SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Padma Purana " Not 353 38 108 339 470 372 297 Again, the king said, 456 Male Kokila's sweet sound - 450 Another desire from them, again Nagamalati Kund - 40 The method of the book is said 480. Scattered flower rain city, there by great desire 105 Worship with various flowers 107 Nature stable mind, then the city circumambulated, worshipped by all the world's Following nature, combined 215 City crown jewel in the house 206 Worshipped by the king's world 249 Washed, ten-faced, also 186 Purandara city form, worthy of worship, not retreating Good qualities, section, country, Purandara's son, he gave birth 454 Full, by the ultimate form Fallen, in Bharata, born 77 Thousands of Purandhri, full moon like mirror Prajag, this country is 51 City, great, beautiful Being filled, always served - 204 By Prajapati, etc. 251 Honoring, then, wind 409 Full moon faced, tell 487 In the bowed, merciful - 262 City's, let there be beauty Full moon, gentle faced 157 Bowing to the Jina, with strength 63 City's, whose, what name 147 Before, Brahma Ratha, let him go 188 Bowing to the rest, and 402 Before, by the Muni, said 190 He went, then, combined, cities, in them, beautiful 101 Previous birth, names 425 By power, like the sun, all the cities, you 417 Previous birth, conduct By power, he conquered, city, now, doing Previous dharma, influence Unable to do, he 210 Man, excitement, full 382 Before, qualities, loved 275 Opposed, command 210 City, birth, Indra's Before, also, gone out 182 Returning, he, that, confused 134 City, thus, Kinnara song, named 419 Before, obtained, god, born Promise, also, he made, this 354 City, Podana, named, then Before, practice, Sakra's 301 Promise, also, he made, god 241 City, Meghapur, placed Before, earned, merit's 111 Promise, also, city's, city, Hanuruh, in which Asked, also, with effort 348 Promised, thus, merit 194 City, Hemapura, named, separately, oneness, doctrine Opposition, seat, shaking, city, in the evening, excitement 135 Separately, separately, they take refuge 272 Opposition's, seen 229 Flower top, with, riding 227 Earth, very, to be called 470 Take refuge, when, initiation 322 Flower tooth, eight, end Wide, dead, forest, brave 463 Reflection, own, seeing 359 Flower dust, mixed 450 Wide, trembling, some 195 Reflections, like, own, flower, wealth, this, seeing Earth, what, Magadha, king 227 Awakened, moon, also 145 Flower, pollen, from, light 101 From behind, then, that, this Shining, again, high 409 Flower, wealth, like, obtaining Back, shoulder, head, thigh 244 Shining, roaring, him 406 Flower, offering, saying, then 133 Back's, seeing, by whom Shining, combined, they 407 Flowers, five, colors Podana, two, city, elephant 440 Image, also, Jina's 394 Flower, end, gathering Podana, mountain, city Image, also, entering 394 Flower, end, from, going out 169 Podana, named, city, his Image, heavy, teeth 288 Flower, joy, wealth, with 133 Manliness, more, so much Image, god, gods 382 Flower, after, saying, this, full moon, as, moon Images, also, by gods, his 261 Flower, decorated, purpose 18 Before, after, holding, many 483 Image, placed, his, then 53 Men, family, born 346 Very, pale, house 441 Echo, like, his 375 71 146 340 220 153 82 209 270 132 281 .... . 329
Page Text
________________ पद्मपुराणे " न ३५३ ३८ १०८ ३३९ ४७० ३७२ २९७ पुनस्तदुद्वत्य जगाद राजन् ४५६ पुंस्कोकिलकलालापै- ४५० प्रकाममन्यदप्येभ्यो पुन्नागमालतीकुन्द- ४० पुस्तकर्म विधा प्रोक्तं ४८० । प्रकीर्णा सुमनोवृष्टिपुरं तत्र महेच्छेन १०५ पूजा च विविधैः पुष्पैः १०७ प्रकृतिस्थिरचित्तोऽथ पुरं प्रदक्षिणीकृत्य पूजिता सर्वलोकस्य प्रकृत्यनुगतैर्युक्तं २१५ पुरचूडामणी गेहे २०६ पूजितो राजलोकस्य २४९ प्रक्षाल्य दशवक्त्रोऽपि १८६ पुरन्दरपुराकारे पूज्यं नाभेयनिवृत्या प्रगुणाकाण्डदेशेषु पुरन्दरस्य तनयमसूत ४५४ पूर्णः परमरूपेण प्रच्युत्य भरते जातो ७७ पुरन्ध्रीणां सहस्राणि पूर्णचन्द्रनिभादर्श प्रजाग इति देशोऽसौ ५१ पुरमस्ति महारम्यं पूर्यमाणः सदा सेव्यै- २०४ प्रजापत्यादिभिश्चाय- २५१ पुरस्कृत्य ततो वायु ४०९ पूर्णेन्दुवदने ब्रूहि ४८७ प्रणतेषु दयाशील- २६२ पुरस्य क्रियतां शोभा पूर्णेन्दुसौम्यवदना १५७ प्रणम्य च जिनं मक्त्या ६३ पुरस्य यस्य यन्नाम १४७ पूर्वं ब्रह्मरथो यातु १८८ प्रणम्य शेषसंर्घ च पुरस्सरेण तेनासो ४०२ पूर्व हि मुनिना प्रोक्तं १९० प्रतस्थे च ततो युक्तः पुराणि तेषु रम्याणि १०१ पूर्वजन्मनि नामानि ४२५ प्रतापेन रवेस्तुल्यः पुरावदखिलं स त्वं ४१७ पूर्वजन्मानुचरितं प्रतापेनव निर्जित्य पुरीयं सांप्रतं कृत्या __पूर्वधर्मानुभावेन प्रतिकर्तुमशक्तोऽसौ २१० पुरुसंवेगसम्पन्नो ३८२ पूर्वमेव गुण रक्ता २७५ प्रतिकूलितवानाज्ञा २१० पुरे जननमिन्द्रस्य पूर्वमेव च निष्क्रान्तो १८२ प्रतिगच्छन् स तामूढ़वा १३४ पुरे तथा किन्नरगीतसंज्ञके ४१९ पूर्वाप्तदेवजनिताद् प्रतिज्ञां च चकारेमा ३५४ पुरे पोदनसंज्ञेऽथ पूर्वाभ्यासेन शक्रस्य ३०१ प्रतिज्ञां चाकरोदेव २४१ पुरे मेघपुरे न्यस्तः पूर्वोपार्जितपुण्यानां १११ प्रतिज्ञा च पुरस्तस्या पुरे हनूरुहे यस्मा पृच्छ्यमाना च यत्नेन ३४८ प्रतिज्ञायेति पुण्येन १९४ पुरे हेमपुराभिख्ये पृथक्त्वैकत्ववादाय प्रतिपक्षासनाकम्प पुर्यामशनिवेगेन १३५ पृथक्-पृथक् प्रपद्यन्ते २७२ प्रतिपक्षस्य दृष्टान्या २२९ पुष्पकाग्रं सभारूढो २२७ पृथिवीमत्यभिख्यास्य ४७० प्रतिपद्य कदा दीक्षा ३२२ पुष्पदन्तोऽष्टकर्मान्तः पृथुप्रेतवनं धीरा ४६३ प्रतिबिम्ब निजं दृष्ट्वा ३५९ पुष्पधूली विमिश्रेण ४५० पृथुवेपथवः केचि- १९५ प्रतिबिम्बैरिवात्मीयैः पुष्पभूतिरियं दृष्ट्वा पृथ्व्या कि मगधाधीश- २२७ प्रतिबुद्धः शशाङ्कोऽपि १४५ पुष्पपरागमणेर्भाभिः १०१ पृष्ठतश्च ततः सेयं प्रतिभानुः पुनश्चोचे ४०९ पुष्पलक्ष्मीमिव प्राप्य पृष्ठस्कन्धशिरोजङ्घा २४४ प्रतिभानुरुदन्तं तं ४०६ पुष्पाञ्जलि प्रकीर्याथ १३३ पृष्ठस्य दर्शनं येन प्रतिभानुसमेतास्ते ४०७ पुष्पाणां पञ्चवर्णानां पोदनं द्वापुरी हस्ति ४४० प्रतिमां च जिनेन्द्रस्य ३९४ पुष्पान्तकसमावेशं पोदनं शैलनगरं प्रतिमां च प्रवेश्यनां ३९४ पुष्पान्तकाद् विनिष्क्रम्य १६९ पौदनाख्ये पुरे तस्य प्रतिमागुरवो दन्ता २८८ पुष्पामोदसमृद्धेन १३३ पौरुषेणाधिकस्ताव प्रतिमा देवदेवानां ३८२ पुष्पोत्तरवदत्येतद् पौर्णमास्यां यथा चन्द्रः प्रतिमाश्च सुरैस्तस्य २६१ पुष्पोपशोभितोद्देशे १८ पौर्वापर्योधरो भूर्य- ४८३ प्रतिमास्थस्य तस्याथ ५३ पुंसां कुलप्रसूतानां ३४६ प्रकाण्डपाण्डुरागारा ४४१ प्रतिशब्दसमं तस्या ३७५ ७१ १४६ ३४० २२० १५३ ८२ २०९ २७० १३२ २८१ .... . ३२९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001822
Book TitlePadmapuran Part 1
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages604
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy