SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ( ९२ ) परिशिष्ट भयं विसेसाहियं । इस्सं विसेसाहियं । रदि० विसेसाहियं । पुरिसवेदं विसेसाहियं । पृ० ३१८. दाणि मुगमाणि, पर्याडत्रि से साहियत्तादी | संजलणाए विसेसाहिया । पृ० ३१८. केत्तियमेत्तंण ? चभागमेत्तंण । तं चेदं । स २१२१६ ओहिणाणावरणं असंम्खेखगुणं । पृ० | ७८ अ = २४१६ ३१८. को गुणगारी ? असंखेज्ञा लोगा | कुट्टो ? स्वविदकम्मसियो वैमाणियदेवेमुपनिय उस्सट्ठिदिं बंधिय तम्मि उक्कड़िय आवलियं गदस्म जहणणगो उच्छं होदि ति । नम्मं प्रमाणं भोकड्डुक्कडुवसेण परपर्याडिसकमवसेण उक्कामद्विदिबंधम्मि उकरमणिमेयादो अबेलगुणहीणं हो ओािणावरणखओवसमजुत्त जीवस्स उदयावलियं पवेसिय उदयसमत्रेण द्विदणिसेयपमाणं होदि । तस्स संदिट्टी | स 2 ओहिदंसणावरण ७४६३०० 2 ९ विसेसाहियं । पृ० ३१८. " केत्तियमेत्ते ? संखेज्जदिभागमेत्तेण । तं चेदं | स 2 ७३६३००२ णिरया उगमसंखेजगुणं । पृ० ३१८. ९ कुदो ? सत्तमढविणेरइयाणं असादोदय सहगदाणं चरिमसमयगो उच्छगणादी | स 2२७ ।। | ८६३०२ | देवाउगं विसे साहियं । पृ० ३१९. कुदो ? सुहपयडित्तादो । सादबहुलाणं ओलंबणबहुत्तादो । तिरिक्खाउगं असंखेज्जगुणं । पृ० ३१९. कुदो ? तिपलिदीवमस्स चरिमगो उच्छगहणादो को गुणगारो ? तिपलिदोवमादो उवरिमतेत्तीस सागरोवमणाणागुणहाणिसला गाणं अण्णांन्भत्थरासी । तं चेदं | स 22२६ सागं विसेसाहियं । पृ० ३१९. ८६३००९ कुदो ? ओलंदरस अप्पत्तादो । ओरालिय सरीरं असंखेजगुणं । पृ० ३१९. कुदो ? खविदकमंसियों एइंदियों सणिपंचिदिसुम्पज्जिय छप्पजतीहि पज्जत्तयदो होणे कत्तीसं वेदयमाणो उक्करसट्टिदि वंधिय तत्थुक्कडिय आवलियं गद्स्स जहष्णदव्यं जादत्तादो । तं चेदं | स 2 1 तेज गं १२५२ विसेसाहियं । कम्मइगं विसेसाहियं । पृ० ३१९. वत्तव्वं । कुदो ? पर्याडविसेसेण । पुणो सूचिदतब्बंधण संघादा अप्पा बहुगकमं जाणियूण doaसरीरं विसेसाहियं । पृ० ३१९. कुदो ? खविदकम्मंसियो एइंदियो सष्णिपंचिदिएसुप्पज्जिय पज्जत्तीयो समाणिय उज्जोवोदणुत्तर सरीरं विगुब्विय उक्करसट्ठिदिं बंधिय तम्मि उक्कडिदस्स जहण्णं होदिति । स | ३ || केत्तिएण विसेसाहियं ? संखेज्जभागेण । पुणो स्थ सूचितव्बंधण संघादापि | ७२८३ जाणिय वत्तव्वं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy