SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
V.W 65w urf m . . 23 238 265 148 146 146 274 261 137 273 101 220 303 274 270 [a] Amshakantena hṛdayam amshukena varaṁ kaṇṭhaṁ amshukena samālambya ashukenaambuvarṇena akarochchandrarashmischcha akalmaṣaṁ svabhāvena akasmāt seyamuttunga akīrtiriti nindyeyakṛṣṭapacyabījena akṣīṇasarvakośosāakṣobhyasattvagambhīraṁ akṣohiṇyastataḥ sapta akṣohiṇyāṁ prakīrtyāni akṣauhiṇīsahasrāṇi agāyidivabhṛngāṇāṁ agṛhītvāiva sannāhaṁ agniketurviyogena agrataḥ pṛṣṭataścāsya agrataḥ prasthite tasmin agratastvarito jātaḥ agrato bhṛguratyaugraḥ agrato'vagraham tasya agraprayāṇakanyastāḥ agrāhyaṁ yadabhyānāṁ aghpramathanaṁ nātha aṅgaḥ kṛtrimasugrīvaṁ aṅganājanadṛṣṭīnāṁ aṅgāraketunā tena achalo nāma vikhyāto achintayacca kiṁ nāma achintayach kiṁ nvetaachintayacca kiṁ sīta achintayacca ko nveṣa achintayacca khinnātmā achintayach te nūna 358 357 212 363 207 301 385 385 185 ślokānāmākārādyanukramaḥ achintayacca dyauresha 137 atidhanyo'hamāyady achintayach no sādhvī 45 atiprakaṭavīryasya 356 achintayancha panno'taḥ 275 atibhūtiprabhṛtayo achintayacca paśyāmi atibhūtiścha taddhetoḥ 62 achintayach me kāsthā atimattāṅganāpāṅgaachintayacca rāmastrī 253 atimadhuraravaṁ karābhidhātai achintayacca sambhrānta- 303 atimuḍhatātmāno 331 achintayacca suvyakta 274 atiṁṛduभुजमाला achintayacca hā kaṣṭaṁ kāma 265 ativīryaḥ samasteshu 155 achintayach hā kaṣṭaṁ prāpto 23 ativīrya kimetatte achintayacca hī sādhū 152 ativīryamuni dṛṣṭvā 168 achintayadayaṁ vārtā 342 ativīryastato'vochann 165 achintadamuṣyāne 241 ativīyoṁ tathā buddhau 157 achirānnigraham ghoraṁ 406 ativīyo'tiduravāra- 156 ajātachintītā nūna- 146 ativīryo'tivīyo'yaṁ 156 ajānāno viśeṣaṁ vā ativīyo'tra padman 164 ajighradāmaraṁ gandhaṁ 223 ativīryo'pi dūtena 158 ajñātamidamaprāpta 141 ativīya mahādhanyaajñātalokavṛttānto 5 ativīryā rūpā kampo 164 ajñātā eva ye kārya 161 ativēgasamutpātāḥ 366 ajñātairidamasmābhiḥ 156 atiśayaparamaṁ vinihata- 31 ajñāto mantrivargasya 272 atītāgāmiśokābhyā- 38 ajñānadoṣato nāśaṁ 277 atīte gaṇarātre cha 203 ajñānayogametasya 161 atītya trīnitaḥ kośā- 102 ajñāno'sau vilakṣaḥ saṁ atṛptaḥ paramāhāraiḥ 341 ajñāsītsāvadhijnānaḥ atṛptaḥ strīsahasrāṁpai- 341 añjanājavidēhāja ato janakasambandhaṁ añjanātan yastāva- 375 ato nāṁ svayaṁ devi aṭṭahāsān vimunchantaḥ 261 ato nabavaṇanyast- 361 aṇuvratadharaḥ sādhū ato bravīmi rājastvāṁ 16 aṇuvratadharo yo nā atī bravīmi rājastvāṁ yadi-108 aṇuvratāni saṁgṛhya atyantāṁ tadahāṁ manye 306 ataḥ satpathamuddiśya atyantāṁ durdharodishṭā 75 atastanniṛjaye tāva 156 atyantāṁ yadyadhīrastvaṁ 352 atijavamiha kāle 221 atyantatuḍra nirlaja atidiīnakṛtārāvāṁ 226 atyantdhanavandhena 356 اس 406 273 207 406 408 1 46 256 315 206 26 281 61 321 245
Page Text
________________ V.W 65w urf m . . २३ २३८ २६५ १४८ १४६ १४६ २७४ २६१ १३७ २७३ १०१ २२० ३०३ २७४ २७० [अ] अंशकान्तेन हृदयं अंशुकेन वरं कण्ठं अंशुकेन समालम्ब्य अशुकेनाम्बुवर्णेन अकरोच्चन्द्ररश्मिश्च अकल्मषं स्वभावेन अकस्मात् सेयमुत्तुङ्ग अकीर्तिरिति निन्द्येयअकृष्टपच्यबीजेन अक्षीणसर्वकोशोसाअक्षोभ्यसत्त्वगम्भीरं अक्षोहिण्यस्ततः सप्त अक्षोहिण्यां प्रकीर्त्यानि अक्षौहिणीसहस्राणि अगायदिव भृङ्गाणां अगृहीत्वैव सन्नाहं अग्निकेतुर्वियोगेन अग्रतः पृष्टतश्चास्य अग्रतः प्रस्थिते तस्मिन् अग्रतस्त्वरितो जातः अग्रतो भृगुरत्युग्रः अग्रतोऽवग्रहं तस्य अग्रप्रयाणकन्यस्ताः अग्राह्यं यदभव्यानां अघप्रमथनं नाथ अङ्गः कृत्रिमसुग्रीवं अङ्गनाजनदृष्टीनां अङ्गारकेतुना तेन अचलो नाम विख्यातो अचिन्तयच्च किं नाम अचिन्तयच किं न्वेतअचिन्तयच्च किं सीता अचिन्तयच्च को न्वेष अचिन्तयच्च खिन्नात्मा अचिन्तयच ते नून ३५८ ३५७ २१२ ३६३ २०७ ३०१ ३८५ ३८५ १८५ श्लोकानामकाराद्यनुक्रमः अचिन्तयच्च द्यौरेषा १३७ अतिधन्योऽहमायद्य अचिन्तयच नो साध्वी ४५ अतिप्रकटवीर्यस्य ३५६ अचिन्तयञ्च पन्नोऽतः २७५ अतिभूतिप्रभृतयो अचिन्तयच्च पश्यामि अतिभूतिश्च तद्धेतोः ६२ अचिन्तयच मे कास्था अतिमत्ताङ्गनापाङ्गअचिन्तयच्च रामस्त्री २५३ अतिमधुररवं कराभिधातैअचिन्तयच्च सम्भ्रान्त- ३०३ अतिमूढतात्मानो ३३१ अचिन्तयच्च सुव्यक्त २७४ अतिमृदुभुजमाला अचिन्तयच्च हा कष्टं काम २६५ अतिवीर्यः समस्तेषु १५५ अचिन्तयच हा कष्टं प्राप्तो २३ अतिवीर्य किमेतत्ते अचिन्तयच्च ही साधु १५२ अतिवीर्यमुनि दृष्ट्वा १६८ अचिन्तयदयं वार्ता ३४२ अतिवीर्यस्ततोऽवोचन्न १६५ अचिन्तयदमुष्याने २४१ अतिवीयों तथा बुद्धौ १५७ अचिरान्निग्रहं घोरं ४०६ अतिवीयोऽतिदुर्वार- १५६ अजातचिन्तिता नून- १४६ अतिवीर्योऽतिवीयोऽयं १५६ अजानानो विशेषं वा अतिवीयोऽत्र पद्मन १६४ अजिघ्रदामरं गन्धं २२३ अतिवीर्योऽपि दूतेन १५८ अज्ञातमिदमप्राप्त १४१ अतिवीय महाधन्यअज्ञातलोकवृत्तान्तो ५ अतिवीर्या रुपा कम्पो १६४ अज्ञाता एव ये कार्य १६१ अतिवेगसमुत्पाताः ३६६ अज्ञातैरिदमस्माभिः १५६ अतिशयपरमं विनिहत- ३१ अज्ञातो मन्त्रिवर्गस्य २७२ अतीतागामिशोकाभ्या- ३८ अज्ञानदोषतो नाशं २७७ अतीते गणरात्रे च २०३ अज्ञानयोगमेतस्य १६१ अतीत्य त्रीनितः कोशा- १०२ अज्ञानोऽसौ विलक्षः सं अतृप्तः परमाहारैः ३४१ अज्ञासीत्सावधिज्ञानः अतृप्तः स्त्रीसहस्रांपै- ३४१ अञ्जनाजविदेहाज अतो जनकसम्बन्धं अञ्जनातन यस्ताव- ३७५ अतो न तां स्वयं देवि अट्टहासान् विमुञ्चन्तः २६१ अतो नबवणन्यस्त- ३६१ अणुव्रतधरः साधु अतो ब्रवीमि राजंस्त्वां १६ अणुव्रतधरो यो ना अती ब्रवीमि राजंस्त्वां यदी-१०८ अणुव्रतानि संगृह्य अत्यन्तं तदहं मन्ये ३०६ अतः सत्पथमुद्दिश्य अत्यन्तं दुर्धरोदिष्टा ७५ अतस्तन्निर्जये ताव १५६ अत्यन्तं यद्यधीरस्त्वं ३५२ अतिजवमिह काले २२१ अत्यन्तत्तुद्र निर्लज अतिदीनकृतारावां २२६ अत्यन्तधनवन्धेन ३५६ اس ४०६ २७३ २०७ ४०६ ४०८ १ ४६ २५६ ३१५ २०६ २६ २८१ ६१ ३२१ २४५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001823
Book TitlePadmapuran Part 2
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages480
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy