SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया (९५) णीचागोदस्स विसेसा० पयडिविसेसेण | स । २९ ।। पृ० ३१९. सादासादं विसेसाहियं । पृ० ३१९.] स २८ एदाणि पयडिविसेसेण विसेसाहियाणि । पुणो वि एत्थ सूचिदतित्थयरमसंखेजगुणं, खविदकम्मंसियसजोगिपढमसमयउदय- णिसेगगणादो । तं चेदं स २१२ ।। एवं [ओघ ] जहण्णप्पा-| - बहुगं गदं । ७ ओ प२५ (पृ० ३२०) णिरयगदीए जहण्णपदेसुदयस्सप्पाबहुअं भगमाणे मिच्छत्तप्पहुडि जाव अणंताणुबंधिकसायो त्ति ताव परूवणो सुगमो। कुदो ? ओघम्मि उत्तकारणाणं एत्थ वि संभवादो। णवरि अणंताणुबंधीणं च वयाणुसारी आयो त्ति भणंताणमभिप्पाएण बेछावट्ठिसागरोवमं सम्मत्तसम्म(म्मा)मिच्छत्तं च अणुपालिय मिच्छत्तं गंतूण णिरएसुप्पण्णाणं सगचउक्कगोउच्छसमूहम्मि वत्तव्वं । तस्स ढवणा | स २४ ।। अण्णहा खविदकम्मंसियो णिरएसुप्पन्जिय तेत्तीससागरोवमं किंचूणं | ७ खओ अ६६२/ सम्मत्तमणुपालिय मिच्छत्तं गदस्स जहण्णउदयो होदि त्ति वत्तव्वं । | २७२७ तत्तो केवलणाणावरणं असंखेजगुणं । पृ० ३२०. सुगममेदं | स। ख ५ केवलदसणावरणं विसे० । पृ० ३२०. कुदो ? रिजुगदीए णिरएसुप्पण्णपढमसमए णिहा-पयलाणं उदये अस्थि त्ति भणंताणमभिप्पाएण पढमसमए वत्तव्वं । अथवा सरीरपज्जत्तीए पज्जत्तयदस्स होदि त्ति वत्तव्वं । तस्स ढवणा | स 2|| कुदो विसेसाहि [य]त्तं ? ण, दोण्णं च परूवणाए विचारिजमाणासु तहोवलंभादो। ७ख ५ पयला विसेसा० । पृ० ३२०. कथं ओघम्मि णिहोदएहिंतो विसेसाहियत्तादो (विसेसाहियं) केवलदसणावरणं णिद्देहितो विसेसहीणपचलादो एत्थुइसे विसेसहोणं जादं ? उच्चदे--खविदकम्मंसियो चरिमवारमुवसमसेढि(ढिं) चडिय हेट्ठा ओदरिय मिच्छत्तं गंतूण देवसुप्पन्जिय पुणो एइंदियं गंतूण तत्थ पाओग्गकालं भमिय तसेसुप्पजिय णिरयाउगबंधपाओग्गकालादो हेहिमसंकिलेस-विसोहिजादोक्कड्ड(डडु)कड्डणपरपयडिसंकमवसेण विवक्खिदणिसेयमप्पं करिय गिरएसुप्पण्णाणं पढमसमए णिहा-पयलाणं एक्कदरउदीरयं होदि त्ति वा। अहवा पज्जत्तिं समाणिय उक्कस्सहिदिं बंधिय तम्मि उक्कड़िय आवलियं गदम्मि पचलाए उदयमागच्छमाणगोउच्छम्मि पुव्वं व सेसणिहाचउक्काणं धणाणं पंचमभागं तेसिं पक्खेवाणं पुह पुह संखेजभागा च पक्खित्तमेत्तं जहण्णुदयणिसेयत्तादो । केवलदसणावरणस्स पुणो एवं चेव । णवरि पक्खेवाणं असंखेजे भागे पक्खिविय सेसेगं पक्खित्तमिदि। किमट्ठ मेवं उवसमसेढिमचडिदस्स सामित्तं " उत्तं ? ण विवक्खिदोदयणिद्दागोउच्छाए थिउकसंकमवसेण उवसमसेढिचडिदाणं समाणगोउच्छं दिस्सदि, किंतु चडिदाणं ओकडणवसेण हीणमागच्छदि त्ति एवं चेव गहेदव्वं । छ. प. १३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy