SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ (९६) परिशिष्ट (पृ० ३२०) पुणो अपन्चकवाणावरणप्पडि भयोदय त्ति ताव परुवणा सुगमा, ओघकारणात्तादो। तत्तो सोगं विसे । हस्सं विसेसा० । पृ० ३२०. कथं हस्सादो पयडिविसेसेणभहियं सोगो एत्थ तत्ती हीणं जादं ? ण, सोगमुप्पण्गपढमसमए हस्सस्स थिउक्क संकमदव्वं पलि(डि)च्छिय जहणं जादं, हस्सं पुणी तत्ती अंतोमुहुत्तं गंतूण णवकबंधगोउच्छं खविदकम्मंसियणिसेयविसेसादी असंखेजगुणत्तेण सहगदसोग(ग) थिउक्क संकमेण परिणामविसेसेणु दारिददव्वेण सह जहण्णं जादत्तादो विसेसाहियं जादं । कुदो ? विसेसेण जादहियवादी एदेण सरूवेहियदत्वमसंखे० गुणमिदि । अरदी विसेसा० । रदी विसेसा० । पृ० ३२०. एत्थ वि कारणं पुत्वं व वत्तव्वं । पुणो एत्थो उवरि (एत्थोवरि) णqसयवेदगप्पहुडि जाव असादवेदणिय त्ति ताव सुगमं । तत्तो सादावेदणीयं विसेसा० । पृ० ३२०. कथं असादत्तादो संखेजगुणहीणसंतस्स सादावेदणीयस्स विसेसाहियत्तं ? ण, एत्थ वि तत्तु(त्थुप्पण्णंतोमुहुत्तकालेण सादावेदणीयमुदयं होदि त्ति हस्स-सोगाणं व पर्याडविसेसाहियदव्वादो बंधगोउच्छदव्वं असंखेज गुणमिदि कारणसंभवादो। पुणो सूचिदपयडीगमप्पाबहुगं जाणिय वत्तव्वं । (पृ० ३२०) पुणो तिरिक्खगदीए जहण्णपदेसुदयस्सप्पाबहुगं भण्गमाणे मिच्छत्तप्पटुडि जाव केवलणाणावरणे त्ति ताव सुगमं । कुदो ? ओघकारणाणमेत्त (त्थ) वि संभवादो । गरि अर्णताणुबंधीणं दुप्पयारं(र)परूवणाए तत्थ आयाणुसारी वयो ण होदि त्ति अभिप्पापण तिपलिदोवमआउगतिरिक्खस्स सम्मत्तं पडिवण्णस्स अंते अंतोमुहुत्तकालसेस(से)मिच्छत्तं गदस्स जहणं होदि त्ति वत्तव्वं । पुणो पचला विसेसा० । णिद्दा विसेसा० । पचलापचला विसेसा० । णिहाणिहा विसेसा० । थीणगिद्धी विसेसाहिया। पृ० ३२१. सुगममेदाणि । कुदो ? वुच्चदे- ओम्मि णिद्दा-पयलाणं अपुवकरणम्मि थोणगिद्धितियादो आगदगुणसंकमदव्वस्स भागहारं पगदिविसेसागमणिमित्तभूद(दं) पलिदोवमस्स असंखे. जदिभागादो हीणमेत्ताहिप्पारण उत्तं । प्रस्थ पुण पयडिविसेसभागहारादो असंखेजगुणाभिप्पाएण विवक्खिदमिदि पयडिविसेसेण अहियं होदि त्ति । केवलदसणावरणं विसेसाहियं । पृ. ३२१. कुदो ? सुहुमसांपराइयम्मि एदस्सुवरि आगदगुणसंकमदव्वस्स भागहारादो पगदिविसेसागमणणिमित्तभूदपलिदोवमस्स असंखेजभागमसंखेजमिदि भागहारगदविसेसावेक्वाए विसेसाहियं होदि त्ति । पुणो सेससव्व किरियं पुव्वं व वत्तव्वं । पुणो एत्तो उवरि जाव सादासादे त्ति ताव सुगमं । कुदो ? किंचिविसेसाणुविद्धकारणाणि पुव्वुत्तकारणेहि समाणत्तादो । पुणो सूचिदपयडीणं पि जाणिय वत्तव्वं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy