SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
524 In the Padma Purana 486 154 482 253 Leaving that wicked woman 108 Seeing that hostile 284 great serpent of the senses Seeing his form again 435 the daughter named Kaikeyi 470 Seeing with respect and doing 273 the daughter of Janaka 473 Seeing Dasharatha like a lion, 470 Seeing him being determined 459 The messenger said thus 100 Seeing the enemy force arrive 231 The young messenger went to Shrinagara 420 Seeing the fragrance on the body 366 The messenger stood in the northern part 101 Seeing the child, the father 154 Flying far away Seeing him overwhelmed 303 Seeing him from afar 178 The gardener with a sharp arrow 137 Seeing from afar Seeing those joyful ones before 109 Leaving him from afar 22 Seeing the extraordinary knowledge 493 Descending from afar Seeing the wonder of this garland 154 Knowing that the king has gone far 466 Seeing on the bank of the river 239 Pulling out the Durvā sprout 338 Seeing that Prithuka to his mother 396 Dūpanākhya was the commander of the army 226 Seeing Hanuman's army 412 With firm steps 137 Seeing the brilliance of Kapila 283 Caste distinction is seen Seeing the northern direction pervaded 99 With eyes devoid of stars Devakī is to be known as the last 440 Seeing these only The jewel-bearing deity 353 Defeated in the battle of sight They attain divinity 309 He then said with gravity The miseries of the fallen deities Seen even by them Riding the king of gods and men Seen by him, the minister This is the divine prowess 278 The eyes wander here and there People are like gods among them Honoring some with the gaze 295 Free from going to the gods Seeing and honoring the armored one 286 The devotion to the gods 391 Seeing him, then frightened 202 The lord of the gods has set 439 Seeing him, great affection 198 The gods are pleased with him 306 Seeing the wind-born one standing 420 Where is that lord of the gods 29 Seeing those animals bound 249 In the fear of gods and demons 279 Seeing the son captured by enemies 287 O virtuous lady, whose 391 Seeing, a mark arose in her 249 O goddess, all offenses 158 Seeing that handsome form 269 The goddess fell down again 108 Seeing the parasol of this one 291 The goddess with a wonderful garland 465 Seeing him in the nearby village 87 Saying "By the god" 115 By the demon king god The gods also nourished 249 The threshold, the part of the foot 106 Embodied, he attained the state of the body Even in the body, they do 318 Crowded with villages and towns Traveled to another country 241 The regions are equal in enjoyment He wanders in every region 135 Known for his demonic nature 168 Similarity to the Dodunduka. In the magnificent swings 113 What fault is there in the crows 417 Her faults are the opposite 483 At the end of the ocean of misfortune 375 Like the sky freed from the sun 352 Satisfaction in acquiring wealth 117 Wealth acquisition is knowledge 492 Wealth that is equal to the self 310 This wealth is deeply 428 The coldness and heat of wealth 481 You bear the life span 163 The flower fallen from the tree 185 Only two were borne by that face 48 Only two by the brave ones 417 The twelfth day, the dakshina, go 254 Placed at the entrance 295 Blocking the door 373 Seated at the door 357 Completely with the door posts 319 The elephant, the lion-like 445 The dharma is said to be twofold 318 Measured by two hands The fearsome islands and mountains 201 This entire island 163 This island is of the jewels of dharma 431
Page Text
________________ ५२४ पद्मपुराणे ४८६ १५४ ४८२ २५३ दुष्टां ततः स्त्रियं त्यक्त्वा १०८ दृष्वा तमभ्यमित्रीण- २८४ दुष्टेन्द्रियमहानाग दृष्ट्वा तस्य पुनारूपं ४३५ दुहिता कैकयी नाम ४७० दृष्ट्वादरेण कृत्वा च २७३ दुहिता जनकस्यापि ४७३ दृष्टा दशरथं सिंह दूतात्तत्प्रेषिताज ज्ञात्वा ४७० दृष्ट्वा निर्धार्यमाणं तं ४५९ दूतो यावद् ब्रवीत्येवं १०० दृष्ट्वा परबलं प्राप्त २३१ दूतो युवा श्रीनगरं समेत्य ४२० दृष्ट्वा परिमलं देहे ३६६ दूतोऽवरोत्तरे भागे १०१।। दृष्ट्रा पिता च तं बालं १५४ दूरमुड्डीयमानेन दृष्वाभिभूयमानं तं ३०३ दूरादेव च तं दृष्ट्वा १७८ दष्ट्रा माली शितबणिः १३७ दरादेव ततो दृष्ट्वा दृष्टा यान् मुदित: पूर्व १०९ दूरादेव हि संत्यज्य २२ दष्टा विज्ञानमेषामतिशय- ४९३ दूरादेवावतीर्णश्च दृष्टाश्चर्यं स हारोऽस्य १५४ दूरीभूतं नृपं ज्ञात्वा ४६६ दृष्टा सरित्तटोद्याने २३९ दूर्वाप्रवालमुद्धृत्य ३३८ दृष्टाऽसौ पृथुको मातु ३९६ दूपणाख्यश्च सेनायाः २२६ दृष्ट्वा हनूमतः सैन्यं ४१२ दृढबद्धपदायत्य- १३७ दृष्दैव कपिलक्ष्मास्य २८३ दृश्यते जातिभेदस्तु दृष्ट्वोत्तरां दिशं व्याप्तां ९९ दृष्टनिःशेषताराक्षः देवकी चरमा ज्ञेया ४४० दृष्टमात्रेषु चैतेषु १५१ देवताधिष्ठितः रत्न- ३५३ दृष्टियुद्धे ततो भग्न देवत्वं च प्रपद्यन्ते ३०९ दृष्टोऽथ गौरवेणोचे देवदुर्गतिदुःखानि दृष्टोऽपि तावदेतेषां देवमानवराजोढां दृष्टोऽसौ सचिवस्तस्य देवप्रक्रम एवाय- २७८ दृष्टी तो तत्र तत्रेति देवा इव जनास्तेषु दृष्ट्या संमानयन् काँश्चि- २९५ देवागमननिर्मुक्ते दृष्ट्वा च छिन्नवर्माणं २८६ देवादेवभक्तिप्रहः ३९१ दृष्ट्वा च तं ततो भीता २०२ देवाधिपतिताचक्र- ४३९ दृष्टा च तं परां प्रीति १९८ देवानामेष तुष्टानां ३०६ दृष्ट्वा च तं वायुसुतं पटस्थं ४२० देवानामधिपः क्वासौ २९ दृष्ट्वा च तान् पशून् बद्धान् २४९ देवासुरभयोत्पादे २७९ दृष्टा च मातरं चिह्न: २४९ देवि पश्याटवीं रम्या १३३ दृष्ट्वा च शत्रुभिः पुत्रं २८७ देवि शीलवती कस्य ३९१ दृष्ट्वा चास्य समुत्पन्ना ८९ देवि सर्वापराधानां दृष्ट्वा जनसमूहं तं ४०७ देवी निवेदनाद् दृष्ट्वा १५८ दृष्ट्वा तं सुन्दराकारं २६९ देवी भूयश्च्युतो जातः १०८ दृष्ट्वातपत्रमेतस्य २९१ देवी विचित्रमालाथ ४६५ दृष्टा तमन्तिकग्रामो ८७ देवेनेत्यभिधायासो ११५ देवेन राक्षसेन्द्रण देवैः संवधितत्वाच्च २४९ देहली पिण्डिकाभाग- १०६ देहवत्त्वं जगामासी देहेऽपि येन कुर्वन्ति ३१८ देशग्रामसमाकीर्णदेशमानं वितस्त्यादि देशान्तरं प्रयातेन २४१ देशा भोगभुवा तुल्या देशे देशे चरास्तेन १३५ दैत्यत्वेन प्रसिद्धस्य १६८ दोदुन्दुकसूरौपम्यं । दोलासु च महार्हासु ११३ दोषः कोऽत्र वराकीणां ४१७ दोषास्तस्या प्रतीपं य- ४८३ दौर्भाग्यसागरस्यान्ते ३७५ द्यौरिवादित्यनिर्मुक्ता ३५२ द्रविणाप्तिषु संतोषो ११७ द्रविणोपार्जनं विद्या- ४९२ द्रव्यं यदात्मतुल्येषु ३१० द्रव्यपल्यमिदं गाढ- ४२८ द्रव्याणां शीतमुष्णं च ४८१ द्राधिष्ठं जीवकालं त्वं १६३ द्रुमस्य पुष्पमुक्तस्य १८५ द्वयं बभार तद्वक्त्र- ४८ द्वयमेव रणे वीरैः ४१७ द्वादशी दक्षिणा यातु २५४ द्वारदेशसुविन्यस्त २९५ द्वारपालनिरोधन ३७३ द्वारस्तम्भनिषण्णाङ्गां ३५७ द्वारोपरि समायुक्तद्विर्भवैश्च निःशेषं ३१९ द्विरदं शात्करं सिंह- ४४५ द्विविधो गदितो धर्मो ३१८ द्विहस्तसंमितामा द्वीपैगिरिनिर्भीम- २०१ द्वीपस्यास्य समस्तस्य १६३ द्वीपोऽयं धर्मरत्नाना ४३१ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001822
Book TitlePadmapuran Part 1
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages604
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy