SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Verse Index **or** , mom. 170 261 . 81 36 Kante Rampuri kin no 141 kin va durga samashritya 16 Kishkindhesh tatto bhramyan 266 kamadahagrihitaatma 237 kin va dusht dvija kechi- 235 Kishkindhesh tatto'vocat 376 kamagnih kamarasishcha 364 kin va madvirhaadugr- 328 kihagvamam maya naath kamaarchisha param daham kin vrtha garjasi kshudra 245 kidrishi va sati sita 322 kamaarthaah sulabhaah sarve 366 kin syadasuranatho'yam 317 kirtayanti gunan bhuyah 238 kayam mleccho mahashatruh kinkaraanamatah palyo kirtir asya nija palya 330 karanam yadatikrantam kinkinijaalyuktanni 165 kukshijaato'pi putrasya karayaamyumika svaarni 11. kinchit kil trapabhaaj 226 kunkumpravilliptanga karmukam kship munchaashva 116 kinchit pashmaviyogena 61 kutumbabhedane dakshah 113 kalah karmessvaro daivam kinchit sambhrantadhirvati 336 kutah kin rajaputriti 212 kalem deshe cha vijnaya kinchidahvayate datta- 264 kutah shraddhavimuktasya kale tatraiva neshyante kintu tvadvirhoodar- 345 kutah samaagatah kastvam 173 kalenaath sutam devi 10 kintu raatrau nishith'asmi- 408 kutah samaagataavetau kale mahatyattikrante 205 kintvayam vartate'traiva 161 kuto'pyapunyat: kshipram 160 kalo naama yamo vayuh 116 kimangado gato merum 272 kuto'yamidrisho vayukalo naisha vishadasya 246 kimanjanasutam gatva 266 kuntasitomarecchhatra kachidutkanthaya yukta 102 kimatra bahunoctena pra- 318 kundatimuktakalata 165 kashayapravritaa chaham 142 kimatra bahunoctena samu- 331 kumatestava dhireesha 121 kasthadaanayanasaakta kim adyaeva karomyanyam kumaraah paramotsaha kin karishyati vah shatru- kim adhitairihani 366 kumaraabhyam sam gamtukin karomi kva gacchaami 403 kimanena vichaarena kumara cha hrta mata 163 kin karomi kva gacchaami kimayam vanadevibhih 150 kumbhkarnendrajinnmukhya- 353 vivaram 143 kimayam shakrajinnaayam 378 kumbhipaakakhyamaakhyatam kin karya pashusanjjastai- 17 kimiti svavinashaya 163 kurupadarunaraava kin kin bho brahmag bruhi 136 kimidamiha mano me kin 231 kurvantiiva latalilam kin kimetadho naath kimiyam janaki naisha 281 kurvanti sa mahakrandam 287 kin taddharmaarthakameshu 162 kimetad iti prashtashcha 266 kurvantu sarvatha deva kin tishthata suvishrabdhaah 336 kimesha ramate yuddhe 116 kurvenam muktaka bhadram 165 kin tvamichchhasi vaidehi 267 kimesha nagari naka- 137 kulm gotram cha sanshraavya 327 kin na pratibhaya shighra kimesha nardati kshoni 246 kulapurvatakunjyeshu 285 kin na sprushtan na kin drushtan 62 kiyant: kathayishyante 365 kulapurvatasamyukto 252 kin naathaakulataam dhatse 254 kiyatypi tato'tite 50 kulapotam nimajantam kin nu duhkhecharai: sankhye 328 kishkindham cha puram gatva 316 . kulamekam pitaapyek- 42 kin no grihena kin bhogai: 86 kishkindhaswaminon'ye'pi 347 kulishodaranam cha 463 kin punastasy mahatmyam 15 kishkindhadhipati: vati: 348 kushagranagaressho'yam kin bhiton'asi na hanmi tvam 360 kishkindhadhipates: sainy 378 kusambandham parityaajya kin va krtaarthataam praptah 282 kishkindhaastripuraratna 353 kusumagrahanavyajaat 161 kin va'tyantakshudhatan 242 kishkindhendrandrajinnviri 250 kurchaachchaditavanasko 105 kin vatran krtyam bahubhashit 22 kishkindhesh: samalyakhyam 360 kurmaprushthamahatejah 303 82 81 G 263 234 HTHHTH 136
Page Text
________________ श्लोकानामकारायनुक्रमः or , mom. १७० २६१ . ८१ ३६ कान्ते रामपुरी किं नो १४१ किं वा दुर्ग समाश्रित्य १६ किष्किन्धेशस्ततो भ्राम्यन् २६६ कामदाहगृहीतात्मा २३७ किं वा दुष्ट द्विजा केचि- २३५ किष्किन्धेशस्ततोऽवोचत् ३७६ कामाग्निः कामराशिश्च ३६४ किं वा मद्विरहादुग्र- ३२८ कीहग्वामं मया नाथ कामार्चिषा परं दाहं किं वृथा गर्जसि क्षुद्र २४५ कीदृशी वा सती सीता ३२२ कामार्थाः सुलभाः सर्वे ३६६ किं स्यादसुरनाथोऽयं ३१७ कीर्तयन्ती गुणान् भूयः २३८ कायं म्लेच्छो महाशत्रुः किङ्कराणामतः पल्यो कीर्तिरस्य निजा पाल्या ३३० कारणं यदतिक्रान्तं किङ्किणीजालयुक्तानि १६५ कुक्षिजातोऽपि पुत्रस्य कारयाम्यूमिका स्वार्णी ११. किञ्चित् किल त्रपाभाज २२६ कुङ्कुमप्रविलिप्ताङ्गा कार्मुकं क्षिप मुञ्चाश्व ११६ किञ्चित् पश्मवियोगेन६१ कुटुम्बभेदने दक्षः ११३ कालः कर्मेश्वरो दैवं किश्चित् सम्भ्रान्तधीर्वाति ३३६ कुतः किं राजपुत्रीति २१२ कालं देशे च विज्ञाय किञ्चिदाह्वयते दत्त- २६४ कुतः श्रद्धाविमुक्तस्य काले तत्रैव नेष्यन्ते किन्तु त्वद्विरहोदार- ३४५ कुतः समागतः कस्त्वं १७३ कालेनाथ सुतं देवी १० किन्तु रात्रौ निशीथेऽस्मि- ४०८ कुतः समागतावेतौ काले महत्यतिक्रान्ते २०५ किन्त्वयं वर्ततेऽत्रैव १६१ कुतोऽप्यपुण्यत: क्षिप्रं १६० कालो नाम यमो वायुः ११६ किमङ्गदो गतो मेरुं २७२ कुतोऽयमीदृशो वायुकालो नैष विषादस्य २४६ किमञ्जनासुतं गत्वा २६६ कुन्तासितोमरच्छत्र काश्चिदुत्कण्ठया युक्ता १०२ किमत्र बहुनोक्तेन प्र- ३१८ कुन्दातिमुक्तकलता १६५ काषायप्रावृता चाहं १४२ किमत्र बहुनोक्तेन समु० ३३१ कुमतेस्तव धीरेषा १२१ काष्ठाद्यानयनासक्ता किमद्यैव करोम्यन्यां कुमाराः परमोत्साहा किं करिष्यति वः शत्रु- किमधीतैरिहानी ३६६ कुमाराभ्यां समं गन्तुकिं करोमि क्व गच्छामि ४०३ किमनेन विचारेण कुमारे च हृता माता १६३ किं करोमि क्व गच्छामि किमयं वनदेवीभिः १५० कुम्भकर्णेन्द्रजिन्मुख्य- ३५३ विवरं १४३ किमयं शक्रजिन्नायं ३७८ कुम्भीपाकाख्यमाख्यातं किं कार्य पशुसंञ्जस्तै- १७ किमिति स्वविनाशाय १६३ कुरूपदारुणारावा किं किं भो ब्राह्मग ब्रूहि १३६ किमिदमिह मनो मे किं २३१ कुर्वन्तीव लतालीलां किं किमेतदहो नाथ किमियं जानकी नैषा २८१ कुर्वन्ती सा महाक्रन्दं २८७ किं तद्धर्मार्थकामेषु १६२ किमेतदिति प्रष्टश्च २६६ कुर्वन्तु सर्वथा देवा किं तिष्ठत सुविश्रब्धाः ३३६ किमेष रमते युद्धे ११६ कुर्वेनं मुक्तकं भद्र १६५ किं त्वमिच्छसि वैदेही २६७ किमेषा नगरी नाका- १३७ कुलं गोत्रं च संश्राव्य ३२७ किं न प्रतिभये शीघ्र किमेषा नर्दति क्षोणी २४६ कुलपर्वतकुञ्जेषु २८५ किं न स्पृष्टं न किं दृष्टं ६२ कियन्तः कथयिष्यन्ते ३६५ कुलपर्वतसंयुक्तो २५२ किं नाथाकुलतां धत्से २५४ कियत्यपि ततोऽतीते ५० कुलपोतं निमजन्तं किं नु दुःखेचरैः संख्ये ३२८ किष्किन्धं च पुरं गत्वा ३१६ । कुलमेकं पिताप्येक- ૪૨ किं नो गृहेण किं भोगैः ८६ किष्किन्धस्वामिनोऽन्येऽपि ३४७ कुलिशोदरनामा च ४६३ किं पुनस्तस्य माहात्म्यं १५ किष्किन्धाधिपतिर्वातिः ३४८ कुशाग्रनगरेशोऽयं कि भीतोऽसि न हन्मि त्वां ३६० किष्किन्धाधिपतेः सैन्ये ३७८ कुसम्बन्धं परित्यज्य किं वा कृतार्थतां प्राप्तः २८२ किष्किन्धास्त्रिपुरारत्न ३५३ कुसुमग्रहणव्याजात् १६१ किं वाऽत्यन्तक्षुधातन २४२ किष्किन्धेन्द्रन्द्रजिद्वीरी २५० कूर्चाच्छादितवनस्को १०५ किं वात्र कृत्यं बहुभाषिते २२ किष्किन्धेशः समाल्याख्यं ३६० कूर्मपृष्ठमहातेजः ३०३ ८२ ८१ G २६३ २३४ HTHHTH १३६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001823
Book TitlePadmapuran Part 2
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages480
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy