SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ७१० (९४) परिशिष्ट अरदी विसेसाहिया । पृ० ३१९. कुदो ? सरिससामित्त संते वि पर्याडविसेसेण विसेसाहिया जादा । इत्थिवेदं विसे० । पृ० ३१९. कुदो ? खविदकम्मसियो पंचिंदियो देवेसुप्पन्जिय पच्छा पगारससागरोवमकोडाकोडिहिदि(दि) बंघिय उक्कट्टिदस्स मंदसंकिलेसादो पडिविसेसादोच विसेसाहियं । तं चेदं | स 21 एदं तिवेदोदयगोच्छपमाणं होदि। णउंसयवेदं विसेसा० । पृ० ३१९. कुदो ? खरिदकम्मंसियो देवो एइंदिएसुप्पन्जिय पढमसमए जादे जहण्णोदयगहणादो । पयडिविसेसेण विसेसाहियं जादं । स 2|| दाणंतराइयं विसे० । ।७१० पृ० ३१९. कथं संदिट्ठीए संखेजगुणं दिस्समाणं विसेसाहियं जादं ? ण मोहणीयभागादो अंतराइयभागस्स तहाविहणियमे विरोहाभावादो | स 2|| लाभांतराइगं विसेसा० । ! ७५ | भोगांतराइगं विसेसाहियं । परिभोगांतराइगं विसेसा० । वीरियंतराइगं विसेसा० । पृ० ३१९. सुगममेदाणि पयडिविसेसकारणावेक्खाणि । मणपजवणाणावरणं विसे० । पृ० ३१९. कुदो ? समाणसामित्ते संते विभज्जमाणभागहारविसेसत्तादो | स 2|| सुदणाणावरणं विसे० । मदिणाणावरणं विसे० । पृ० । ७४ | ३१९. कुदो ? पयडिविसेसेण । अचक्खुदंसणावरणं विसे० । पृ० ३१९. केत्तियमेत्तेण ? संखेजदिभागमेत्तेण | स 2।। चक्खुदंसणाणावरणं विसे० । । ७३| पृ० ३१९. कुदो ? पडिविसेसेग। उच्चागोदं विसेसा० । पृ० ३१९. कथं संखेजगुणं दिम्समाणं विसेसाहियं होज ? सच्चमेवं चेव, किंतु खविदकम्मंसियो चरिमेइंदियवारपरिभमणकालस्मि तेउ-वाउकाइएसुप्पन्जिय उच्चागोदं एदेण गंथेण उत्तसरूवे. गंतोमहत्तणुव्वेल्लिय सण्णीसुप्पन्जिय मणुसम्मि संजममणुपालिय मिच्छत्तं गंतूण देवेसुप्पजिय उक्कस्सहिदीए उक्कड्डिदम्मि उच्चागोदस्स ऐगसमयपबद्धस्स असंखेजदिभागमेत्तेसु णिसेगेसु | 2८ बंधगद्धाणुसारी णीचागोदरस णिसेगस्स समयपबद्धस्स अद्धं सादिरेगमेत्तं संकम(मि)द७ अ १५ त्तादो। तं चेदं। स २९ । कथमेदं णव्वदे ? मिच्छादिहिस्स विसोधिअद्धादो | २७ । संकिलेसद्धस्स | ७१७ | सादिरेयमिदि एत्थ परूविदत्तादो। तेसिमद्धाणं स २८ संदिट्ठी | २२९ | ७अ१७ | २७८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy