SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
428 Puranas 182 9.09 UWarr .um 110 175 367 325 228 113 In the rivers, the ocean, with great effort, controlling sorrow, 126 it was done, it was done well, 301 it was done for their own good, 108 it was done by others as well, a benefit, 307 it was done by Saumitri, surely, it was done, a previous benefit, it was done, a previous thought, thus, it was done, the respect of all people, 44 it was done, consolation, also, high, 61 it was done, smiling, he said, nearby, 413 it was done, this benefit, 326 it was done, the end, indeed, angry, 37 it was done, the end, a benefit, what is it to you, it was done, a great ornament, 302 it was done, by me, a promise, it was done, the truth, that, his mouth, he, 413 it was done, half, speech, his, 244 it was done, a grasp, thus, he said to him, it was done, quick, speed, also, 30 it was done, Sugriva, Vaidehi, 381 it was done, something, with a confused mind, 268 it was done, having made, a hand, Muni, 253 it was done, and, in the caitya, a bow, it was done, him, chariotless, again, it was done, the cause, of this, 405 it was done, a sinner, before, it was done, the leaders, before, it was done, ancient, things, 162 it was done, a worship, of the Jinas, it was done, child, austerity, difficult, 188 it was done, by me, on my head, a foot, 406 it was done, having made, well, a servant, 132 it was done, his, great, worship, it was done, this, such, army, a sword, as long as he gives, 20 thin-bellied, cow-eyed, 252 black snake, dead, his, 203 Kekaya's son, glorious, 158 Some, fever-stricken, fell, Gradually, the proud ones, they, 40 some, only, having reached, Gradually, passing, the camp, 116 some, by a snake, Gradually, a great sound, 368 some, by a flag, Carrion, tasteless, in the bones, some, weapons, released, Play, even, by you, God, 86 some, said, if, a place, 40 angry, lion-bellied, that, you, some, different, collyrium, shade, Angry, as if, very, intense, 401 Ketuki, birth, dust, Angry, and, the wheel-bearer, order, 402 Ketu, imagination, delighted, 376 angry, by, Kumbhakarna, 378 Ketu, garland, _ Angry, he roared, Sugriva, 273 Keyura, jewel, matted hair, 255 cruel, deeds, by others, also, 204 only, knowledge, born, 183 Q horse, foot, joined, 166 only, Drona, cloud, called, 401 anger, touched, mind, 336 only, his mouth, from, born, 188 a krośa, a krośa, slowly, there, 166 hair, weight, peacocks, 282 _ Where, gone, they, now, dancers, 168 saffron, and, sandalwood, flowers, 211 somewhere, Sal, etc., trees, 126 Kaikasi's son, said, 324 somewhere, this, very, dense, forest, city, 215 Kaikaseyi, son, love, 226 somewhere, a tree, elephant, fallen, 215 Kailasa, mountain, before, Somewhere, a day, somewhere, a step, 211 what, news, earth, now, 28 somewhere, a bee, dust, 178 what, fault, karma, ability, What, fault, thus, thinking, What, blind, well, reached, 232 what, anger, tremor, loose, also, his, 347 what, offense, say, us, 86 what, destruction, peak, shines, 166 what, anger, smile, joined, 340 what, blue, somewhere, yellow, 103 what, anger, burning, 204 what, any, arrogant, garden, What, great, wealth, Gods, 34 what, this, man, lord, 118 what, my, sin, now, goes, 24 noise, pleasant, What, gone, now, that, your, 331 what, here, king, fault, 46 what, we, small, ability, 288 what, he, renounced, time, his, 3 what, he, lord, thus, said, What, curiosity, bud, filled, What, now, reached, good, 244 gradually, and, youth, wandering, 111 a moment, thought, come, staying, 164 a moment, arrows, a moment, clubs, 362 a moment, staying, and, news, 32 a moment, staying, very, pleasant, 196 gradually, bowing, good, A moment, composed, all, praiseworthy, duty, 414 210 164 125 6 Mmmar 207 167 186
Page Text
________________ ४२८ पपुराणे १८२ ९.०९ UWarr .um ११० १७५ ३६७ ३२५ २२८ ११३ कूलेषु सरितामद्रः कृच्छ्रान्नियम्य शोकं च १२६ कृतं कृतमहो साधु ३०१ कृतं तैरात्मनः श्रेयो १०८ कृतं परेणाप्युपकारयोगं ३०७ कृतं सौमित्रिणा नूनं कृतपूर्वोपकारस्य कृतप्रचिन्तनामेवं कृतसमस्तजनप्रतिमाननाः ४४ कृतसान्त्वनमप्युच्चै- ६१ कृतस्मितोऽसावगदत्समीपे ४१३ कृतस्यास्योपकारस्य ३२६ कृतान्तमेव निक्रुद्ध- ३७ कृतान्तापकृतं कि ते कृतापणमहाशोभं ३०२ कृता मया प्रतिज्ञेयं कृतार्थवत्तातदशाननोऽसौ ४१३ कृतार्धभाषणस्यास्य २४४ कृतावग्रह मेवं तमुवाच कृती चपलवेगश्च ३० कृतौ सुग्रीववैदेही ३८१ कृत्यं किंचिद्विशदमनसा २६८ कृत्वा करपट मूनि २५३ कृत्वा चैत्ये नमस्कारं कृत्वा तं विरथं भूयो कृत्वा निदानमेतस्याः ४०५ कृत्वापराधकः पूर्व कृत्वा पुरस्सरान् पमकृत्वा पुराणवस्तूनि १६२ कृत्वा पूजां जिनेन्द्राणां कृत्वा बालतपः कष्टं १८८ कृत्वा मे मस्तके पादं ४०६ कृत्वा सुनिभृतं भृत्यं १३२ कृत्वास्य महती पूजां कृत्वेदमीदृशं सैन्यं कृपाणं यावदादत्ते २० कृशोदरि गवाक्षण २५२ कृष्णसर्पो मृतस्तस्य २०३ केकयानन्दनः श्रीमान् १५८ केचिज्ज्वराकुलाः पेतुः क्रमेण मानिनस्ते च ४० केचित् केवलमासाद्य क्रमेणातीत्य शिविरं ११६ केचित्पन्नगवातेन क्रमेलकमहारावा ३६८ केचिदध्वजखेदेन क्रव्यादा विरसं रेसुः केचिदस्त्रविनिर्मुक्ता क्रीडास्वपि त्वया देव ८६ केचिदुचुर्यदि स्थानं ४० क्रुद्धः सिंहोदरो यत्ते केचिद्भिन्नाञ्जनच्छायाः क्रुद्धा इव परं तीव्राः ४०१ केतकीसूतिरजसा क्रुद्धाच्चक्रधरादाज्ञां ४०२ केतुकल्पनहृष्टेन ३७६ क्रुद्धेन कुम्भकर्णेन ३७८ केतुतोरणमालाभि ___ क्रुद्धो जगर्ज सुग्रीवः २७३ केयूररत्नजटिलै २५५ क्रूरकर्मभिरन्यैश्च २०४ केवलज्ञानसम्भूति- १८३ Qरश्वापदयुक्तेषु १६६ केवलो द्रोणमेघाह्वः ४०१ क्रोधसंस्पृष्टचित्तेन ३३६ केवल्यास्यात् समुद्भूता १८८ क्रोशं क्रोशं शनैस्तत्र १६६ केशभारं मयूरीषु २८२ ___ क्व गतास्ता नु नर्तक्यः १६८ केसरैश्चन्दनैनीपै- २११ क्वचित्सालादिभिवृक्ष- १२६ कैकसीनन्दनोऽवोचद् ३२४ क्वचिदिदमतिघनवरनग २१५ कैकसेयी सुतस्नेहाद् २२६ क्वचिदुरुमदगजपातित- २१५ कैलासपर्वते पूर्व क्वचिद्दिनं क्वचित्पदं २११ कैव वार्ता पृथिव्यां नु २८ क्वचिदभ्रमरसातै- १७८ को दोषः कर्मसामर्थ्या क्वचिद् वह्निशिखाकारः को दोष इति सञ्चिन्त्य क्वचिद्विद्रुमसंकाशं . १७८ कोऽन्धःकूपं समापन्नो २३२ क्वचिद् विभ्रान्तसत्वकं २१५ कोपकम्पश्लथं चास्य ३४७ क्वचिन्नाट्यं क्वचिद् गीतं १६६ कोऽपराधो वदास्माकं ८६ क्वचिन्नाशेखरीभाति १६६ कोपस्मितसमायुक्ता ३४० क्वचिन्नीलं क्वचित् पीतं १०३ कोपेन तप्यमानस्य २०४ क्व तत् क तत् प्रिये साध्वि २०० कोऽप्युद्दामतयोद्यानं क्व महासम्पदो देवैः ३४ कोऽप्येष पुरुषो नाथ ११८ क्व मे पापाधुना याति २४ कोलाहलेन रम्येण क्व यातमधुना तत्ते ३३१ को वात्र नृपतेर्दोषः ४६ क्व वयं क्षुद्रसामर्थ्याः २८८ को वा प्राव्रज्यकालोऽस्या ३ क्व सौमित्रिः क्व सौमित्रि. ३९६ कोऽसौ नाथेति तेनोक्त क्वासौ महामुनिः क्वासा- १६७ कौतुको कलिकाकीर्ण क्वेदानी गम्यते साधु २४४ क्रमाच्च यौवनं विभ्रद् १११ क्षणं चिन्तागतः स्थित्वा १६४ क्रमादरिञ्जये जाता ३७२ क्षणं बाणाः क्षणं दण्डाः ३६२ क्रमेण गच्छतश्चास्य १७५ क्षणं स्थित्वा च वृत्तान्तै- ३२ क्रमेण तान्नमस्यन्तः क्षणं स्थित्वाऽतिरम्याणि १९६ क्रमेण प्रणमन् साधू __क्षणविरचितसर्वश्लाघ्यकर्त्तव्य ४१४ २१० १६४ १२५ ६ Mmmar २०७ १६७ १८६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001823
Book TitlePadmapuran Part 2
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages480
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy