस्मिन् ३८५ गृहीतगमनक्ष्वेडं खड्गांशुलीददेहश्च २४५ गरुत्मपक्षवातेन ३८५ गृहीतबलराज्यं तं खड्गि खड्गसमुलीट गर्जितैरिति धीराणां गृहीतश्चायमेतेन खरदूषणनामा त्वं २३३ गर्भवासपरिक्लेश गृहीतसायकं दृष्ट्वा खरदूषणशोकेन २५६ गर्भस्थ एव चैतस्मिन् १६३ गृहीतादरसर्वस्वो ३७८ खरेण सह संग्राम २४५ गर्भे च तो विदेहाया गृहीत्वा च परां पूजां खजूरैरिङगुदैराने- २०० ___ गले तदंशु के नैव ११६ गृहीत्वा च प्रमोदेन खलीकारात्ततः पूर्व- १८६ गवाभरण्यजातानां गृहीत्वा समयेनास्य १६५ खिन्नोऽसौ धरणों दु:ग्वं गवेषयत यत्नेन २४७ गृहीत्वासौ ततो राज्ञा खेचरा भूचराश्चैते गहनान् कोकिलालापान २६३ गृहोपकरणं भूरि ११३ ख्यातं मयमहादैत्य गहनेषु समस्तेषु २८५ गृह्णातु रुचितस्तुभ्यं ख्याते शशिपुरे स्थाने गादृप्रहाग्दुःश्वातः ३६३ गृह्यतां गृह्यता काऽयं ख्यातो घनगतिस्तीत्रो ३४६ गायतोरक्षगण्येवं son.१८१०. गोवण्टारवसम्पूर्ण Jain Education Intey For Private & Personal Use Only www.jainelibrary.org ३६४ ७६ २२७ ૨૨ २२७ and १५५ ५६ ३६० ६६ १०४.
SR No.001823
Book TitlePadmapuran Part 2
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages480
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy