SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
430 Padma Purana 40 114 306 258 145 367 265 110 166 Gotrakramasamayaat- 46 Chakshus tatra druttam kechi Chalitaaścañcalagrivaa 261 Gopuram ca samaasid candha vikramasampanno 203 Caandanean dravenaitaam 266 Gomaayupraavrutaan kaanśchit 266 Candhasoudamini dandha Caapam yaavadvitiyam sa goshipacandaneanaiva 412 Candhaatakam samudbhidya 127 Caaranapriyamudyaanam 262 Goshpada pramitam kwaitad 356 Candhommimalaayaatyantam 241 Caarunoopuranisvaanaa grastaaraaksasasainyaastai- 386 Catasro yasya sampannaah Caaruvanśaprasootaanaam grasyamaanam nijam sainyam 376 Candanaadibhiralipthe Caarushririti vikhyataa 276 Grahanam va bhavadbhih kim 35 Candanaarchitasarvaangah 327 Chittottsavakari pam- 240 Grahanakshatrapatal 135 Candanean viliptasya Chittottsavaa samaayuktagraamakhetamambeshu 87 Candanean sa digdhaango 210 Chitram śreṇik te vaṇāḥ 362 Graamaaṁścaayatavaapibhih 105 Candanairarakaiśca 212 Chitram sugrivarajao maam 270 Graame tatraiva jaato'smi Candrakanteanranilaantaḥ 180 Chitrakooṭah suduṛlayaḥ 102 Graavṇā niścūṛṇya tadratnam 355 Candrabimbamivaacūṛṇya 115 Chitrapadapaśanghaatai- 212 Graahasahasraacaaravishamaa 217 Candramaakaantavadanaam 236 Chitramaasidyaadasvaanaam 301 Grimaḍaamarakam ghoram 135 Candraanśurapratiighaato Chitramidam paramatra nṛloke 323 [gh] Candradityasame chatre 383 Chitrayatyaadari sitaam ghatastanavimuktena 336 Candrabhaa naama candraasyaa 276 Chintayatyeevametasmin 320 Ghatitaa saa tatasten Candrodara sutah so'yam Chintayatyeevamevaasmin ghanakaalastatah prapto 135 Candrodarasutam prapya Chintayann ayamityadi ghanachchaayakṛtaśraddha- 261 Campakaih karṇikaaraischa Chintayannityatikramya 272 Ghanavaahanaviro'pi charamaangadharam drushtvaa Chintayannidamannyacca 265 Ghanaanaabhivasanghaaste 118 Charitam niragaraaṇam Chintayitvaapyasaavevam . 50 Ghṛṇavaan sampradhaaundam chavibhirdhaatakiibhihśca 212 Chintayeev hatachchaayah para hatachchaayah 344 Ghṛtakṣiramidam jaatam 115 Chatuhshaṣṭisahasraani Chintayitvaa pramaadena 160 Ghṛtasoopadhibhih kaanśchit 333 Chaturangabalopetou Chintaasya nityam magadhadhipaa-hah [ch] Chaturangasyadeshasya 122 Chintitam ca maya tacche- 111 Cakaara vyaakuliibhuutaa 232 Chaturaananayogen 386 Chintyam asti aparam naatah 260 Cakaaropavane candra24 Chaturdasasahasraani Chiram kṛtarano'thaayam cakrakakacakuṇtaasi Chaturdigbhyah samaayaataiḥ 348 Chiram praarthayamaano'pi 315 Cakrakakacapaasaasi- 388 Chaturvidhamahasaainya 250 Ciraat kamalinigeham 223 Cakrakakacasamvart320 Chaturvidhaastato devaa Ciraadupgatam kanchid cakratuh paramam yuddham 310 Chaturvidhen mahata 247 Chiraanmaanushanimukta 230 Cakravakaakṛtachchaayaa chatubhirvimśatim yuktaa Ciraayati katham so'pi 282 Cakraśaktigadaayasti Charitajananakalaa'bhyast- 360 ।। Ciraay rakshitam maanam 362 Cakrasannaah nispesha Calataa pallve neayam 213 Chihnaani viṭajaatasya 340 Cakreṇa mahata yukto 158 Calatkuṇḍalavidyotha Cūḍamaṇi sukalyaanam cakreṇaanilasūnuśca Claraketumahaakhandam 253 Cūḍamaṇibhimam coḍdham 335 Cakre yoddhumabhipraayam Calatkesarasanghaataiḥ 256 Cūṛṇyamaanavimaanean 402 Chakshus tato niyujyaasa- 317 । Calannilootpalaśchaaye 161 Chaityaangganam samaasaadya 18 354 211 163 308 56 10 160 umr 225 375 366 183 361 376 327 147 316 3
Page Text
________________ ४३० पद्मपुराणे ४० ११४ ३०६ २५८ १४५ ३६७ २६५ ११० १६६ गोत्रक्रमसमायात- ४६ चक्षुस्तत्र द्रुतं केचि चलिताश्चञ्चलग्रीवा २६१ गोपुरं च समासीद चण्ड विक्रमसम्पन्नो २०३ चान्दनेन द्रवेणैतां २६६ गोमायुप्रावृतान् कांश्चित् २६६ चण्डसौदामिनीदण्ड चापं यावद्वितीयं स गोशीपचन्दनेनैव ४१२ चण्डातकं समुद्भिद्य १२७ चारणप्रियमुद्यानं २६२ गोष्पदप्रमितं क्वैतद् ३५६ चण्डोम्मिमालयाऽत्यन्तं २४१ चारुनूपुरनिस्वाना ग्रस्ताराक्षससैन्यास्तै- ३८६ चतस्रो यस्य सम्पन्नाः चारुवंशप्रसूतानां ग्रस्यमानं निजं सैन्यं ३७६ चन्दनादिभिरालिप्ते चारुश्रीरिति विख्याता २७६ ग्रहणं वा भवद्भिः किं ३५ चन्दनार्चितसर्वाङ्गः ३२७ चित्तोत्सवकरी पम- २४० ग्रहनक्षत्रपटल १३५ चन्दनेन विलिप्तस्य चित्तोत्सवा समायुक्तग्रामखेटमटम्बेषु ८७ चन्दनेन स दिग्धाङ्गो २१० चित्रं श्रेणिक ते वाणा: ३६२ ग्रामांश्चायतवापीभिः १०५ चन्दनैररकैश्च २१२ चित्रं सुग्रीवराजो मां २७० ग्रामे तत्रैव जातोऽस्मि चन्द्रकान्तेद्रनीलान्तः १८० चित्रकूटः सुदुर्लयः १०२ ग्राव्णा निश्चूर्ण्य तद्रत्नं ३५५ चन्द्रबिम्बमिवाचूर्ण्य ११५ चित्रपादपसङ्घातै- २१२ ग्राहसहस्रचारविषमा २१७ चन्द्रमाकान्तवदनां २३६ चित्रमासीद्यदश्वानां ३०१ ग्रीमडामरकं घोरं १३५ चन्द्रांशुरप्रतीघातो चित्रमिदं परमत्र नृलोके ३२३ [घ] चन्द्रादित्यसमे छत्रे ३८३ चित्रयत्यादरी सीतां घटस्तनविमुक्तेन ३३६ चन्द्राभा नाम चन्द्रास्या २७६ चिन्तयत्येवमेतस्मिन् ३२० घटिता सा ततस्तेन चन्द्रोदर सुतः सोऽयं चिन्तयत्येवमेवास्मिन् घनकालस्ततः प्राप्तो १३५ चन्द्रोदरसुतं प्राप्य चिन्तयन्नयमित्यादि घनच्छायाकृतश्रद्ध- २६१ चम्पकैः कर्णिकारैश्च चिन्तयन्नित्यतिक्रम्य २७२ घनवाहनवीरोऽपि चरमांगधरं दृष्ट्वा चिन्तयन्निदमन्यच्च २६५ घनानाभिव सङ्घास्ते ११८ चरितं निरगाराणां चिन्तयित्वाप्यसावेवं . ५० घृणावान् संप्रधाउँदं चविभिर्धातकीभिश्च २१२ चिन्तयेव हतच्छायः पर हतच्छायः ३४४ घृतक्षीरमिदं जातं ११५ चतुःषष्टिसहस्राणि चिन्तयित्वा प्रमादेन १६० घृतसूपादिभिः काश्चित् ३३३ चतुरङ्गबलोपेतौ चिन्तास्य नित्यं मगधाधिपा-हह [च] चतुरङ्गस्य देशस्य १२२ चिन्तितं च मया तच्चे- १११ चकार व्याकुलीभूता २३२ चतुराननयोगेन ३८६ चिन्त्यमस्त्यपरं नातः २६० चकारोपवने चन्द्र२४ चतुर्दशसहस्राणि चिरं कृतरणोऽथायं चक्रककचकुन्तासि चतुर्दिग्भ्यः समायातैः ३४८ चिरं प्रार्थयमानोऽपि ३१५ चक्रक्रकचपाशासि- ३८८ चतुर्विधमहासैन्य २५० चिरात् कमलिनीगेहं २२३ चक्रक्रकचसंवर्त३२० चतुर्विधास्ततो देवा चिरादुपगतं कञ्चिद् चक्रतुः परमं युद्धं ३१० चतुर्विधेन महता २४७ चिरान्मानुषनिमुक्त २३० चक्रवाककृतच्छाया चतुभिर्विंशतिं युक्ता चिरायति कथं सोऽपि २८२ चक्रशक्तिगदायष्टि चरितजननकालाऽभ्यस्त- ३६० ।। चिराय रक्षितं मानं ३६२ चक्रसन्नाह निष्पेष चलता पल्ल वेनेयं २१३ चिह्नानि विटजातस्य ३४० चक्रेण महता युक्तो १५८ चलत्कुण्डलविद्योत चूडामणि सुकल्याणं चक्रेणानिलसू नुश्च चरकेतुमहाखण्डं २५३ चूडामणिभिमं चोद्धं ३३५ चक्रे योद्धुमभिप्रायं चलत्केसरसङ्घातैः २५६ चूर्ण्यमानविमानेन ४०२ चक्षुस्ततो नियुज्यासा- ३१७ । चलन्नीलोत्पलच्छाये १६१ चैत्याङ्गणं समासाद्य १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org ३५४ २११ १६३ ३०८ ५६ १० १६० umr २२५ ३७५ ३६६ १८३ ३६१ ३७६ ३२७ १४७ ३१६ ३
SR No.001823
Book TitlePadmapuran Part 2
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages480
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy