SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Sloka Number Index 529 373 221 311 148 2 243 165 ## Verse Thus, these letters are pure And the feet on the pedestal, 164. Given with paternal affection at the door, From the animal earth and so on, To the feet and hands, 364. Like a father, for the sake of spreading The life-forms and animals, 250. Bowing down to the feet, High up, 143. Established by the father, For that, 484. In the midst of animals, Slaughter is to be known, 255. As long as the feet are pulled, 182. Knowing the parents thus, 75. Then, I said, 239. With the big toe, someone, 123. And the parents, in humility, the feet, 146. See this picture of men, 304. With the big toe, Meru, 16. He holds the evening glow, 27. See the play of actions, 380. Joined by the foot-soldier, 117. Tied by fear of the demon, 154. See, I am born with joy, 221. Someone seated on the footstool, 289. See, this is clearly visible, 275. In the method of drinking and eating, Someone, 257. Seeing, filled with wonder, 204. Giving up drinking, eating, and so on, 48. Sin, the mountain, in the world, 158. Seeing, the king's ministers, 291. By the commission of sinful deeds, 103. Seeing, seeing the blue gem-like shade, 329. Seeing, Meru, 191. Seeing, hidden bodies, 88. The boundary of the sinful star, 378. Seeing, seeing this cave, 402. Seeing, seeing the front of this, 272. Seeing, seeing, dear! Let us go, 388. Those who are in the darkness of sin, 313. The virtuous, great beings, liberation, 219. See the row of the virtuous, 161. By some sin, death, 239. I am virtuous, worthy of worship, 298. See the row in the world, 465. The lineage of the Parijata, 38. Seeing, his chest is broad, 125. From that, hearing the tradition, 192. Seeing the generosity of virtue, 415. Seeing, bewildered by wealth, 184. By that very tradition, 396. They were graced by virtue, 265. He saw the rule of cooking, 71. The son, of the one with full wealth, then, 23. By the cooked and uncooked, the beans, 417. The son, equal to, and the bird-kind, 457. The cutting of the digestion, heat, 482. Someone brought with a rope, 289. With love for the son, he smelled, 408. The Padala, worthy of worship, 426. Someone, in the side, 123. The son's fortune, when will you, 156. With one hand, 390. The other hand of the one beside, 123. To the son, all the wealth, 372. From the carrying of the hands, the number, 454. In the side, the sound of Nirvana, 159. The sons, protect me from the barbarians, 44. The name of the pale cloth, 216. Doing like the pale one, 293. Having made into a ball, the heavy ones, 286. With the pale one, above, 355. This, in the city of Patala, 412. Again and again, he did, 364. The name of the lotus of Patala, 413. My grandfather, my lord, 87. Then, the nurse said again, 136. From Patala, he came out, 189. Much beloved, said again, 217. From Patala, he arose, with hands, 145. You have attained rebirth, 132. In Patala, there, 349. Your words to my father, 43. The festival of the previous birth, 439. The one who killed the father, 117. The king, even a speck of dust, 211. The father, your similar joy, 230. The two feet of the Jinas, 492. Again, she was asked by this, 106 112 125 242 395 486
Page Text
________________ श्लोकानामकाराधनुक्रमः ५२९ ३७३ २२१ ३११ १४८ २ २४३ १६५ पवित्राण्यक्षराण्येवं पादपीठेषु चरणौ १६४। पितृस्नेहान्वितं द्वारे पशुभूम्यादिकं दत्तं पादयोः करयो भ्यां ३६४ पितेव प्राणिवर्गस्य पशूनां च वितानार्थ २५० । पादयोश्च प्रणम्योचे १४३ पित्रा प्रधारितं तस्या ४८४ पशोमध्ये वधो वेद्याः २५५ पादयोस्तावदाकृष्य १८२ पित्रोरेवं परिज्ञाय ७५ पश्चादेमीति तेनोक्त- २३९ पादाङ्गुष्ठेन कश्चिच्च १२३ पित्रोश्च विनयात पादौ १४६ पश्यत चित्रमिदं पुरुषाणां ३०४ पादाङ्गुष्ठेन यो मेरु १६ । पिदधे सांध्यमुद्योतं २७ पश्यतां कर्मणां लीला ३८० पादातेन समायुक्ताः ११७ ।। पिनद्धं रक्षसा भीत्या १५४ पश्य तोषेण मे जातं २२१ पादासनस्थितं कश्चि पिनाकाननलग्नेन २८९ पश्य दृश्यत एवायं २७५ पानाशनविधौ काचित पिष्टेनापि पशुं कृत्वा २५७ पश्यन्तो विस्मयापूर्णाः २०४ पानाहारादिकं त्यक्त्वा पीनस्तनकृतान्योन्यपश्यन्त्योऽपि तदा सस्यं ४८ पापः पर्वतको लोके पीनस्तनतटास्पाल- १५८ पश्यन्निन्द्रस्य सामन्ता- २९१ पापकर्मनियोगेन पुण्डरीकेक्षणं पश्यन् पश्यन्नीलमणिच्छायं १०३ पापकर्मवशात्मानः ३२९ पुण्डरीकेक्षणं मेरु १९१ पश्यन् प्रच्छन्न गात्राणि ८८ पापनक्षत्रमर्यादा पुण्यं केचिदुपादाय पश्य पश्य गुहामेतां ३७८ पापशत्रुनिघाताय पुण्यकर्मोदयाज्ज्ञात्वा पश्य पश्य पुरस्यास्य ४०२ पापादस्मान्न मुच्येऽह- २७२ पुण्यवन्तो महासत्वा पुरुषा-३७४ पश्य पश्य प्रिय ! प्रस्तां ३८८ पापान्धकारमध्यस्थाः ३१३ पुण्यवन्तो महासत्वा मुक्ति-२१९ पश्य श्रेणिक पुण्यानां १६१ पापेन केनचिन्मृत्यु २३९ पुण्यवानस्मि यत्पूज्यो २९८ पश्य श्रेणिक संसारे ४६५ ।। पारिजातकसन्तान पुण्यवृत्तितया जैन्या ३८ पश्य वक्षोऽस्य विस्तीर्ण १२५ पारम्पर्य ततः श्रुत्वा १९२ पुण्यस्य पश्यतौदार्य ४१५ पश्यैश्वर्यविमूढेन १८४ पारम्पर्येण तेनैव ३९६ पुण्येनानुगृहीतास्ते २६५ पाकशासनमैक्षिष्ट पालयित्वा श्रियं केचित् ७१ पुत्रः पूर्णधनस्याथ पाक्यापाक्यतयामाष- २३ पालिकामुग्धलोकस्य ४१७ पुत्रः समानाय्य च पक्षजातं ४५७ पाचनच्छेदनोष्णत्व- ४८२ पाशेन कश्चिदानीय २८९ पुत्रप्रीत्या तमाघ्राय ४०८ पाडला वसुपूज्यश्च ४२६ । पार्श्वगे पुरुषे कश्चि- १२३ पुत्रलक्ष्मी कदा तु त्वं १५६ पाणिधैरेकतानेन ३९० पार्श्वस्थस्यापरो हस्तं १२३ पुत्राय सकलं द्रव्यं पाणिसंवाहनात् संख्या ३७२ पार्वे निर्वाणघोषस्य ४५४ पुत्रा रक्षत मां म्लेच्छै- १५९ पाण्डुकम्बलसंज्ञायां ४४ पाश्वो वीरजिनेन्द्रश्च ८२ पुत्राणां शतमेतस्य पाण्डुकस्येव कुर्वाणं २१६ पिण्डयित्वा स्थवीयान्सौ २९३ पुत्रो भीमप्रभस्याथ पाण्डुरेणोपरिस्थेन २८६ पिण्डीकृतसमस्ताङ्गा ९१ पुत्रो विजयसिंहोऽस्य पातालनगरेऽयं तु ३५५ पितरं मातरं मातु- ४१२ पुनः पुनश्चकारासो ३६४ पातालपुण्डरीकाख्यं ४१३ पितामहस्य मे नाथ ८७ पुनराह ततो धात्री पातालादथ निर्गत्य १३६ पितायं जननी चैषा १८९ पुनरुक्तं प्रियं भूरि पातालादुत्थितः करै- २१७ पिता विचित्रभानुमें पुनर्जन्मेव ते प्राप्ता १४५ पातालावस्थिते तत्र १३२ पितुर्मम च ते वाक्यं ३४९ पुवर्जन्मोत्सवं तस्य पातालोदरगम्भीर- ४३ पितुर्यो वधकं युद्ध पुनर्वसुश्च विज्ञातो ४३९ पार्थिवो लोष्टलेशोऽपि ११७ पितुस्ते सदृशीं प्रीति- २११ पुनश्च यन्त्रनिर्मुक्त- २३० पादद्वयं जिनेन्द्राणां पितृभ्यां भवनादेष- ४९२ पुनश्चानेन सा पृष्टा १०६ ११२ १२५ २४२ ३९५ ४८६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001822
Book TitlePadmapuran Part 1
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages604
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy