SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया (९३) आहारसरीरं विसेसाहियं' संखेजदिभा० । एत्थ विभंजणकमं दुप्पयारं वत्तव्यं । एदस्सत्थविभंजणकमं जाणिय वत्तव्वं । पुणो सूचिदतब्बंधण-संघादाणं पि जाणिय विसेसाहियकमेण वत्तव्वं । तं चेदं | स 2 || |७२७३/ तिरिक्खगदी संखेजगुणं । पृ० ३१९. कुदो ? खविदकमंसियसण्णिस्स इगितीसोदयस्स उकस्सहिदीए उक्कट्टिय आवलियकालं गदस्स जहण्णं जादत्तादो | स 2 || को गुणगारो ? सादिरेयदोरूवाणि । ७२८३ | पुणो सूचिदविगलिंदिय-पंचिंदियजादीणं छरसंठाणाणं ओगलियंगोवंग-छस्संघडण-वणचउक्क-अगुरुगलहुगचउक्कं-दोविहाय[ गइ-]-तस-बादर-पज्जत्त-पत्तेयसरीर - थिराथिर-सुभासुभसुभग-दूभग-सुस्सर-दुस्सर-आदेज-अणादेजाणं एवं चेव वत्तव्वं । णवरि कमेण विसेसाहियपयडीणं सरिसपयडीणं च जाणिय वत्तव्वं । तत्थेक्कस्स ट्ठवणा] स 21 कुदो सरिसत्तं ? ण, भयदुगुंछाणं व सरिसंतो (सत्तो)वलंभादो । पयडिविसेसेण ७२६/ पुणो विसेसाहियं जादं | स 2|| |७२६ जसगित्ति-अजसगित्ती दो वि समाणा विसेसाहिया पयडिविसेसेण । पृ० ३१९. पुणो एदेण सूचिदणिमिणं विसेसाहियं । देवगदी विसेसाहिया । पृ० ३१९. केत्तियमेत्तेग ? संखेजदिभागमेत्तेण। कुदो ? खविदकम्मसियो देवलोए उप्पन्जिय उक्करसहिदिबंधस्सुवरि परपयडीसु उक्कड्डिय आवलियकालं गदं तस्स समए उज्जोवेण सह विगुश्विदुत्तरसरीरस्स जहण्णं जादत्तादो । तं चेदं | स 2 | सृचिदवेगुम्वियंगोवंग विसेसाहिया। पुणो मणुसगदी विसेसाहिया । पृ० ७२८॥ ३१९. कुदो ? खविदकम्मंसियो मणुम्सेसुप्पज्जिय पज्जत्तिं समाणिय उक्करसहिदीए उक्कड्डिदस्स जहण्णं होदि त्ति । तं चेदं | स 2|कथं विसेसाहियत्तं ? ण, देवगदिम्मि तिरिक्खगदि-थावरसंजुत्तट्ठिदिबंधसंकिलेसादो! ७२८ मणुसगदिसंजुत्तपण्णारससागरोवमकोडाकोडिट्ठिदिबंधसंकिलेस. मणंतगुणहीणत्तादो उक्कड्डिदपयडिविसेससंतादो देवगदीए संघडणादो आगच्छमाणदव्वं पक्खिविय उज्जोवादो मणुसगदीए आगच्छमाणदव्वं विसेसाहियं ति च विसेसाहियं जादं । णिरयगदी विसेसाहिया । पृ० ३१९. केत्तियमेत्तेण ? संखेजदिभागमत्तेण | स 2 || पुणो सूचिदेइंदियादाव थावर-साधारणाणं विसेसाहियं | स 2|| सुहुमं तत्तो विसे । ७२७] साहियं | स 2 || अपज्जत्त विसेसाहिया । आणुपुवी- | ७२५ | चउक्काणि सरिसाणि विसेसाहियाणि । ७२४ | स 2|| एत्थ किंचि संभवंतं विसेसाहियं जाणिय वत्तव्यं । सूचिदं गदं । ___ पुणो सोगो संखेजगुणो। पृ० ३१९. कुदो ? खविदकम्मंसियो देवलोगे उप्पन्जिय उक्कस्सट्ठि दिबंधम्मि उक्कड्डियावलियं गंतूण पलि(डि)च्छिदहस्सस्स थि उक्कगोउच्छसहगदसगेगगोउच्छपमाणत्तादो। तस्स संदिट्ठी स 2|| ७२० वाक्यमिदं नोपलभ्यते मूलग्रन्थे । www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy