SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Adhat yaha pura shakti adharma parinaamen Adhastasyah kshiter anya adhastath sphutita vapyah Adhavadishu muddhruti adhaval lakshmana tesham adhik bhasamanangau Adhije na krte tasmin Adhisthite devaganai cha chape Adhishwarah sa yajnanam Adhuna twam maya jnatha adhuna twayi doshadaye adhuna darshaye shighram Adhuna dhenubhi vyaptam adhuna bhaj lokesham Adhuna ravanne kruddhe Shradhyarddha tasya patninaam Adhyayamanam guruna raj dehabhogadhi Adhwayam ghatakair bhagnai Anangakusuma krishra Anangakusuma labdha Anatipraudhika kachi Atyucchair ghanachchayai Anantphalamaapnoti Anantaram nripadeshat Anantviryanamath Anantviryayogiindra Anantviryasampannaan Ananyamanaso'sau hi Ananyasharanatvena Anaranye cha rajyasth Anarghyaratnasadrisham Anarthodyatachittena Anaadritah prabhutam cha anaadyamantanirmukta Anaaprichchaapi tatkale Anaratamiti dhyayan anichchhannapyasouten 42 371 7 338 316 20 385 37 66 136 144 322 400 145 326 346 66 6.3 62 104 300 330 362 166 had 152 163 264 265 281 57 4 66 353 230 68 364 26 411 shlokanam akaraady anukramah Anichchayath vidhvaste anivarya samalokya anikinyo dasha prokta anukularibhih papaianugaty sudur tau Anuj lakshmano yasya Anuddharo dridharathah Anundharastu viharam anupama gunadharamanupamakaayam Anupalitamaryadaah Anuprayatukaamasya Anubandhamahadaaha anuvandham idam hasyam Anumanysva mam tata Anuragotkathairbhrutai Anulagnashcha tasyagni Anusthitam tvaya matuh Anushnam bhaskaram kuryah Anuddhrareti vikhyata Anusasruscha tam nana Anek gotracharanah Aneykayuddhanirbhagna Aneykaratnasampurno anekasho maya prapta Anekakaravaktraadhya Anena bhubhrita shreshthe Anena varina'mushmin Anena sadhuna pasya anenamritakalpana anenaiva tato yuktah Antah krutva shishugan Antaram vitt shauryasya Antaranga pratiharo Antarena prabhorajnam Antadhaum sevite tabhyam Antarhatya cha sankrudda Ante tasyah maharannye Ante lakshmanastatra andhibhuto dasasyasya 232 16 358 201 167 35 367 160 32 341 83 264 262 77 356 204 228 411 185 60 357 265 220 62 317 167 406 106 115 302 214 356 126 334 382 230 76 127 381 Anna cha paramam tabhyam Annam varagunam bhuktva Abhyachcha khalu kausambhyam Anyajanasu ye dara Anyatha kva mahicara Anyada tithivelaayam Anyadaath tamuddesham Anyadaath mahipal Anyadaath sukhasinam Anyada pariprushtashcha Anyada prathitah kshonyam Anyada yogamaashritya Anyada ratishailasya Anyada vajrakarno'yam anyadavhidhina jnatva Anyada sa purah sakhya anyada sinhanagaram anyasyaiva maya shastra Anyagunavati nama Anyayameedrisham kattu Anyasuravati nama Anyastratro chure ko'pi anye cha yodha ksha Anye jaguriyam kimasmakam Anye jaguriyam nun Anyedyuh santatakrodhah antamahuya anye'pi shakunah kruram Anye'pyevam mahayodha Anyonyam dattanetram cha Anyonyabhakshanadini anyonyamabhimantrayevam anyonyasya vayam drohaanyonyahutamete sha Anvagayad imam lakshmi Anvayavratamasmak Anvarthasangyakaste cha anvishyanti prabhate nau anvishya vikshatanstra 417 335 171 355 62 254 166 24 167 155 315 186 61 334 106 163 111 66 363 276 81 276 118 412 40 40 374 300 365 360 56 62 267 276 374 181 50 262 176 364
Page Text
________________ अधत्त यः पुरा शक्ति अधर्मपरिणामेन अधस्तस्याः क्षितेरन्या अधस्तात् स्फुटिता वाप्यः अधावदिषुमुद्धृत्य अधावल्लक्ष्मणस्तेषां अधिकं भासमानाङ्गौ अधिज्ये न कृते तस्मिन् अधिष्ठिते देवगणैश्च चापे अधीश्वरः स यज्ञाणां अधुना त्वं मया ज्ञातः अधुना त्वयि दोषादये अधुना दर्शये शीघ्रं अधुना धेनुभिर्व्याप्तं अधुना भज लोकेशं अधुना रावणे क्रुद्धे श्रध्यर्द्ध तस्य पत्नीनां अध्याय्यमानं गुरुणा raj देहभोगादि अध्वायं घटकैर्भग्नैः अनङ्गकुसुमा कृच्छ्रा अनङ्गकुसुमा लब्धा अनतिप्रौढिका काचि अत्युच्चैर्घनच्छायैः अनन्तफलमाप्नोति अनन्तरं नृपादेशात् अनन्तवीर्यनामाथ अनन्तवीर्ययोगीन्द्र अनन्तवीर्यसम्पन्नान् अनन्यमानसोऽसौ हि अनन्यशरणत्वेन अनरण्ये च राज्यस्थे अनर्घ्यरत्नसदृशं अनर्थोद्यतचित्तेन अनादृतः प्रभूतं च अनाद्यमन्तनिर्मुक्त अनापृच्छापि तत्काले अनारतमिति ध्यायन् अनिच्छन्नप्यसौतेन Jain Education International ૪૨ ३७१ ७ ३३८ ३१६ २० ३८५ ३७ ६६ १३६ १४४ ३२२ ४०० १४५ ३२६ ३४६ ६६ ६.३ ६२ १०४ ३०० ३३० ३६२ १६६ हद १५२ १६३ २६४ २६५ २८१ ५७ ४ ६६ ३५३ २३० ६८ ३६४ २६ ४११ श्लोकानामकाराद्यनुक्रमः अनिच्छयाथ विध्वस्ते अनिवार्य समालोक्य अनीकिन्यो दश प्रोक्ता अनुकूलारिभिः पापैअनुगत्य सुदूरं तौ अनुज लक्ष्मणो यस्य अनुद्धरो दृढरथः अनुन्धरस्तु विहरंअनुपमगुणधरमनुपमकायं अनुपालितमर्यादाः अनुप्रयातुकामस्य अनुबन्धमहादाहा अनुवन्धमिदं हास्यं अनुमन्यस्व मां तात अनुरागोत्कटैर्भृत्यैः अनुलग्नश्च तस्याग्नि अनुष्ठितं त्वया मातुः अनुष्णं भास्करं कुर्या अनुद्धरेति विख्याता अनुसस्रुश्च तं नाना अनेक गोत्रचरणा अनेकयुद्धनिर्भग्न अनेकरत्नसम्पूर्णो अनेकशो मया प्राप्ता अनेकाकारवक्त्राढ्यं अनेन भूभृता श्रेष्ठे अनेन वारिणाऽमुष्मिन् अनेन साधुना पश्य अनेनामृतकल्पेन अनेनैव ततो युक्ताः अन्तः कृत्वा शिशुगण अन्तरं वित्थ शूरस्या अन्तरङ्गः प्रतीहारो अन्तरेण प्रभोराज्ञां अन्तद्धौं सेविते ताभ्यां अन्तर्हत्य च संक्रुद्धा अन्ते तस्या महारण्ये अन्ते लक्ष्मणस्तत्र अन्धीभूतो दशास्यस्य २३२ १६ ३५८ २०१ १६७ ३५ ३६७ १६० ३२ ३४१ ८३ २६४ २६२ ७७ ३५६ २०४ २२८ ४११ १८५ ६० ३५७ २६५ २२० ६२ ३१७ १६७ ४०६ १०६ ११५ ३०२ २१४ ३५६ १२६ ३३४ ३८२ २३० ७६ १२७ ३८१ For Private & Personal Use Only अन्न च परमं ताभ्यां अन्नं वरगुणं भुक्त्वा अभ्यच्च खलु कौशम्ब्यां अन्यजन्मसु ये दारा अन्यथा क्व महीचारा अन्यदा तिथिवेलायां अन्यदाथ तमुद्देशं अन्यदाथ महीपाल अन्यदाथ सुखासीनं अन्यदा परिपृष्टश्च अन्यदा प्रथितः क्षोण्यां अन्यदा योगमाश्रित्य अन्यदा रतिशैलस्य अन्यदा वज्रकर्णोऽयं अन्यदावधिना ज्ञात्वा अन्यदा सा पुरः सख्या अन्यदा सिंहनगरं अन्यस्यैव मया शस्त्र अन्या गुणवती नाम अन्यायमीदृशं कत्तु अन्या सुरवती नाम अन्यास्तत्रो चुरे कोऽपि अन्ये च योधा क्षत अन्ये जगुरियं किमस्माकं अन्ये जगुरियं नून अन्येद्युः सन्ततक्रोधाः अन्तमाहूय अन्येऽपि शकुनाः क्रूरं अन्येऽप्येवं महायोधा अन्योन्यं दत्तनेत्रं च अन्योन्यभक्षणादीनि अन्योन्यमभिमन्त्र्यैवं अन्योन्यस्य वयं द्रोहअन्योन्याहूतमेतेषा अन्वगायदिमं लक्ष्मी अन्वयव्रतमस्माक अन्वर्थसंज्ञकास्ते च अन्विष्यन्ती प्रभाते नौ अन्विष्य विक्षतांस्तत्र ४१७ ३३५ १७१ ३५५ ६२ २५४ १६६ २४ १६७ १५५ ३१५ १८६ ६१ ३३४ १०६ १६३ १११ ६६ ३६३ २७६ ८१ २७६ ११८ ४१२ ४० ४० ३७४ ३०० ३६५ ३६० ५६ ६२ २६७ २७६ ३७४ १८१ ५० २६२ १७६ ३६४ www.jainelibrary.org
SR No.001823
Book TitlePadmapuran Part 2
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages480
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy